रविवार, 15 अक्तूबर 2023

सूर्यग्रहणमपश्याम

ह्यः सूर्यग्रहणमपश्याम। परह्यो भार्या सूर्यदर्शनोपनेत्राण्यक्रीणात्। प्रथमवारं सूर्यग्रहणं दृष्ट्वा पुत्रोऽमोदत। २०२४ वर्षस्याप्रैलमासे पुनः सूर्यग्रहणं भविता। तदापि द्रष्टास्मः।

शनिवार, 14 अक्तूबर 2023

नूतनोद्योगार्थं प्रयायत्ये

साम्प्रतिकोद्योगसंस्थां त्यजेयमिति बहुवारं चिन्तयामि। परन्तु संस्थया सर्वोत्तमवेतनं दीयतयित्यस्मात्त्यक्तुं न शक्नोमि। अधुना कार्यं न रोचतयेव। किञ्च यत्कौशलमोद्योगापणयेपेक्षयते तत्कौशलमस्यां संस्थायां न प्रयुज्यते। इत्यस्माद्वेतनह्रासं स्वीकृत्याप्योद्योगपरिवर्तेयेति चिन्तयामि। तेन कौशलवृद्धिर्भवेत्। इतोऽपि बहुभ्यो वर्षेभ्यः कार्यं करणीयं तर्हि नूतनकौशलनानि ग्राह्याणि।

शनिवार, 7 अक्तूबर 2023

श्वशुरावमेलिष्म

अद्य श्वशुरौ मेलनाय तयोर्गृहमगमाम। तयोर्गृहं पुत्रं प्रापय्य सङ्ग्रहालयमगमाव। तत्रत्या प्रदर्शिनी भार्यायै रोचते। तद्दृष्ट्वा पुत्रं श्वशुरगृहाल्लब्ध्वा पुनः स्वगृहमागमाम। सम्पूर्णदिनमेवं गतम्।