सोमवार, 27 जुलाई 2020

प्रियगीतमवादयम्

यौवनकाले मम प्रियगीतमासीच्छेरिलक्रोवर्यया 'इफ् इट् मेक्स् यू हेप्पी'। मम स्वप्नमासीत्कदाचित् गिटारयन्त्रे गीतमेतत्वादयेयम्। ह्यः स स्वप्नः पूर्णोऽभवत्। सङ्गणके शेरिलक्रोवर्यायां गायन्त्यां गिटारयन्त्रेऽहं तया सह सङ्गीतमवादयम्। महदानन्दमन्वभवम्। तस्या एकोऽन्यो गीतोऽस्ति - 'मै फे़वरेट् मिस्टेक्'। तदपि मह्यं रोचतेतमाम्। तद्गीतस्य वादनङ्किञ्चिद्दुष्करं तथापि प्रयत्नङ्करिष्यामि।

रविवार, 26 जुलाई 2020

काले काले साफल्यमावश्यकम्

वाद्ययन्त्रं वादने मम सङ्घर्षेण तु यूयं परिचिता एव। केषुद्दिनेषु निमेषमात्राभ्यासन्न चिकीर्षामि। ह्य आहत्य द्वे घण्टे यावदाभ्यासमकरवम्। कस्मात्कारणाद्भेदोऽयम्? यत्किमपि गीतं शिक्षे, बहुपरिश्रमात्परमपि यदि किञ्चित्साफल्यं न प्राप्यते तर्हि निराशा जायते, अवसादोऽनुभूते च। समयो व्ययते महच्छ्रमोऽपेक्षितश्च। किमर्थमियच्छ्रमङ्कुर्याम्? परन्तु साफल्यं प्राप्यते चेदानन्दोऽनुभूयते, अग्रेऽग्रे गन्तव्यमिति चिन्तनं मनस्यागच्छति। नूतनानि गीतानि वादनाय सज्जो भवामि। स्पष्टमस्ति काले काले किञ्चित्साफल्यमावश्यकमन्यथा निराशापतति। जीवनस्य सर्वेषु क्षेत्रेषु तादृशो नियमो वर्तते।

मध्याह्ने कुटुम्बेन संस्कृपदानि पठितानि

अद्यत्वे पुत्रः संस्कृतमधीते। ह्यो मध्याह्नेऽहं तस्य चित्रपदकोशं पठामि स्म। तद्विषये भार्यया सह सम्भाषणञ्जातम्। पुत्रोऽन्यस्मिन्प्रकोष्ठे सङ्गणके किमप्युकुरुत। आवयोः सम्भाषणं श्रुत्वा स प्रकोष्ठाद्बहिरागच्छत्। मातरं संस्कृतं पाठयामीत्यवदत्। तदा वयं त्रयोरपि संस्कृतचित्रपदकोशं पठनरता अभवाम। तादृशः समय बहुशः स्याच्चेत्तस्याभ्यासं सम्यग्भवेत्।

शनिवार, 25 जुलाई 2020

अपायन्निवारणाय कियच्छुल्कं दीयेत?

अपायन्निवारणाय कियच्छुल्कं दीयेत? कोऽपायः कियच्छुल्कं तदनयोरवलम्बते। कार्यालये तन्त्रांशे पङ्क्तिरेकापसारणीया। सा पङ्क्तिरतिमहत्वपूर्णा। तदपसार्य कोऽपि हानिर्न भवेदिति मया पूर्वमेव दर्शितम्। तथापि आ मासद्वयात्सा पङ्क्तिर्नापसृता। बहूनां श्रमः समयश्च गमितस्तस्या निरीक्षणाय। प्राय आगामिनि सप्ताहे कार्यं समपद्येतेति चिन्तयामि।

शुक्रवार, 24 जुलाई 2020

समाहारो न कर्तव्यः

अद्य प्रतिवेशिनः पुत्रस्य जन्मदिवसः। सर्वैर्ज्ञायते करोणारोगभयात्समाहारो न कर्तव्यः। सर्वकारस्य नेतारोऽपि निवेदयन्त्यनाश्यकतया जनाः समूहे न समागच्छेयुरिति। तदुपेक्ष्य प्रतिवेशी तस्य पुत्रस्य जन्मदिवसो वीथ्यामाचरिष्यति। मम सामन्ते जना मुखावरणमपि न धरन्ति, सामाजिकदूरत्वमपि न कुर्वन्ति। अहं पुत्रमवदं तज्जन्मिदवसोत्सवं मा गच्छ। स निराशोऽभूत्परन्तु स बुद्धिमान्। सोऽवादीत्तेन ज्ञायते करोणारोगभयात्सावधानं भवितव्यमस्माभिः। अतः स न गमिष्यति। तस्य माता तं प्रत्यज्ञासीच्छ्वः सा तस्मै मिष्ठान्नं पक्ष्यति।

