बुधवार, 31 मार्च 2021

भ्रात्रा सह समभाषे

गतसप्ताहान्ते भ्रात्रा सह समभाषे। स तु कदापि मां दूरवाण्या नाह्वयति। अहमेव तमाह्वयामि। भवतु नाम। अनेनावां सम्पर्कस्तु वर्तते। तेनोद्योगस्त्यक्तः। स मामसूचयद्गतवर्षे कार्यालये तस्य परिवेक्षिका तस्य कार्यपरिमाणात्सन्तुष्टा न बभूव। केभ्यश्चिन्मासेभ्यः परस्तात्किञ्चित्प्रशंसा प्राप्ता भ्रात्रा। अनेन तस्योद्योगापायो न भवेदिति मम भ्राता मेने। परन्तु फरवरीमासे परिवेक्षिकायाः विपत्रमागतं यस्मात्स्पष्टमासीत्सा भ्रातुः कार्यात्सन्तुष्टा नासीत्। तदनन्तरं भ्रातोद्योगं तत्याज। स बुद्ध्या न व्यवजहारेति पितुरमतिः। अहं वक्तुन्न शक्नोमि। यदि तत्स्थानेऽहमभविष्यं यावच्छक्यमुद्योगं परिपालयितुं प्रायतिष्ये यत आयेन विना जीवनङ्कठिनम्। परन्तु भ्रातुः कार्यालये कियत्यहसहमाना स्थितिरासीत्तत्तु स एव जानाति।

दलसदस्यो व्यपयाति

कार्यालये मदीयदलादेकः सदस्यो व्यपगमिष्यति। केभ्यश्चिन्मासेभ्यः पूर्वमावां समभाषावहि। तेनोक्तमासीद्दलेऽस्मिन्पदोन्नतेरवसरा विरलाः। प्रायोऽनेन कारणेन स गच्छति। मामकीनेषु दलजनेषु स मम प्रियतमः। तेन सहाहङ्कार्यं विहायन्यान्विषयानपि चर्चयामि स्म। स आगामिनि सप्ताहे गमिष्यति। शोचामि।

मंगलवार, 30 मार्च 2021

उद्योगो दत्तः

गतसप्ताहे यस्य सन्दर्शनमकरवं तस्मै मदीयया संस्थययोद्योगो दत्तः। स बुद्धिमाञ्छ्रमी च कार्यकर्ता भासते।

गिटारयन्त्रं सम्यकरवम्

आ बहुभ्यो दिनेभ्यो गिटारयन्त्रं समीचिकीर्षामि। तस्य तन्त्र्यः समीकर्तव्या आसन्। गिटारयन्त्रापणे यन्त्रन्नीत्वा धनं दत्त्वा कार्यतामित्यचिन्तयम्। परन्तु स्वयमेव कार्यविधिर्ज्ञायते चेद्भविष्यत्काले स्वयमेव कर्तुं शक्येत धनं व्ययेन विना। अतोऽन्तर्जालात्कानिचन चलचित्राणि दृष्ट्वा स्वयमेवाकुर्वि। इदानीङ्गिटारयन्त्रं पूर्वापेक्षया वरं वाद्यते। अपि च भविष्यत्काले स्वयमेव कर्तुं शक्नुयाम्।

शनिवार, 27 मार्च 2021

सङ्गीतकाराद्धन्यवादः प्राप्तः

प्रातःकालेऽमुकसङ्गीकाराय धनमजीगमम्। तस्मात्सङ्गीत्कारादभिनन्दनवचांस्यागमन्। सोऽवादीदनेन तस्य नूतनपाठरिरचयिषा बदेत्।

धनं दत्तम्

अन्तर्जाले बहवः सङ्गीतकारा निश्शुल्कं पाठान्स्थापयन्ति। तेषु कश्चन सज्जनोऽस्ति यस्य पाठावधीत्याहं द्वे नूूतने मदीये प्रिये गीते वादयितुं शक्नोमि। ते गीते वादयित्वात्यन्तानन्दमनुभवामि। गुरवे दक्षिणा दीयतामिति मनसि चिन्तनमागतम्। अद्य प्रातःकाले तस्मै किञ्चिद्धनमगमयम्। मनश्शान्तिः प्राप्ता। अन्यथा निश्शुल्कं लाभं लब्ध्वृणीवनुभवन्नासम्।

