रविवार, 27 फ़रवरी 2022

पदोन्नतिः

प्रातःकाले पित्रा सह समभाषिषि। सर्वमङ्गलं पृष्ट्वा स मम पदोन्नितिर्विषयेऽपृच्छत्। मम पदोन्नतिर्भवेद्येन सोऽन्यान्वक्तुं शक्नुयात्तस्य पुत्रस्य पदोन्नतिरभवदिति तस्येच्छा। आ षड्वर्षेभ्यस्त्वमस्यै संस्थायै कार्यङ्कृत्वापि पदोन्नितिः किमर्थन्नाभवदिति स वारं वारं पृच्छति। अहं पदोन्नतये प्रयते परन्तु सामाजिकापेक्षाया एव। मम कापि विशेषेच्छा नास्ति। उच्चतरपदं प्राप्याधिकानि सम्मेलनानि भवन्ति। तस्मात्समयशैथिल्यं व्यपयाति। तदहन्निच्छामि। सम्प्रति बहुवारं कार्यं न्यूनमस्ति चेन्मुक्तसमयं लभे। उच्चस्तरेषु मुक्तसमयः कदापि न लभ्यते।

मंगलवार, 22 फ़रवरी 2022

वेतनवृद्धिः

ह्यः प्रबन्धकेन सह मेलनमभवत्। स मामसूचयद्यत्संस्थया वेतनवृद्धिः करिष्यते। केवलं मह्यन्न सर्वेभ्यः। विंशतिप्रतिशतं वेतनवृद्धिर्दास्यते। अन्यच्च मम पदोन्नतिविषये स विश्वासमदर्शयत्। यदि तस्य विश्वासः सम्यगस्ति तर्हि द्वयोर्मासयोः पदोन्नतिं लभेय। पदोन्नतिः प्राप्यते चेत्पुनर्वेतनवृद्धिर्भवेद्वा?

शनिवार, 19 फ़रवरी 2022

कर्मण्येवाधिकारो मम

आ वर्षं प्रयत्यापि सन्दर्शनुत्तमं भूत्वापीष्टोद्योगो न लब्धः। नूनं विप्रलब्धोऽस्मि। परन्तु जानामि कमपि लक्ष्यं साधने केचनांशाः स्वहस्तयोर्न वर्तन्ते। विधेर्विशेषमहत्वं सर्वदा वर्तते। एवं सति मम कार्यं तु श्रद्धया श्रमकरणमेव। तदतिरिच्य त्वहङ्किमपि कर्तुन्न शक्नुयाम्। एवञ्जानति मयि कापि विशेषनिराशा न तिष्ठति।

उद्योगो न दत्तः

समयक्सन्दर्शने सत्यपि संस्थयोद्योगो न दत्तः। न्यूनवेतनेऽपि। सा संस्था दर्पाविष्टा। सर्वे जनास्तत्रोद्योगप्राप्तये यतन्ते। अतः सा कमपि केनापि कारणेन निराकर्तुं शक्नोति। केन कारणेन निराकृतमिति तया नोच्यत।

शुक्रवार, 11 फ़रवरी 2022

पुत्रेणापि ज्ञायते

ह्या रात्रौ पुत्रो मया सहास्वपत्। तस्मै रात्रौ सम्भाषणं रोचते। स ममोद्योगविषयेऽपृच्छत्। अहं तमसूचयं यद्यद्यपि मम सन्दर्शनं सम्यक्तयाभवत्तथापि संस्थयाननुभवी कर्मकर इवोद्योगो दीयते। परन्तु पञ्चसु सन्दर्शनेषु ये द्वे सन्दर्शनेऽधारीकृत्य उच्चपदं दीयते ते सन्दर्शने तु तव बहूत्तमेऽभवतां तथाप्युच्चपदं न दीयते? इति विस्मयं सोऽदर्शयत्। सत्यं पुत्र! तस्मादेवाहङ्कुपितोऽस्मीत्यहं तमवदत्।

बुधवार, 9 फ़रवरी 2022

कोपान्निद्रा गता

सामान्यतः कोपप्रवृत्ति मयि न वर्तते परन्तु संस्थयाननुभवी कर्मकर इवोद्योगो दीयतयिति ज्ञात्वा कोपान्निद्रा गता रात्रौ।

मंगलवार, 8 फ़रवरी 2022

कुप्यामि

उद्योगसन्दर्शनं समपद्यतेति पूर्वं सूचितं मया। सन्दर्शनमुत्तममभवत्। ये प्रश्नाः पृष्टास्ते सर्वे सम्यक्तया परिहृता मया। संस्थयोद्योगो दीयतयिति मया चिन्तितमासीत्। अद्य संस्था मामसूचयन्ममसन्दर्शनं बहुश्लाघ्नीयन्नासीत्। तयुद्योगं दत्तुं शक्नुयुः परन्तु न्यूनवेतनेन पुरस्सरम्। कियद्वेतनं दास्यतयिति न सूचितम्। आगामिषु दिनेषु सूचयिष्यते। मम पञ्चदशवर्षाणामनुभवमपुेक्ष्य नूतनपदवीप्राप्तवाञ्छात्र इव मह्यमुद्योगो दीयतयिति दृष्ट्वा कुप्यामि।

सोमवार, 7 फ़रवरी 2022

भार्याया अवकाशः

अद्य भार्या कार्यालयादवकाशमग्रहीषि। अहं तु गृहादेव कार्यङ्करोमि। पुत्रो विद्यालयङ्गतः।

रविवार, 6 फ़रवरी 2022

अष्टाशीती रुप्यकाणि

पात्रक्षालनयन्त्रमावश्यकमिति मया पूर्वं लिखितम्। यन्त्रेकमावाभ्यां रोचते। ह्योऽन्तर्जाले तस्य मूल्यं नवचतुर्दशाधिकषट्शतमासीत्। दर्शनेन विना क्रेतुन्न शक्यतयित्यतो न क्रीतम्। ह्यः साँयकाले पात्रक्षालनयन्त्रं दर्शनायापणमगच्छाम। यद्यन्त्रं द्रष्टुं वयमिष्टवन्तस्तदापणे नासीत्। अद्य तस्य मूल्यमन्तर्जाले सप्तत्रिंशदधिकसप्तशतं दृश्यते। अत इदानीङ्क्रीयते चेदष्टाशीतिरधिकं मूल्यं देयम्।

शनिवार, 5 फ़रवरी 2022

कार्यालमगच्छत्

ह्यो मध्याह्ने भार्या कार्यालयमगच्छत्। दिने सूर्यो मेघाभ्यो बहिरागच्छत्। तेन रथ्यासु संशीतजलस्यापाय प्रायो गतः। द्वादशवादने गत्वा सार्धचतुर्वादने सागता। कार्यालये कर्तव्यङ्कार्यं वर्धमानमासीत्। ह्यो गत्वा तत्कार्यराशिः किञ्चिन्नियन्त्रणयागच्छदिति सासूचयत्।

पात्रक्षालनयन्त्रं भग्नम्

पात्रक्षालनयन्त्रं भग्नम्। पूर्णतया न। कार्यङ्करोति परन्तु बहुवारं प्रयत्नङ्कृत्वैव कार्यङ्करोति। प्रतिदिनं भार्यया तेन सह स्थातव्यम्। स चलति, परन्तु केषाञ्चिन्निमेषानामनन्तरं स्वयमेव विरमति। तत्काले पुनरारब्धव्यम्। तस्य नियन्त्रणपरिपथि दोष आगत इति मन्ये। तस्य समीकरणविषये चिन्तयावः परन्तु समीकरणे प्रायस्त्रिशतं रुप्यकाणि व्ययितव्यानीत्यूहावहे। सप्तत्रिशतं रूप्यकाणि व्ययित्वा नूतनयन्त्रं प्राप्तुं शक्यते। यद्यप्यावां तस्य समीकरणायेच्छावस्तथापि नूतनयन्त्रक्रयणमेव वरं यतः त्रिंशत्प्रतिशतं व्ययङ्कृत्वापि तद्यन्त्रं तु पुरातनमेव स्थास्यति। न्यूनातिन्यूनं तद्यन्त्रमुपदशवर्षपुरातनमस्ति। तर्हि त्रिगुणितरुप्यकाणि व्ययित्वा नूतनयन्त्रक्रयणमेव वरम्।