गुरुवार, 23 जुलाई 2020

भिन्नसामन्तयाटिष्व

प्रातःकालेऽहं पुत्रश्च भ्रमणाय गच्छावः। परिसरे विविधरथ्यास्वटित्वा तासां नामानि पठने तस्य रुचिः। नूतनासु रथ्यासु गमने तस्य रुचिः। स प्रतिदिनं याचते नूतना रथ्या द्रष्टव्या इति। परन्तु गृहस्य परितस्तु काचन रथ्या एव सन्ति। कतिवारं तासु भ्रमेव? अद्य नूतना रथ्या दर्शनायाहं तं कारयानेन भिन्नसामन्तमजीगमम्। तत्र सर्वा रथ्या आवाभ्यामदृष्टाः। तासु भ्रमित्वा सोऽमोदिष्ट।

बुधवार, 22 जुलाई 2020

दूरत्वन्नाचर्यते

वातायनाद्बहिः पश्यामि चेल्लक्ष्यते जनाः सामाजिकदूरत्वन्नाचरन्तीति। बालका मिलित्वा क्रीडन्ति। नार्यः परस्परं सन्निद्धौ जल्पन्ति हसन्ति च। एकयापि मुखावरणन्न ध्रियते। तस्मादेव देशेऽस्मिन्करोणारोगो वर्धते।

रविवार, 19 जुलाई 2020

न गमिष्यति चिकित्सालयम्

मित्रेण सह समभाषिषि। निसर्गतः करोणारोगविषये सम्भाषणमभूत्। सोऽवादीत्करोणारोगग्रस्तो भवेयञ्चेदपि चिकित्सालयन्न गमिष्यामि यतो वैद्या बहून्यौषधानि शरीरे पातयन्ति। तैर्लाभस्थाने हानिर्जायते। श्रुत्वा चकितोऽभूवम्। चिकित्सालयन्न गमिष्यति केवलमनेन न परन्तु कियदात्मविश्वासेन तेनोक्तं तेनापि।

दुर्दृष्टः सन्दर्शनपरिणामः

गतसप्ताहे कार्यालययेकस्मिन्सन्दर्शने भागमवहम्। अहं सन्दर्शनप्रशिक्षणङ्करोमीत्यतः सन्दर्शने केवलं श्रोतृरूपेणासम्। अन्यैर्जनैः सन्दर्शनञ्चालितम्। मया सहैकोऽन्यो जन आसीद्येन सर्वे प्रश्नाः पृष्टाः। अभ्यर्थिना सर्वे प्रश्नाः साधुतयोत्तरिताः। तथापि तेन जनेन तमभ्यर्थिनमुत्तीर्णन्न घोषितम्। अभ्यर्थिनन्निराकरणाय तेन कानिचित्कारणानि दत्तानि परन्तु मदीयां दृष्ट्यां तानि कारणानि किञ्चित्कराण्येवासन्। एतस्माज्ज्ञायतेऽद्यत्वे सन्दर्शनानि केन कारणेन कठिनानि।

छात्रा जालवृत्ती रचयन्ति

ग्रीष्मकालस्य गृहकार्यरूपेण संस्कृतेन जालवृत्तिं रचयतेति कार्यं मया निर्दिष्टम्। एतावत्पर्यन्तं तिसृभिश्छात्राभिर्जालवृत्ती रचिताः। एतद्दृष्ट्वा सन्तुष्टोऽस्मि।

भार्या बहिर्धावति

आ द्वाभ्यां दिनाभ्यां प्रातःकाले भार्या धावनाय बहिर्गच्छति। प्रायः चत्वारमैलमितं धावति। एतन्निरामयाय। सामान्यत आवाञ्चलनयन्त्रे धावावः परन्तु परिवर्तनाय सा बहिर्धावति। प्रातःकाले बहवो जना न सन्ति। अन्यच्च मार्गेषु समधिकावकाशोऽस्ति। अनेनान्ये जना विरलतयैव सम्मुखमागच्छन्ति। अतः करोणाविषाणुरपायो न्यून एव भवति।

त्रिसप्ताहान्यावद्गृहादेव पठनम्

तनयस्य विद्यालयेनोद्घोषितं त्रिसप्ताहान्यावद्गृहादेव पठनं भवितेति। तच्छ्रुत्वा सन्तुष्टोऽस्मि। मन्मतौ तदनन्तरमपि गृहात्पठनं वरम्। यदि किमपि कार्यङ्गृहात्कर्तुं शक्यते तर्हि किमर्थं बहिर्गत्वा करोणारोगापायं लभ्येत।

शनिवार, 18 जुलाई 2020

सोमवासरे विरामः

गतसप्ताहे किञ्चिदधिकतया कार्यमकरवम्। अपि चाहत्य चत्वारसप्ताहमितोऽवकाश एव सङ्ग्रहीतुं शक्यते। अतः सोमवासरे विरामं स्वीकर्तास्मि येन विश्रामो भवेद्विरामदिनञ्चापि व्ययेत्।

सोमवार, 13 जुलाई 2020

विद्यालया उद्घाटयिष्यन्ते वा न?

सामान्यतोऽगस्तमासे विद्यालया उद्घाटयिष्यन्ते। परन्तु करोनाविषाणुवशात्सर्वमस्तव्यस्तमस्ति। करोनारोगो वर्धमानोऽस्ति। सम्प्रति विद्यालया न उद्घाटयेरंश्चेद्वरम्। अन्यथा छात्राः शिक्षकाश्च रोगं प्राप्नुयुः। इदानीमेव वार्तासु दृष्टं यत्त्रिभ्यः सप्ताहेभ्यो वर्गा अन्तर्जालेन पाठयिष्यन्ते। तदेवोचितम्। मम मतौ तदनन्तरमप्यन्तर्जालेन पाठनीयम्। यावत्करोनारोगो न्यूनो न भवेत्तावदन्तर्जालेनैव पाठनीयम्।

केचन जना न कुर्वन्त्येव

अहं सम्भाषणकक्ष्ये चालयामि। तयोः सर्वैः संस्कृतेन सम्भाषणङ्करणीयम्। बहवो जनाः प्रयासङ्कुर्वन्ति। परन्तु केचन जनाः सन्ति ते कदापि संस्कृतेन न वदन्ति। आङ्गलभाषया वदन्ति लिखन्ति च। हा हन्त!

रविवार, 12 जुलाई 2020

एकविंशतिर्गीतानि

वाद्ययन्त्रस्य विषयेऽहमधिकतया न लिखामि। बहुवारं तस्मिन्विषये मयावसादोऽनुभूयते। सततपरिश्रमाद्गुरुणा पठनाच्च परमपि प्रगतिर्न दृश्यते। न दृश्यत इत्यस्यार्थः प्रगतिर्नास्तीति नियतन्नास्ति। यानि गीतान्यहं वादयितुं शक्नोमि ह्योऽहं तेषां सूचीमलिखम्। तस्यामेकविंशतिर्गीतान्यवर्तन्त। तेषु गीतेष्वेकादशगीतान्यहं पूर्णतया वादयितुं शक्नोमि। दश भागशो वादयितुं शक्नोमि। सा प्रगतिरस्ति ननु? अन्यच्च गतयोर्दिनयोरहं द्वे गीतेऽध्यैयि। केषुचिन्निमेषेष्वेव ते गीते वादयितुमशक्नवम्। यद्यपि ते गीते सरले तथापि कौशलं वर्धितमित्यस्मादेव स्वल्पकाले नूतनगीते वादयितुमशक्नवम्। सा प्रगतरिस्ति किल?

वर्गौ पर्यवस्येते

अद्य ग्रीष्मकालीनौ वर्गौ पर्यवस्येते। अष्टसप्ताहात्मकौ ग्रीष्मकालवर्गौ। मासप्रायं विरामङ्गृहयित्वा शरदृतौ वर्गौ पुनरारप्स्येते। बहवो जनाः सन्धिं पिपठिषन्ति। अतः सन्धिमध्यापयितास्मि। प्रथमस्तरीयछात्रा द्वितीयस्तरङ्गच्छेयुः। तेभ्यो नूतनपुस्तकं पाठयिष्यामि। तस्मिन्पुस्तके नूतनविषया न सन्ति। परन्तु पूर्वपठितांशान्दृढीकरणाय तस्य पुस्तकस्य पाठनमावश्यकम्।

शनिवार, 11 जुलाई 2020

संस्कृतङ्कः कियत्प्रीणाति?