गुरुवार, 25 मार्च 2021

चुल्लिकायामण्डे पापच्येते

ह्यः साँयकाले व्यायामङ्कृत्वा गृहस्याधोभागं यदागच्छं तदापश्यञ्चुल्लिकायां द्वे अण्डे पच्यमाने आस्ताम्। परन्तु गृहे कोऽपि नासीत्। भार्यापुत्रौ बहिर्जग्मतुः। उखायाञ्जलन्नासीत्। सर्वञ्जलं बाष्पीभूतमासीत्। सत्वरमहञ्चुल्लिकां निर्वापितवान्। चुल्लिकायामण्डे आस्तामिति बहिर्गच्छन्ती भार्या व्यस्मरत्। सुदैवादहं समुचितकाले निच्चैरागच्छम्। यदि नागत आसं तर्हि किमभविष्यदिति चिन्तयित्वा बिभेमि।

आशासे

काचिच्छुभवार्ता दत्ता मदीयेन पर्यवेक्षकेन ह्यः। प्रतिवर्षङ्कार्यालये कार्यकौशलं मीयते। मदीयेन पर्यवेक्षकेन मां सर्वोच्चतरा श्रेणी दत्ता। तस्मायहं धन्यवादानददाम्। शब्दैः प्रशंसा मह्यं रोचते परन्तु यद्यहं श्लाघनार्होऽस्मि तर्हि वेतनेऽपि प्रशंसा दर्शनीयेत्यप्यवदम्। सोऽवदद्वाभ्यां सप्ताहाभ्यां परं त्वं द्रक्ष्यसि। तादृशो वचो मां सूचयत्यहं वेतनवृद्धिं प्राप्स्यामि। आ द्वाभ्यां वर्षाभ्यामहं तस्माद्वेतनवृद्धिं याचमान आसम्। तेन न दत्ता। तस्मात्कारणादेवाहं सन्दर्शनेभ्यः सन्नाहान्करोमि। प्रायोऽस्मिन्वर्षे वेतनवृद्धिर्दास्यते। परन्त्वधुना न हर्षेण कूर्दे। वेतनवृद्धिं लब्ध्वैव कूर्दिष्यामि। वेतनवृद्धिं लप्सीय!

बुधवार, 24 मार्च 2021

सन्दर्शनङ्करवाणि

अद्य सन्दर्शनङ्करवाणि। अभ्यर्थित्वेन न परन्त्वुद्योगदातृत्वेन। तदर्थङ्किञ्चित्सन्नाहः करणीयः। यस्तन्त्रांशप्रश्नोऽभ्यर्थिने दीयतां स स्वेनापि कर्तुं शक्यतामिति मम नियमः। आ त्रिभ्यो मासेभ्योऽहं स्वयं सन्दर्शनसन्नाहङ्कुर्वे। अतः समधिक सन्नाहो न करणीयः।

मंगलवार, 23 मार्च 2021

व्यस्तता समापयिष्यते

यथा मया पूर्वोक्तङ्गतसप्ताहोऽतिव्यस्त आसीत्। अद्य मध्याह्ने सा व्यस्ततावसिता भविष्यति। मध्याह्नभोजनात्परङ्कार्यालयाद्विरामं लप्स्ये येन विश्रामङ्कर्तुं शक्नुयाम्।

सोमवार, 22 मार्च 2021

अध्ययनमारभते

अद्य पुत्रस्य वसन्तर्तुविरामात्परं विद्यालयः पुनरारभते। तेन सङ्गणकेन वर्गौ पर्युपास्येताम्। नवसु सप्ताहेषु तस्य ग्रीष्मकालविराम आरपस्यते। तस्मै स उत्साहितः। गतवर्षे स ग्रीष्मविरामे किञ्चिदध्ययमकुरुत। परन्त्वस्मिन्नवसरे स न कुर्वीदिति भावयामि यतः स पृच्छति यदि तस्य विरामोऽस्ति तर्हि तेन किमर्थङ्कार्यङ्करणीयम्।

पर्णानि समगृह्णाम्

ह्यः पुनः पर्णानि समगृह्णाम्। भार्या पुत्रमानयनायागच्छत्। तौ गृहमागमनात्परं श्रान्तावास्ताम्। अतोऽहमेकाकी पर्णानि समगृह्णाम्। सार्धैकघण्टा यावत्कार्यमकरवमुद्याने। तत्पश्चाद्व्यायामस्यावश्यकता नाभवत्।

