शुक्रवार, 28 अगस्त 2020

अंशापणः पुनरुपर्यागतः

करोणाविषाणुर्यदारेभे तदांशापणः पपात। सम्प्रत्यार्थिकव्यवस्था किञ्चित्समीचीना जाता। परन्तु पूर्ववत्तु नास्ति। तथाप्यंशापण उपरिष्टादुपरि पद्यते। एतद्दृष्ट्वा भयमनुभवामि।

बुधवार, 26 अगस्त 2020

अन्तर्जालेन विद्यालयः

सम्प्रति करोणाविषाणुवशात्पुत्रोऽन्तर्जालेन पठति। विद्यालयन्न गच्छति। अनेन तेन प्रातस्तरान्न जागरितव्यम्। अधिकनिद्रां प्राप्नोति सः। दिने द्वे घण्टे यावदाध्यापिका पाठयति। अनन्तरं स्वयमेव कार्यङ्कर्तव्यम्। तस्य माता कार्यालयादागत्य तस्य साहाय्यङ्करोति।

शनिवार, 22 अगस्त 2020

पितृव्याय सन्देशः

केभ्यश्चिद्दिनेभ्यः पूर्वं पितृव्यजात्सन्देशः प्राप्तः। पितुः पञ्चसप्ततिजन्मदिवसोत्सव आचरिष्यतयिति। अतः पितृव्याय चलचित्रसन्देशं मुद्रणङ्कृत्वागमयम्। सन्देशे तस्मिन्वयं सर्वे मिलित्वा तस्मै वर्धापनानि शुभाशयाश्चाददाम्। अस्माकं सन्देशं दृष्ट्वा स सुहर्षितोऽभवदयतस्तेनास्माकं सन्देशो नापेक्षितः।

त्रयो वर्गा आरप्स्यन्ते

अस्माकं संस्कृतकेन्द्रं वर्धते। सत्रेऽस्मिंस्त्रयो वर्गा भविष्यन्ति। किञ्चाहमेकं वर्गमेव पाठयिष्यामि। अन्ये शिक्षका अन्यान्वर्गान्पाठयिष्यन्ति। सन्तोषजनिका वार्तेयम्।

कस्मात्कारणाद्विलम्बोऽयम्?

बहुभ्यो दिनेभ्यः परमत्र लिखामि। कस्मात्कारणाद्विलम्बोऽयमभूत्? वाद्ययन्त्राभ्यास आडम्बरेण प्रचलति। सम्यक्प्रगतिरनुभवामि। अनेन सङ्गणके न्यूनं समयं यापयामि। सङ्गीताभ्यासप्रगतिं दृष्ट्वा सन्तुष्टोऽस्मि। वाद्ययन्त्राभ्यासस्त्वाजीवनाभ्यासो वर्तते। अमुना वेगेनाभ्यासः प्रचलिष्यतीत्याशासे।

शनिवार, 8 अगस्त 2020

नूतनसहोद्योगी

कार्यालये नूतनसहोद्योग्यागतः। स 'अनुभवी'। तस्योद्योगस्तरोऽपि मदुच्चतरः। गतसप्ताहे तेन किञ्चित्कार्यङ्कृत्वा मां दर्शतिम्। दृष्ट्वा विस्मितोऽभवमहम्। तन्त्रांशे सर्वङ्कार्यमेकलपरीक्षां समन्वयपरीक्षाञ्च कृत्वैवाग्रे सार्यते। तेनैकलपरीक्षा तु कृता परन्तु समन्वयपरीक्षा न कृता। तन्नाम तस्य तन्त्रांशं सम्यक्तया कार्यङ्करोति वा न तेन न ज्ञातम्। तथापि तेन तस्य तन्त्रांशं मद्दिशि प्रेषितं मम परीक्षणाय। यदा मयावगतं तेन तस्य तन्त्रांशं न परीक्षितं तर्हि मयि क्रोधमजायत यतः स उच्चस्तरीयतन्त्रांशज्ञोऽस्ति। कथं परीक्षया विना स तन्त्रांशमग्रे सारयितुं साहसमकरोदिति तर्कातीतं मह्यम्।

रविवार, 2 अगस्त 2020

तृणलवनयन्त्रम्

ग्रीष्मकाले तृणं वेगेन न वर्धते। अतस्तृणलवकः स्थगितः। सम्प्रति मयैव लवनङ्करणीयम्। तदर्थं लवणयन्त्रमस्ति।  साहायकपुस्तिका कथयति प्रतिवर्षं स्नेहतैलं परिवर्तनीयम्। परन्तु त्रिचतुर्षु वर्षेषु गतेषु मया तैलं न परिवर्तितम्। तस्मिन्स्निहतैलं परिवर्तनीयम्। स्नेहतैलङ्क्रीतम्। श्वः परिवर्तिष्यते।

शनिवार, 1 अगस्त 2020

मार्स्

'मार्स्' इति शृङ्खलां दूरदर्शने पश्यामि। यदा मानवो मङ्गलगृहङ्गमिष्यति तदा किं भवितुं शक्नोतीति दर्शितमस्यां शृङ्खलायाम्। मुख्यतो वैज्ञानिकवाणिज्यक्षेत्रयोर्मध्ये प्रचलन्सङ्घर्षो दर्षितः। मध्ये मध्ये साम्प्रतिकाले पृथ्व्यां प्रचलतस्तादृश्स्य सङ्घर्षस्य विषये विविधवैज्ञिनाकानां नेतॄणाञ्च सन्दर्शनानि दर्शितानि। यथा पृथ्व्यां वाणिज्यसंस्था वातावरणमुपेक्ष्य धनार्जनाय सर्वं नाशयन्ति तादृशी स्थितिरेव मङ्गलगृहे भवितुं शक्नोतीति सन्देशः। एकस्मिन् प्रकरणे मङ्गलगृहे वैज्ञानिकैर्विषाणुर्विनिज्ञायते। तेन बहवो जना रोगग्रस्ता भवन्ति। तादृशी स्थितिः सम्प्रति वास्तविकजीवने प्रवर्तते। तद्दृष्ट्वा विचित्रभावना मम मनस्यागता।