रविवार, 26 जुलाई 2020

काले काले साफल्यमावश्यकम्

वाद्ययन्त्रं वादने मम सङ्घर्षेण तु यूयं परिचिता एव। केषुद्दिनेषु निमेषमात्राभ्यासन्न चिकीर्षामि। ह्य आहत्य द्वे घण्टे यावदाभ्यासमकरवम्। कस्मात्कारणाद्भेदोऽयम्? यत्किमपि गीतं शिक्षे, बहुपरिश्रमात्परमपि यदि किञ्चित्साफल्यं न प्राप्यते तर्हि निराशा जायते, अवसादोऽनुभूते च। समयो व्ययते महच्छ्रमोऽपेक्षितश्च। किमर्थमियच्छ्रमङ्कुर्याम्? परन्तु साफल्यं प्राप्यते चेदानन्दोऽनुभूयते, अग्रेऽग्रे गन्तव्यमिति चिन्तनं मनस्यागच्छति। नूतनानि गीतानि वादनाय सज्जो भवामि। स्पष्टमस्ति काले काले किञ्चित्साफल्यमावश्यकमन्यथा निराशापतति। जीवनस्य सर्वेषु क्षेत्रेषु तादृशो नियमो वर्तते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें