शुक्रवार, 30 जून 2017

आश्चर्यजनका प्रसन्नताजनका च वार्ता

अस्मिन् सप्ताहे मद्भार्यया मां सूचितँय्यदस्माकमेकतमः प्रतिवेशी संस्कृतवक्तास्ति! अहो, को दैवयोगः! मम भार्या प्रतिदिनं साँयकाले मम पुत्रेण सह तस्य विहारक्रीडनहेतुभ्यां बहिर्गच्छति। यदा पुत्रः क्रीडमानस्तस्मिन् काले सान्ये प्रतिवेशीभिः सह सम्भाषते। एकेन प्रतिवेशिना सह भाषमाने साजानाद्यद्गृहस्य स्वामी संस्कृतशिबिरे पाठनाय द्वौ दिवसावनन्तरं डैलॉसनगरं गमिष्यति। सेयँव्वार्ता मामसूचयत्। अहं स प्रतिवेशिना सह दूरवाण्याँव्वार्तालापं कृत्वाजानाँय्यत् स संस्कृतभारतीसंस्थायै कार्यकर्तास्ति तस्यै संस्थायै शिष्यान् संस्कृतं पाठयति च। इदं ज्ञात्वाहमतिप्रसन्नचिदभवम्। आवां संस्कृतभाषायां दूरवाण्यां सन्देशविनिमयोऽकरवाव। यदहं संस्कृतवाचकोऽस्मीति ज्ञात्वा सोऽप्यतिप्रसन्नचिदभवम्। इतः परमावां संस्कृतभाषायां सम्भाषणङ्करिष्याव इत्यावाभ्यां संकल्पितम्। पुरातनगृहं त्यक्त्वा नूतनगृहं निवसनस्य मम निर्णयोऽत्युतममिति भाति। पश्य! अहं न मूर्खः! मादृशा अन्येऽपि सन्ति। कदाचित्तेऽपि मूर्खाः - कदाचित्। माङ्कापि न चिन्ता। अहं तूत्साहितः।

रविवार, 25 जून 2017

चिरञ्जीवनङ्कथँल्लभेथाः?

१. अल्पमात्रायां भोजनङ्खाद - प्रायशः शाकाहारी।
२. प्रतिदिनं न्यूनातिन्यूनं विंशतिनिमेषेभ्यः समाधिर्धेहि।
३. प्रतिदिनं न्यूनातिन्यूनं त्रिंशन्निमेषेभ्यो व्यायामङ्कुरु।
४. उद्विग्नतां न्यूनीकुरु।
५. साध्वलञ्च शेष्व।
६. वर्तमानकालस्यानन्दमनुभव न तु भविष्यत्काले प्राप्यमाणानि वस्तूनि प्रति धाव।
७. धनस्यापेक्षया सन्तोषं महत्त्वं देहि।
८. सामाजिकश्रेणेरपेक्षया सन्तोषं महत्त्वं देहि।
९. मित्रबन्धुजनैः सह सम्मेलनङ्कुरु।
१०. याभिः क्रियाभिरानन्दं प्राप्तुं शक्यते तासु रमस्व।
१२. मदिराधूम्रपानादिनी व्यसनानि त्यज।
१३. अन्यान् प्रत्यनुकम्पा दर्शय।

रविवार, 18 जून 2017

वाद्ययन्त्रेणाहं विस्मितो जातः

अहँव्वाद्ययन्त्रंविषये पुनर्लिखानि ह्यं द्वौ मासौ पर्यन्तं तस्याभ्यासः कुर्वाणोऽस्मि। द्वौ मासावभ्यासः कृत्वा पश्चादहमाश्चर्यचकितोऽस्मि। वाद्ययन्त्रँव्वादनाय बहवो यत्ना अनिवार्या इत्यहमादित एवाजानाम्परन्त्वस्याङ्कलायामेतावतः पद्धतयो भवन्तीति मया नानुमानितः। वादनकलायाः सङ्कीर्णतां दृष्टवाहं विस्मितोऽस्मि। तत्कालपर्यन्तमहं प्रतिदिनमभ्यासङ्करोम्यानन्दानुभावयामि च। इतोऽपि किञ्चन सङ्गीतँव्वादनाय बहवो मासा अभ्यास आवश्यकतास्ति । यद्यप्यहञ्जानामि यत् सङ्गीतकला मानवा सहस्तरेषु वर्षेष्वेव निर्मितं तथापि कथङ्केवलं षड्तन्त्रीभ्यो नानाप्रकाराणि सङ्गीतानि वादयतुं शक्यन्तयित्यविश्वसनीयम्।

रविवार, 11 जून 2017

इतः परँल्लघुलेखाः

अतीते मया १५०-३०० शब्दयुक्ता लेखा अलिख्यन्त। ह्यहं संस्कृते प्रवाहवाची नास्मीति कारणेन मया लेखा लेखने बहवो यत्नाः करवानि दीर्घः समयः च व्यतीतामि। एतादृशा लेखा लेखितुं २-३ होरा यापयामि। अपि च लेखा लेखितुं पश्चादहमतीव श्रान्तमनुभवामि। सामान्यतरहमेते लेखाः सप्ताहान्ते लिखामि। लेखनं पश्चात् मम मस्तिष्कः कोऽपि कार्यङ्कर्तुं न शक्नोति - एतादृशं भीकरं श्रान्तमनुभवामि। अहमिदँल्लेखनक्रियाया अत्यानन्दं प्राप्नोति परन्त्वहं सप्ताहान्ते विश्राममपि चिकीर्षामि। अत इतः परँल्लघुलेखा एव लिखिष्यामि।

रविवार, 4 जून 2017

कृतज्ञता दर्शय

जीवने सर्वेऽपि प्रसन्नचिद्बुभूषन्ति। तदर्थञ्जना बहवः प्रयत्नाः कुर्वते। ते धनमर्जितुँव्वाणिजसोपानमारोढुञ्चेष्टाः कुर्वते। यदा ते कश्चिदुपलब्धिं प्राप्नुवन्ति तदा तेऽग्रिमोपलब्धेर्दिशि पश्यन्ति। ते प्राप्तोपलब्धीनां सार्थकतां न्यूनीकुर्वन्ति समायोजन्ति च। अस्मात्कारणात्तैः प्रसन्नता नानुभूयते। अतो यानि वस्तुन्युपलब्धयश्च विद्यमानानि तानि सार्थकतया पर्तव्यानि, तैः प्रसन्नता च लम्भनीया। यानि वस्तूनि विद्यमानानि तेभ्यः कृतज्ञता दर्शय तर्हि प्रसन्नतामनुभवितासे।