रविवार, 12 फ़रवरी 2023

मोलीज़्-गेम्

मोलीज़्-गेम् इति चलचित्रमद्राक्षम्। मोली हिमसर्पणस्पर्धासु भागं वहमाना काचन महिला। दुर्घटनावशात् सा व्रणिता बभूव। तदनन्तरं सा स्पर्धासु भागं नोवाह। तत्स्थाने सा पत्रक्रीडानामयोजनं चकार। परन्तु सर्वकारदृष्ट्या ताः क्रीडा अवैधाः। सत्यां कथामाधारीकृत्य रचितं चलचित्रमिदं मह्यमरोचत।

पुत्राय तन्त्रांशरचना न रोचते

तन्त्रांशरचना मम वृत्तिः। मह्यं भृशं रोचते। किञ्च तर्कयुक्तं कार्यं तत्। तेन बुद्धिर्वर्धते। पुत्रोऽपि तन्त्रांशं रचयितुं शक्नुयादिति चिन्तयामि। तं प्रेरयामि परन्तु तस्य रुचर्नास्ति। गते वर्षे ग्रीष्मविरामकाले तेन सह मिलित्वा किञ्चित्तन्त्रांशा रचितः परन्तु सम्प्रति स न चिकीर्षति।

मंगलवार, 7 फ़रवरी 2023

भग्नाः शाखा लाविताः

ह्यो भग्नाः शाखा लाविताः। काश्चन शाखास्तु स्वयमेवालुनीव परन्तु बहवः शाखा उन्नत्य आसन्। ताः कर्तनाय कार्यकर्तारो नियुक्ताः। पञ्चाशदधिकसप्तशतरुप्यकाणि दत्त्वाधुना शाखा लम्बमाना न सन्ति। अद्य श्वश्च वृष्टिः पतितुं शक्नुयात्। तस्मात्पूर्वं शाखा लूना इति वरं यतो वर्षाजलभारवशाद्भग्नाः शाखाः शिरसि पतितुं शक्नुयुः।

सोमवार, 6 फ़रवरी 2023

रिच्-डैड्-पूर्-डैड् - १०

अथ दशमाध्यायस्य पाठः।

कर्म क्रियताम्। बहवो जना किं कर्तव्यमिति जानन्ति परन्तु कदापि न कुर्वन्ति, केवलं चिन्तयन्ति। धनं स्वयं नागच्छति। धनं प्रापणाय कर्म कर्तव्यम्।

रिच्-डैड्-पूर्-डैड् - ९

अथ नवमाध्यायस्य पाठः।

धनार्जनाय केचनांशाः -

१. धनार्जनेच्छान्तरिकी भावनात्मकी च भवतु। न भवति चेद्यावाञ्छ्रम आवश्यकस्तावन्तं करणं दुष्करम्।

२. धनं कथं व्ययितव्यमिति प्रतिदिनं वयं चिनुमः। सम्यक्तया धनस्य प्रयोगः करणीयः।

३. धनं कथमर्जनीयमिति धनाढ्यमित्रेभ्यः शिक्षणीयम्। धनं कथं न व्ययितव्यमिति दीनमित्रेभ्यः शिक्षणीयम्।

४. धनार्जनाय बहवो मार्गाः। कञ्चन मार्गमनुसृत्य धनं सङ्ग्रह्यान्यो मार्गोऽनुसरणीयो यतो गच्छता कालेन प्रथममार्गो बहुभिर्ज्ञायेत। तस्माद्धनार्जनावसरा न्यूना भवेयुः। नूतनमार्गो गम्यते चेज्जनाभावादधिकावसरा भवेयुः।

५. धनस्य मूल्यं गच्छता कालेन क्षीयते। अतः सर्वप्रथमं धनं स्वस्मै प्रयोक्तव्यम्। तदनन्तरमेवान्येभ्यः।

६. ये जना धनार्जनायास्माकं साहाय्यं कुर्वन्ति तेभ्य औदार्येण धनं दातव्यं यतस्तेषां कारणेनैव वयं समधिकधनमर्जयितुं शक्नुमः।

७. धनार्जनाय धननिवेशनमावश्यकम्। धननिवेशनं कृत्वा निविष्टं धनं पुनर्लभ्येत परन्तु तस्मादधिकं किं लब्धुं शक्यतयित्यस्य विषयेऽवधानं करणीयम्। तस्मादधिकं यल्लब्धुं शक्यते तस्य विशेषमहत्त्वमस्ति यतस्तन्निश्शुल्कं भवितुं शक्नोति।

८. धनस्य स्वामी भव। विपरीतं मा भवतु। धनाधीनो मा भूः।

९. आदर्शजनाननुसरणं करणीयम्। यशस्विनः किं कुर्वन्तित्यस्यावधानं कृत्वा स्वजीवने तेषां धनाचरणं करणीयम्।

१०. अन्यान्धनविषये पाठय। अन्येभ्यः धनं ज्ञानं च दातव्ये। यद्दीयते न केवलं पुनः प्राप्यते, यावद्दत्तं तस्मादधिकं प्राप्यते।

रविवार, 5 फ़रवरी 2023

नूतनपुस्तकालयमगमाम

अद्य नूतनपुस्तकालयमगमाम। गते सप्ताहयेव स पुस्तकालय उद्घाटितः। विशालः सुन्दरश्च पुस्तकालयः। ततो दश पुस्तकानि ऋणरुपेणाग्रहीष्म। षट्पुस्तकानि पुत्राय। त्रीणि मह्यम्। एकं भार्यायै।

