शनिवार, 1 अगस्त 2020

मार्स्

'मार्स्' इति शृङ्खलां दूरदर्शने पश्यामि। यदा मानवो मङ्गलगृहङ्गमिष्यति तदा किं भवितुं शक्नोतीति दर्शितमस्यां शृङ्खलायाम्। मुख्यतो वैज्ञानिकवाणिज्यक्षेत्रयोर्मध्ये प्रचलन्सङ्घर्षो दर्षितः। मध्ये मध्ये साम्प्रतिकाले पृथ्व्यां प्रचलतस्तादृश्स्य सङ्घर्षस्य विषये विविधवैज्ञिनाकानां नेतॄणाञ्च सन्दर्शनानि दर्शितानि। यथा पृथ्व्यां वाणिज्यसंस्था वातावरणमुपेक्ष्य धनार्जनाय सर्वं नाशयन्ति तादृशी स्थितिरेव मङ्गलगृहे भवितुं शक्नोतीति सन्देशः। एकस्मिन् प्रकरणे मङ्गलगृहे वैज्ञानिकैर्विषाणुर्विनिज्ञायते। तेन बहवो जना रोगग्रस्ता भवन्ति। तादृशी स्थितिः सम्प्रति वास्तविकजीवने प्रवर्तते। तद्दृष्ट्वा विचित्रभावना मम मनस्यागता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें