रविवार, 18 जून 2017

वाद्ययन्त्रेणाहं विस्मितो जातः

अहँव्वाद्ययन्त्रंविषये पुनर्लिखानि ह्यं द्वौ मासौ पर्यन्तं तस्याभ्यासः कुर्वाणोऽस्मि। द्वौ मासावभ्यासः कृत्वा पश्चादहमाश्चर्यचकितोऽस्मि। वाद्ययन्त्रँव्वादनाय बहवो यत्ना अनिवार्या इत्यहमादित एवाजानाम्परन्त्वस्याङ्कलायामेतावतः पद्धतयो भवन्तीति मया नानुमानितः। वादनकलायाः सङ्कीर्णतां दृष्टवाहं विस्मितोऽस्मि। तत्कालपर्यन्तमहं प्रतिदिनमभ्यासङ्करोम्यानन्दानुभावयामि च। इतोऽपि किञ्चन सङ्गीतँव्वादनाय बहवो मासा अभ्यास आवश्यकतास्ति । यद्यप्यहञ्जानामि यत् सङ्गीतकला मानवा सहस्तरेषु वर्षेष्वेव निर्मितं तथापि कथङ्केवलं षड्तन्त्रीभ्यो नानाप्रकाराणि सङ्गीतानि वादयतुं शक्यन्तयित्यविश्वसनीयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें