रविवार, 30 अक्तूबर 2022

जनपदोत्सवः

ह्यो जनपदोत्सवमगच्छाम। चतुर्दिनात्मकोत्सवस्यान्तिमदिन आसीत्। उत्सवे सङ्गीतनाटकमतिरिच्य पशुक्रीडा अप्यासन्। जना वृषभाश्वानारूह्य नानाकौशलनान्यदर्शयन्त। स्वादुभोजनमप्यासीत्। अस्माकं शनिवासर उत्तमतया व्ययितः।

शनिवार, 29 अक्तूबर 2022

द्विचक्रिकासमीकरणम्

पुत्रस्य द्विचक्रिकायाः पृष्ठवर्तिचक्रे कीलमाजगाम। तस्माच्चक्रे वायुर्न तिष्ठति स्म। प्रातःकाले द्विचक्रिकां समीकरणापणेऽनैष्म। सप्तविंशतिरुप्यकाणि दत्त्वा चक्रं समीकारितम्। इतःपरं पुत्रः पुनर्द्विचक्रिकया भ्रमेत्।

भ्राता पितृगृहे

गतसप्ताहे भ्राता सकुटुम्बं पितृगृहेऽतिष्ठत्। चतुर्वर्षेभ्यः परं सोऽगच्छत्। तेषु चतुर्षु वर्षेषु मातृपितरौ तं मेलनाय द्विवारञ्जग्मतुरिति मन्ये।

सोमवार, 24 अक्तूबर 2022

दीपावलीपर्व

दीपावलीपर्वण्यवकाशङ्ग्रहीष्यामीति मया चिन्तितमासीत्। परन्तु कार्यालये किञ्चित्कार्यमासीदित्यतोऽवकाशो न ग्रहीतः। तथापि पञ्चवादने कार्यं समाप्य साँयकाले पूजाङ्कृत्वा स्वादुभोजनञ्जग्ध्वा पर्वोत्साहेनाचरितम्।

रविवार, 23 अक्तूबर 2022

पर्यवेक्षकस्य सम्पत्तिकरः

मम पर्येवेक्षकेनास्मिन्वर्षे गृहङ्क्रीतम्। गृहक्रयणाय देयमूल्यात्समधिकमूल्यं दत्तं तेन। गृहस्यापणमूल्यमाधारीकृत्य सम्पत्तिकरो निश्चीयते। तर्हि तस्य सम्पत्तिकरोऽपि समधिक आसीत्। तस्मात् स आश्चर्यचकितोऽभवत्। तस्य गृहन्न तावन्मूल्यार्हमेतस्मात्सम्पत्तिकरो न्यूनः कर्तव्य इति स सर्वकारमयाचत्। तस्य याचना सर्वेकारेण निराकृता। अहो तस्य मौग्ध्यम्! यदि स गृहक्रयणाय तावन्मूल्यं दित्सति तर्हि तावन्मूल्यमेवापणमूल्यं खलु? स बुद्धिमान्। केन तर्केण तेनान्यथोहितमिति न जाने।

शनिवार, 22 अक्तूबर 2022

सम्पत्तिकरो ह्रसितः

प्रतिवर्षं सम्पत्तिकरो वर्धते। आ दशवर्षेभ्य इदमेव दृष्टम्। नास्मिन्वर्षे। प्रथमवारं सम्पत्तिकरो ह्रसितः। यद्यपि गृहमूल्यमवर्धत तथापि सर्वकारेण सम्पत्तिकरार्घो न्यूनिकृतः। तस्माद्गतवर्षस्यापेक्षया देयः करः किञ्चिन्न्यूनः। हृष्यामि।

शुक्रवार, 7 अक्तूबर 2022

कर्णस्थितिः

केभ्यश्चिन्मासेभ्यः पूर्वमेकया घटनया मदीये वामकर्णे वेदना जाता। कर्णवैद्यः परीक्षामकरोत्। सोऽवदत्सर्वं सम्यगस्तीति। परन्तु सर्वं सम्यङ्नास्ति। बहुभ्यो मासेभ्यः परमपि यदाहं सङ्गीतं शृणोमि तदा कर्णवेदना जायते। आश्चर्यं नाम केवलमुच्चनादेन न न्यूननादेनापि कर्णवेदना जायते। यदि सङ्गीतमल्पध्वनिस्तरे शृणोमि तदापि कर्णवेदना जायते। आजीवनमसौ वेदना स्थास्यतीति मन्ये।

सोमवार, 3 अक्तूबर 2022

दन्तशस्त्रचिकित्साकारयिष्ट

अद्य दन्तशस्त्रचिकित्साकारयिष्ट। शस्त्रभिषजा भग्नदन्तो निष्कासितः। नूतनदन्तस्थापनायास्थि स्थापितम्। पञ्चमासेभ्यः परमस्थिन उपरि दण्डं संस्थाप्य तदनन्तरं नूनतदन्तः स्थापयिष्यते।

रविवार, 2 अक्तूबर 2022

जनसम्मर्दाद्बिभेमि

इण्डोनीशियादेशे पञ्चविंशत्यधिकशताधिकजनाः पादकन्दुक्रीडायां मृताः। यत्र महज्जनसम्मर्दोऽस्ति तत्रेदृशी घटना भवितुं शक्नोति। पूर्वं बहुवारं वार्तास्वीदृश्या घटनाया विषये श्रुतम्। तेन कारणेनाहं यत्र कुत्रापि महज्जनसम्मर्दोऽस्ति तस्माद्बिभेमि।

दन्तचिकित्सा

श्वो दन्तचिकित्सा कार्यते। तत्परङ्कियती वेदनानुभविष्यतयिति चिन्तयामि।

शनिवार, 1 अक्तूबर 2022

पात्रक्षालनयन्त्रात्सौकर्यम्

नूतनपात्रक्षालनयन्त्रं सम्यक्तया पात्राणि क्षालयति। मार्जितैश्शोषितैः पात्रैः सौकर्यमस्ति। पूर्वतनयन्त्रात्पात्राणि भागशोऽमार्जितानि किञ्चिदार्द्राणि च भवन्ति स्म।