रविवार, 21 मार्च 2021

देशसीमायां बालकाः

परदेशीया जनाः स्वेषां बालकान्नस्मदीयां देशसीमां गमयन्ति। तत्र सर्वकारस्तान्गृहीत्वा तेभ्यः कुटीरजलभोजनादीनि ददति। परदेशीया जनाः पश्यन्ति, अहो! तेऽस्माकं बालकान्स्वीकुर्वन्ति तेभ्यो जीवनसाधनानि च ददति। तद्दृष्ट्वा जना इतोऽप्यधिकबालकान्प्रेषयन्ति। परदेशीयेभ्यो जनेभ्यो बालकेभ्यश्च मम सहानुभूतिर्वर्तते। परन्तु यदि जनाः स्वीक्रियेरन्, तेभ्यः कुटीरभोजनादीनि च ददीरंस्तर्हि लक्षशो जना आगच्छेयुः। सर्वेभ्यस्तु साधनानि दातुन्न शक्यन्ते। अतः सर्वकारेणावैधजनानां स्वीकरणं विरमणीयम्। अन्यथा लक्षशो जनानां धनव्ययोऽस्माभिः करदातृभिर्वोढव्यः।

पुत्रः प्रत्यागमिष्यति

अद्य पुत्रस्तस्य मातामह्या गृहात्प्रत्यागमिष्यति। गतेषु त्रिषु दिनेषु शान्तिरासीत्। इदानीं पुनः कोलाहलो भविष्यति।

भार्या प्रातस्तमाञ्जागर्ति

सप्ताहान्ते सामान्यतो भार्या सार्धषड्वादने सप्तवादने वा जागर्ति। पुत्रो गतः। तादृशे काले ततोऽपि विलम्बेन जागृयादित्यूह्येत। परन्तुरभयोर्दिनयोः सा षड्वादनात्पूर्वमजागः। विलक्षणम्।

शनिवार, 20 मार्च 2021

पुनः पर्णानि सङ्ग्रहीतानि

अद्य पुनः कानिचन पर्णानि समग्रहीष्व। कानिचनेत्युक्ते बहूनि। तथापि बहून्यवशिष्यन्तयुद्याने। श्वो भार्या पुत्रमानेता। अतः श्वः कर्तुन्न शक्ष्यावः। प्रायोऽग्रिमे सप्ताहान्ते पुनः कुर्याव।

शुक्रवार, 19 मार्च 2021

समधिककार्यम्

सप्ताहेऽस्मिन्कार्यालये समधिककार्यं वर्तते। अद्यारभ्य मङ्गलवासरं पर्यन्तं मम पर्यवेक्षकः कार्यालयादवर्तमानः। सामान्यत ईदृशेऽवसरे दिनानि सरलानि भवेयुः। परन्त्वद्यत्वे कार्यमधिकम्। अतो यद्यपि स गतस्तथापि प्रतिदिनं दशघण्टा यावत्कार्यङ्कुर्याम्। सप्ताहान्ते कार्यं मा वर्तिषीष्ट।

गुरुवार, 18 मार्च 2021

पुत्रो गमिष्यति

अद्य पुत्रस्य मातामही गृहमागत्य पुत्रं नेष्यति। त्रिभ्यो दिनेभ्यः पुत्रस्तया सह वसिष्यति। स रविवासरे प्रत्यागन्ता।

रविवार, 14 मार्च 2021

भ्रात्रोद्योगस्त्यक्तः

गतसप्ताहे मातृपितृभ्यां सहाभाषामहि। तावकथयतां मम भ्राता तस्योद्योगं तत्याज। भ्रात्रा किमपि विशेषकारणन्न दत्तम्। पिताति संक्षुब्ध आसीत्। ममाग्रजेन मूर्खता दर्शिता। पुनस्तादृश उद्योगो न लप्स्यतयति पितुर्मतिः। अहं पितरमवदं मम भ्राता षट्चत्वारिंशद्वर्षीयः पुरुषः। स न बालकः। तस्य जीवनं तस्यैव न तव। तस्य जीवने किङ्करणीयमिति तस्याधिकारः। युवाभ्याम् (पित्रा मात्रा च) युवयोः कर्तव्यपालनं सम्यक्तया कृतम्। सम्प्रत्यावां (तयोः पुत्रौ) सज्जनौ। सम्प्रति युवाभ्याञ्चिन्ता न करणीया। स्वयोर्वृद्धजीवनस्य विषये चिन्ता करणीया। युवयोरारोग्यं सम्यग्भवेदेतस्य विषये यतेथामिति।