रिच्-डैड्-पूर्-डैड् - ८

अथाष्टाध्यायस्य पाठः।

स्वसंस्थायै कार्यं करणेऽस्माकं संशयोऽस्ति। तस्य कारणानीमानि।

१. धनच्युतेर्भयम् - ये कदापि धनहानिं न सहन्ते ते आवश्यकीं सन्देहास्पदतां न स्वीकुर्युः। तस्माद्धनं कदापि नागच्छति। धनवर्धनाय किञ्चित्सन्देहास्पदता सहनीयैव।

२. संशायलुता - सर्वं सर्वदा विनाशकरि भवितुं शक्नोतीति ये चिन्तयन्ति ते कदापि धननिवेशनं न कुर्वन्ति। तस्माद्धनं कदापि नागच्छति।

३. आलस्यम् - ये धनविषये चिन्तनं परिहरन्ति ते साकूतमन्येषु कार्येषु मनोनिवेशनं कृत्वा व्यस्ता भवन्ति। मनस्सु ते जानन्ति तैर्धनविशयेऽवधेयं परन्तु तच्छिरोवेदनां परहिरन्ति। तस्मात्तेषां सम्पन्न वर्धते।

४. हीना धनशालीनता - धनं यादृशं वस्त्वस्ति यस्य मूल्यं गच्छता कालेन क्षीयते। अतो धनमस्ति चेत्स्वस्मै सर्वप्रथमं धनस्य प्रयोगः करणीयः। अन्येभ्यो धनं दातव्यं चेद्यावच्छक्यं तावद्विलम्बेन दातव्यम्। न दातव्यमिति नास्ति। पूर्वनिश्चिततिथिसीमामतिक्रम्य दातव्यमित्यपि नास्ति। परन्तु देयतिथेः परिधिरस्ति चेत्तर्हि परिधेरन्तिमभागे धनं दातव्यम्। तस्मात्पूर्वं स्वस्मै धनोपयोगः करणीयः।

५. दर्पः - यदहं जानामि तस्यैव महत्त्वं, तदेव धनं वर्धयितुं शक्नोति, यन्न जानामि तस्य महत्त्वं नास्ति, तस्माद्धनमर्जयितुं न शक्यतयिति चिन्त्यते चेन्निश्चयेन धनहानिर्भवेत्। स्वस्याज्ञानमभिज्ञाय नूतनविषयाः पठनीया यस्मान्नूतनपद्धतिभिर्धनार्जयितुं शक्येत।

रिच्-डैड्-पूर्-डैड् - ७

अथ सप्तमाध्यायस्य पाठः।

अन्याभ्यः संस्थाभ्यः कार्यं कुर्याम चेत्कौशलं वर्धनायैव धनार्जनाय न। वेतनं विना कार्यं करणीयमिति नाभिप्रायः परन्तु वेतनस्य महत्त्वं गौणं कौशलस्य प्रधानमिति चिन्तनं भवतु। कौशलं लब्ध्वा स्वसंस्था प्रवर्तनीया यस्माद्धनमसमभ्यमर्ज्यते न त्वन्येभ्यः।

रिच्-डैड्-पूर्-डैड् - ६

अथ षष्ठाध्यायस्य पाठः।

धनिका धनं निर्मान्ति। अधनिका धनाय कार्यं कुर्वन्ति। स्वव्यवसायेन वयमपि धनं निर्मातुं शक्नुमः। तत्स्याच्चेदन्येभ्यः कार्यकरणं नावश्यकम्। धनं निर्माय धनार्जनं कर्तुं शक्नुमः।

रिच्-डैड्-पूर्-डैड् - ५

अथ पञ्चमाध्यायस्य पाठः।

अन्याभ्यः संस्थाभ्यः कार्यं कुर्मश्चेत्सर्वप्रथमं सर्वकारायायकरो देयः। तदनन्तरमयदवशिष्यते तदसम्भ्यम्। स्वस्य संस्थां रचयित्वा कार्यं कुर्मश्चेत्सर्वप्रथमं स्वस्मै धनं दीयते। तदनन्तरमयद्वशिष्यते तदेव सर्वकारेणायकररूपेण दीयते। उभयोः स्थित्योर्महान् भेदः। यावच्छक्यं स्वसंस्थायै कार्यं कर्तव्यं न त्वन्याभ्यः संस्थाभ्यः।

रिच्-डैड्-पूर्-डैड् - ४

अथ चतुर्थाध्यायस्य पाठः।

यदि सामान्योद्योगः क्रियते तर्हि वयमन्येभ्यो धनमर्जयामः। यदि स्वव्यवसायाय कार्यं कुर्मस्तर्हि स्वेभ्यो धनमर्जयामः। स्वेषां सम्पत्कथं वर्धनीयेति मनसि निधाय कार्यं कर्तव्यम्। अन्येषां सम्पद्वर्धनाय न कार्यं करणीयम्।

रिच्-डैड्-पूर्-डैड् - ३

अथ तृतीयाध्यायस्य पाठः।

कार्यस्वान्त्र्यं प्रापणाय धनविषयका अङ्का अवगन्तव्याः। किं धनं सम्पत्किं देयकमित्यभिज्ञातव्यम्। तस्मात्समपदर्जनं वर्धेत देयकानि क्षायेयुः। वर्धन्त्या सम्पदा कार्यस्वान्त्र्यं लभ्येत।

शनिवार, 4 फ़रवरी 2023

घनीभूतेन हिमेन शाखाः पतिताः

गते सप्ताहे हिमपातोऽभवत्। वृक्षशाखासु हिमो घनीभूतः। हिमभारवशाच्छाखा लम्बमाना जाताः। बहवः शाखाः भग्ना अपि जाताः। अद्य प्रातःकाले लम्बमानाः शाखा आलाविष्व। आगामिषु दिनेषु नगरपालिका ताः शाखा गृह्णीयात्।