मंगलवार, 18 नवंबर 2025

विदेशयात्रा

शीघ्रं सकुटुम्बं विदेशं गन्तास्मि। भार्या तु विशेषत उत्सुका। मह्यं तु विमानयात्रा कलेशकरी। परन्तु कुटुम्बाय करोमि। प्रत्यागम्य यात्राविवरणं दास्यामि।

मंगलवार, 14 अक्टूबर 2025

इदानीमपि मित्राय कार्यम्

इदानीमपि मित्राय कार्यं करोमि। परन्त्वग्रिमे वर्षे कुर्यां वा न न जाने। जीवने सर्वासां वस्तूनां शुल्कं वर्धते। तेन कारणेन मया वेतनवृद्धिर्याचनीया मित्रात्। स कुर्याद्वा नेति द्रष्टव्यम्। न क्रियते चेदन्यमुदयोगमनविष्यामि।

गुरुवार, 21 अगस्त 2025

अन्तरिक्षविज्ञानम्

अद्यत्वेऽन्तरिक्षविज्ञानं पठन्नस्मि। सप्ताहे त्रयदिनेभ्यः कार्यं करोमि। अन्येषु दिनेषु विज्ञानं पठामि। अर्धसमयं यावदेव कार्यं करोमि तस्माद्वेतनं तु न्यूनमेवास्ति। परन्तु विज्ञानं पठनस्य मम बालवस्थाया इच्छासीत्। इदानीं वयो वर्धते। अग्रिमेषु वर्षेषु स्वास्थ्यं कथं भवेत्तको जानीयात्? तेन कारणेनैव यावन्तीच्छाः सन्ति तासु याः का अपि पूरयितुं शक्यन्ते ताः पूरयामि।

गुरुवार, 7 अगस्त 2025

पोकेमोन्-मेलनम्

पोकेमोनेषु पुत्रस्य विशेषरुचिरस्ति। गतसप्ताहान्तेऽस्माकं नगरे पोकेमोन्-मेलनमभवत्। कुटुम्बस्तत्र नीतः। पुत्रो हर्षितोऽभवत्।

बुधवार, 23 जुलाई 2025

ग्रीष्मविरामः

विद्यालयस्य ग्रीष्मविरामः प्रचलन्नस्ति। आदिनं पुत्रो दूरदर्शनमेव पश्यति। अनिच्छयैव किञ्चित्कदाचित्पुस्तकं पठति। अहो साम्प्रतिका बालकाः!

गुरुवार, 10 जुलाई 2025

पुनः पाठयेयम्?

सार्धैकवर्षात्संस्कृतं न पाठितं मया। सम्प्रति वर्गा आरप्स्यन्ते। पुनः पाठयेयम्?

बुधवार, 25 जून 2025

भार्याया दीर्घदिनम्

सामान्यतो मद्भार्यायाः कार्यालये सा स्वयमेव कार्यं करोति। अन्ये जना अन्येषु नगरेषु वसन्तस्ततत्रतः कार्यं कुर्वन्ति। परन्तु सप्ताहेऽस्मिन्नुपदशजना कस्मैचित्सम्मेलनायागतवन्तः। सामान्यतो भार्या सार्धनववादने गत्वा चतुर्वादने गृहमागच्छति। परन्तु सप्ताहेऽस्मिँस्तया कार्यालयमष्टवादने गत्वा पञ्चवादनपर्यन्तं स्थातव्यम्। अहो दीर्घदिनं तस्याः।