अतिरिक्तायकरः प्रत्यागतः

सर्वकारेणातिरिक्तायकरः प्रतिदत्तः। हर्षामि।

सङ्गीतकाराः श्लाघ्नीयाः

सङ्गीतकारा आद्रियन्ते श्लाघ्यन्ते चाहञ्जाने। अहं वाद्ययन्त्रं वादयामि। कियती श्रमकौशलेऽपेक्ष्येतयित्यनुभूय विस्मितोऽस्मि। अस्मात्सङ्गीतकारेभ्यो मम श्रद्धेतोऽपि वर्धमाना।

वर्षे द्विवारं व्यर्था क्रिया

वर्षे द्विवारं घटिकासमयः परिवर्तनीय इति सर्वकारस्य नियमः। अद्यत्वे कालः शैघ्र्येण गच्छति। वर्षे द्विवारङ्किमपि करणीयञ्चेदपि बहुशः क्रियतामिति भासते। अन्यच्च घटिकासमयस्य परिवर्तनात्कोऽपि विशेषलाभो न सिध्यते मम धिया।

शनिवार, 13 मार्च 2021

किञ्चित्किञ्चित्साफल्यं प्राप्यते चेत्...

ह्यस्त्रिघण्टा यावद्वाद्ययन्त्राभ्यासमकुर्वि। अङ्गुलीषु वेदनाजायत परन्तु तथाप्यकुर्वि। यद्गीतं वादयन्नासं तस्मिन्नियततया साफल्यं लब्धम्। अतो न व्यरिरंसे।

रविवार, 7 मार्च 2021

त्रयोदशवर्षाणामनन्तरम्

त्रिभ्यो वर्षेभ्यः पूर्वं यदाहङ्गिटारवादनमारभे तदा बहुषु गीतेषु अमुकङ्गीतमेकमवादयम्। तस्य पाठो यू-ट्यूब्जालस्थाने प्राप्त आसीत्। तं पाठं कश्चन शिक्षको दशवर्षेभ्यः पूर्वमारोपयञ्चकार। पाठे प्रायः सर्वं सम्यगासीत्परन्तु द्वयोर्भागयोर्मम संशय आसीत्तौ सम्यङ्नास्तामिति। परन्तु कोऽप्यन्यो विकल्प नासीत्तस्मिन्काले। त्रिभ्यः सप्ताहेभ्यः पूर्वं तेन शिकक्षेणैव तस्य गीतस्यैव नूतनपाठ आरोपितः। शिक्षकेण तौ भागौ परिष्कृतौ। तद्दष्ट्वा मम संशयो यथार्थमासीदित्यजानि। इदानीं तौ भागौ सम्यक्तया वादयितुं शक्नोमि।

शनिवार, 6 मार्च 2021

त्रयोरपि पर्णानि सङ्ग्रहीतानि

प्रातःकाले सार्धैकघण्टां यावत्सर्वे कुटुम्बसदस्याः पर्णान्यार्जिषुः। तस्मात्कार्यं शीघ्रतया समपद्यत। परन्त्वितोऽपि बहूनि पर्णान्युद्याने वर्तन्ते। श्वः पुनः कर्तास्मः। अग्रिमे सप्ताहान्तेऽपि करिष्यते।

कोटिः पर्णानि

शरद्धेहमन्तर्तू गतौ। गृहस्थोद्यानेषु कोटिः पर्णानि विकीर्णानि। गतवर्षे काञ्चनोद्यानपालकसंस्थामाहूय पर्णानि निरस्तान्यासन्। परन्तु तया संस्थया द्विशतं रूप्यकाण्ययाचन्त। अतो वर्षेऽस्मिन्स्वयमेव करिष्यावहे। सप्ताहान्तेऽस्मिन्बहुषु कार्येष्वेतदन्यतमम्।

आयकरपत्रं पुनः प्रेषितम्

तन्त्रांशसंस्थया तन्त्रांशस्थो दोषः परिष्कृत इति भासते। संस्थाया जालस्थाने बहुभिर्जनैर्भणितं तेषामायकरपत्रं स्वीकृतं सर्वकारेण। अद्य प्रातःकालेऽहमपि पत्रं पुनरजीगमम्। अस्मिँल्लेखे लिख्यमाने सर्वकाराद्विपत्रमागतं तैरायकरपत्रं स्वीकृतम्। अहं हर्षामि।