संस्कृतं प्रीणामीति बहवो जना भणन्ति। संस्कृतङ्कः कियत्प्रीणातीति द्रष्टव्यञ्चेज्जना अनायासेन संस्कृताय धनं व्ययन्त्युत नेति दृश्यताम्। बहूनां संस्कृतपुस्तकानां प्रतिकृतयोऽन्तर्जाले प्राप्यन्ते। ताः प्रतिकृतयो निश्शुल्काः। कागदीयाः प्रकाशिताः प्रतिकृतयः शुल्कं दत्त्वा क्रेतुं शक्यन्ते। या प्रतिकृतिर्निश्शुल्कं लब्धुं शक्यते तस्यै किमर्थं धनं देयमिति विचारो मनस्यागच्छत्येव। संस्कृतस्य हिताय शुल्कं दत्त्वा पुस्तकानि क्रेतव्यानीति मम मतः। यदि शुल्कं न दीयेत तर्हि लेखकाः प्रकाशकाश्च कथं धनं प्राप्नुयुः। धन्न प्राप्नुयुश्चेत्ते किमर्थं संस्कृतपुस्तकानि लिखेयुः प्रकाशयेयुश्च। ते संस्कृतं त्यक्त्वा किमप्यन्त्कुर्युर्ननु? अन्तर्जालस्य प्रयोगः सौकार्याय। सः प्रयोगः कर्तव्य एव। परन्तु तदतिरिच्य कागदीयानि पुस्तकान्यपि क्रेतव्यानि येन संस्कृतेन जना धनार्जनङ्कर्तुं शक्नुयुः। संस्कृतेन धनमर्जयितुं शक्यते चेदितोऽपि नूतनलेखकाः संस्कृतक्षेत्रयागच्छेयुः। तत्संस्कृतस्य हिताय।

शनिवार, 4 जुलाई 2020

चलनयन्त्रं स्निग्धीकृतम्

सार्धशतमैलेभ्यः परस्ताच्चलनयन्त्रस्य पट्टिकाया अधोभागस्तैलेन सिञ्चनीय इति चलनयन्त्रस्य साहायकपुस्तके लिखितम्। सार्धशतमैलेभ्यः परस्ताच्चलनयन्त्रेण तस्य फलके सिञ्चनाय सन्देशः दर्शनीयः। आ जन्वरीमासाद्वयं नियततया चलनयन्त्रमुपयुञ्ज्महे। परन्तु तादृशः सन्देशो न दृष्टः। अतोऽद्य वयं तैलसिञ्चनमकृष्महि। अनेन चलनयन्त्रं दीर्घकालायोपयोगि भवेदित्याशा।

द्वारवारङ्गः परिष्कृतः

गृहस्य मुख्यद्वारस्य वारङ्गो विषमो जातः। तस्माद्गृहाद्बहिस्तो द्वारो नोद्घाटयितुमशक्यत। अद्य प्रातःकालेऽहं भार्या च तद्वारङ्गं पर्यकृष्वहि। आरम्भे तस्य वियोजने कष्टमनुभूतम्। कथङ्करणीयमिति न ज्ञातम्। अनन्तरमन्तर्जालाद्दृष्ट्वा वारङ्गो वियुक्तः। परिष्कृत्य पुनःस्थापितः। अन्तर्जालो नाभिष्यच्चेदावाङ्कदापि तद्वारङ्गमुद्घाटयितुन्नाशक्ष्याव। अन्तर्जालेन प्रायः सहस्रशः कर्मकरिणामुद्योगच्युतिः कारितेति प्रत्येमि।

शुक्रवार, 3 जुलाई 2020

इतोऽपि विरामङ्गृह्णै

कार्यालयेऽधिकाधिकं षष्ट्यधिकशतमिता होरा विरामरूपेण सङ्ग्रहीतुं शक्यन्ते। ततोऽधिका भवेयुश्चेद्वेतनान्वितविरामदिनानि व्यर्थतां यान्ति। करोनाविषाणुवशात्कुत्रापि गन्तुं तु न शक्यते। तर्हि विरामदिनान्युपचिन्वे। तानि दिनानि चतुर्भ्यः सप्ताहेभ्योऽधिकानि न भवेयुरित्यस्मात्सोमवासरे विरामङ्ग्रहीताहे। आहत्य सप्ताहान्तेऽस्मिँश्चत्वारि दिनानि यावद्विरामः सम्भवति।

सर्वेषां विरामः

अद्य सर्वेषां कार्यालयस्य विरामः। ह्यः कार्यालयस्य प्रातःकालीने सम्मेलनेऽहमवदम् - श्वोऽवकाशो भविता किल? अद्यावकाश इति मदीयैर्बहुभिर्दलसदस्यैर्न ज्ञातमासीत्। केवलं प्रबन्धकेन ज्ञातमासीत्। मदुक्तिञ्छ्रुत्वा सर्वे सदस्या हर्षिताः। सामान्यतः कार्यालयो विरामात्पूर्वं विपत्रेण विरामसूचनां प्रेषयति। केनापि कारणेनास्मिन्वारन्न प्रेषता। भार्यायाः कार्यालयस्यापि विरामः। पुत्रोऽप्राक्षीत्यत्तेन त्रीणि कार्याणि कर्तव्यानीति। अहं तमजीज्ञपं यत आवयोर्विरामोऽस्ति तस्मात्त्वमपि विरामङ्गृह्णीष्व। एतच्छ्रुत्वा साहृषत्।