शुक्रवार, 4 फ़रवरी 2022

प्रायोऽद्य गन्तव्यम्

संशीतवर्षा समाप्ता। अतोऽद्य मध्याह्ने भार्या कार्यालयङ्गमनाय प्रयतिष्यते। न गन्तव्यमिति मम मतो यत इतोऽपि रथ्यासु संशीतजलं वर्तते। अद्य न गमिष्यति चेत्सप्ताहान्ते गन्तेति मन्ये।

गुरुवार, 3 फ़रवरी 2022

संशीतवर्षा पतति

आ रात्रि संशीतवर्षा पतन्त्यासीत्। तस्माद्रथ्यासु संशीतजलं सञ्चितम्। वाहनस्खलनस्य सम्भावना वर्धमानास्ति। भार्यामग्रहमकृषि कार्यालयन्न गन्तव्यमिति। कार्यञ्जीवनापायस्य कारणं मा भूयात्। केषाञ्चित्सज्जनानां वृत्तयो सन्ति या अनिवार्याः। तैर्जनैर्गन्तव्यमेव। परन्तु मदीयाया भार्याया वृत्तिस्तादृशी नास्ति। अतस्तया गृहे स्थातव्यम्। दैवात्सा सहमन्ये। अतः सा गृहयस्ति। पुत्रस्य विद्यालयेनाप्यवकाशो दत्तः।

बुधवार, 2 फ़रवरी 2022

नवपञ्चाशदधिकशतम्

सन्दर्शनसन्नाहाय प्रतिदिनङ्कस्मिंश्चिज्जालस्थाने तन्त्रांशाभ्यासङ्करोमि स्म। तज्जालस्थानं प्रतिवर्षं नवपञ्चाशदधिकशतं रूप्यकाणि शुल्कङ्गृह्णाति। शुल्कगृहणतिथिरासीत्त्रिंशज्जनवरी। मम सन्दर्शनं एकफेबररीदिनाङ्के समपद्यत। यतः सम्प्रति नूतनसंस्थयोद्योगो न दत्तस्तथापि भावयामि तयोद्योगो दीयते यतः पञ्चसु सन्दर्शनेषु मयोत्तमं प्रदर्शनङ्कृतम्। अत इतः परं तज्जालस्थानस्यावश्यकता न भवेदिति मन्ये। तर्हि नवपञ्चाशदधिकशतं रुप्यकाणि व्यर्थानि जातानि। नवविंशति दिनाङ्के मम ग्राहकताया निरसनङ्कुर्यामिति मया चिन्तितमासीत्परन्तु तस्मिन्कुर्वति कया संस्थया के प्रश्नाः कतिवारमपृच्छयन्तेति द्रष्टुन्न शक्यते। अतो ग्राहकताया निरसनं न कृतम्। तर्हि केवलं द्वाभ्यां दिनाभ्यां मया नवपञ्चाशदधिकशतं रुप्यकाणि दत्तानि।

मंगलवार, 1 फ़रवरी 2022

सन्दर्शनं समपादि

आ वर्षात्सन्दर्शनाय बृहच्छ्रमङ्कुर्वन्नासम्। ह्योऽद्य च सन्दर्शनमासीत्। उत्तमतया तत्सन्दर्शनमभूत्। संस्थयोद्योगो दीयतयिति भावयामि। कियति वेतनयिति द्रष्टव्यम्।