शुक्रवार, 5 मार्च 2021

ऊहितो जलदेयकः

जलदेयक आगतः। ऊहाया न्यूनः। यतो गतमासे हिमवशात्सर्वेषाञ्जलप्रयोगोऽधिक आसीदतो नगरपालिकया गतवर्षस्य फरवरीमासमधीकृत्यास्य फरवरीमासस्य जलदेयक ऊहितः। तस्मादधिक देयको न देयः। परन्तु तस्मादग्रमिस्य मासस्य जलदेयकोऽधिकतरो भवेत्। नगरपालिकया मासेऽस्मिञ्जलमापकयन्त्रन्न पठितम्। परन्त्वग्रिमे मासे यदा पठिष्यते तर्हि तदा मासेऽस्मिन्यज्जलमधिकं प्रयुक्तं तस्य शुल्कमग्रिमे मासे दीयताम्। अन्यच्चाधिकमात्रायाञ्जलं प्रयुज्यते चेत्तस्य शुल्कमधिकायते। अतोऽग्रिमे मासे जलायाधिकशुल्कं देयमिति सिध्यते। परन्तु तैरेका सूचना प्रकाशिता। अग्रिमे मासे यद्यप्यधिकामात्रा मीयते तथापि शुल्कं न्यूनीकरिष्यते येनाग्रिमे मासस्य देयकोऽपि सामान्यो भवेत्। उत्तमङ्कृतन्नगरापालिकया। इदानीमग्रिममासस्य देयको द्रष्टव्यः। सामान्यश्शुल्कं देयासम्।

बुधवार, 3 मार्च 2021

जलदेयको न दत्तः

मदीयेन राज्येन गतमासे हिमप्रयलोऽभवत्। तद्भयात्पञ्चभ्यो दिनेभ्यो गृहस्थाः सर्वा जलनलिकाः स्राविता अस्माभिर्येन नलिकासु जलं हिमीभूय नलिका न विदार्येत। तस्मायत्याधिकजलं प्रयुक्तम्। देयकमपत्यधिको भवेदिति भीतिर्बाधते माम्। सामान्यतो मासस्य पञ्चविंशतिदिनाङ्कं पर्यन्तं देयको दीयते नगरपलिकया। अवसरेऽस्मिन्मासः समाप्तस्तथापि देयको न लब्धः। कियान्देयक इति वर्तमाना चिन्ता पीडयति।

मंगलवार, 2 मार्च 2021

समयः कुत्र याप्यते?

जीवने समयः सीमितः। सर्वेभ्यो दिने चतुश्चत्वारिंशद्घण्टा वर्तन्ते। ताः कथं प्रयुज्यन्तामिति प्रश्नः। सन्दर्शनायाहं तन्त्रांशाभ्यासङ्करोमि। तस्मायत्यधिकसमय आवश्यकः। तदुपरि वाद्ययन्त्राभ्यासोऽपि करणीयः। तयोः परं दिने कार्यालयस्य कार्यमपि करणीयम्। तत्तु महत्वपूर्णतमं यतस्तेनैव जीविकार्ज्यते। साँयकाले कुटुम्बेन सहापि समयो यापनीयः। एतत्सर्वङ्क्रियेरंश्चेच्छ्रान्तिर्जायते। दीर्घकालँय्यावत्त्वेतादृशङ्कर्तुन्न शक्यते। अन्यच्च तन्त्रांशाभ्यासस्य स्वरूपमीदृशं यत्स मस्तकारूह्यमानः। तेन जीवने वर्तमानान्यन्यानि कार्याण्युपेक्ष्यन्ते। धनार्जनाय समग्रा बुद्धिर्दीयते परन्तु यद्धनमर्जितं तस्य संरक्षणाय वर्धनाय चावधानो व्यपगम्यते। तर्हि तन्त्रांशाभ्यासाय यः समयो याप्यते स लाभकरः वा न?


आयकरपत्रमस्वीकृतम्

सर्वकारेण मया प्रेषितमायकरपत्रमस्वीकृतम्। आयकरपत्रे दोषो वर्ततयित्युक्तम्। प्रेषणात्पूर्वं मया सर्वं सूक्ष्मतया परिशीलितमासीत्। तत्र दोषो न दृष्टः। सर्वकारेण यो दोषो व्यपादिशत सा स्थितिर्मयि न प्रसज्यते। यस्तन्त्रांशो मया प्रयुक्तस्तस्यान्यैः प्रयोक्तृभिरपि स दोषः प्राप्तः। स्पष्टमस्ति तन्त्रांशेन दोषः कृतः। तन्त्रांशनिर्मातृणा भणितं तैस्तन्त्रांशो विविच्यते। सप्ताहानन्तरं सूचना दास्यते।