बुधवार, 30 सितंबर 2020

तन्त्रांशे दोषाः परीक्षाया महत्वञ्च

आ पञ्चदशभ्यो वर्षेभ्यस्तन्त्रांशं रचयामि। तन्मह्यं रोचते। जानाम्यहं तन्त्रांशे दोषा भवन्ति। तन्त्रांशं रचयित्वा यथार्थं तस्य परीक्षा करणीया। तस्माद्दोषा आविर्भवन्ति। परह्यर्मया तन्त्रांशेका रचितः। अतिलघुतन्त्रांशः सः। यावच्छक्यं मया मम सङ्गणके तस्य परीक्षा कृता। यद्यपि परीक्षाया मम सन्तोष आसीत्तथापि मया चिन्तितं यदा स तन्त्रांशः परीक्षासङ्गणके स्थापयिष्यते तदा पुनः परीक्षा करणीया। कोऽपि दोषो द्रक्ष्यतयिति मया नापेक्षितम्। तथाप्यहं परीक्षामकुर्वि। परीक्षायाङ्कुर्वत्यां दृष्टं तन्त्रांशः पूर्णतया भग्नः! कथमेतच्छक्यमिति विस्मयमन्वभवम्। घण्टां यावद्विविच्य भानञ्जातं यन्मया परीक्षायामेव दोषः कृत! तेन तन्त्रांशदोषस्तिरोहितः। अनन्तरं तन्त्रांदोषं परिष्कृत्य पुनरगमयम्। अद्य परीक्षासङ्गणके तस्य परीक्षा पुनः करिष्यामि।

मंगलवार, 29 सितंबर 2020

आसन्दसङ्गणकफलके क्रीते

पुत्रः सङ्गणकेन पठति। केभ्यश्चित्सप्ताहेभ्यः पूर्वं तस्मै टङ्कनफलकं मूषकयन्त्रञ्च क्रापिते। अङ्कसङ्गणकस्य फलकं तु लघ्वस्ति। अतस्तस्मै बृहत्तरं फलकमक्रीणाम्। विद्यालयः सङ्गणकेन व्यायामपि कारयति। तस्मै तेनासन्दोऽपसारयितव्यः। परन्तु यस्मिन्नासन्दे स उपविशति स महद्भारयुक्तः। सचक्रासन्द आश्यको येन स तमनयासेनापसारयितुं शक्नुयादिति सोऽयाचत। स आसन्दोऽपि क्रीतः। एतावतोभे वस्तू नागते। सप्ताहान्तपर्यन्तमागच्छेताम्।

सन्धिवर्गः - ५

सन्धिः पाठ्यमानोऽस्ति मदीये वर्गे। जनाः पिपठिषन्ति परन्तु तस्मै यावत्प्रयत्नमावश्यकं तावन्न कुर्वते। गृहकार्ये दत्तेऽन्तिमदिनस्यान्तिमक्षणे कुर्वन्ति। तेन बहवो दोषा भवन्ति। सन्धिनियमा बहवः। तेषु को नियमो योजनीयस्तस्मायभ्यास आवश्यकः। तत्सप्ताहे दिनैकस्मै पठित्वा न साध्यते।

रविवार, 27 सितंबर 2020

पुत्रः सप्तवादेनऽजागरीत्

अद्य पुत्रः सप्तवादेनऽजागरीत्। सामान्यतः स उपाष्टवादने जागर्ति। तेनावां शान्त्या वार्ताः पश्यन्तौ चायं पातुं शक्नुवः। नाद्य।

अंसे वेदना

केभ्यश्चिद्दिनेभ्यो वामस्थांसे पृष्ठे च वेदनामनुभवामि। कस्माद्वेदना जाता न जाने। व्यायामाय भारं वहामि प्रायस्तस्मादभवत्। तन्निवारणाय ह्यः स्नानकुण्डे मेग्नीसियमलवणं निक्षिप्य विंशतिनिमेषान्यावदतिष्ठम्। तथापि वेदना पूर्वसदृशी। सामान्यतोऽहं स्नानकुण्डन्न प्रयुञ्जे यतस्तस्मै प्रभूतजलमाश्यकम्। अद्यत्वे सर्वत्र जलाभावो जलस्य शुल्कमधिकमस्ति च। अतो बहुभ्यो मासेभ्यः परस्तात्स्नानकुण्डेऽस्नाम्।

शनिवार, 26 सितंबर 2020

चित्रक्रीडायन्त्रम्

पुत्रञ्चित्रक्रीडायन्त्रमक्रापयाव। षण्णमासेभ्यः सोऽदो यन्त्रं याचमानोऽस्ति। परन्तु करोणाविषाणुवशात्तदयन्त्रस्याभावोऽस्ति। विक्रेतारो द्वित्रगुणशुल्कं याचन्ते। सामान्यशुल्कं त्रिंशद्रुप्यकाण्यस्ति। अन्तर्जाले न्यूनातिन्यूनं पञ्चशद्रुप्यकाणि याच्यन्ते। तस्मादेतावत्पर्यन्तं तस्मै यन्त्रन्न क्रीतमीसीत्। गतसप्ताहयेकस्मिन्नन्तर्जालापणे यन्त्रं सामान्यशुल्केन विक्रियतयति दृष्टमावाभ्याम्। तस्मिन्नेव समये क्रयणादेशमददाव। चित्रक्रीडायन्त्रक्रीडामुद्रिकाक्रयणकरेभ्य आहत्याष्टसप्तत्याधिकत्रिशद्रुप्यकाण्यददाव। चित्रक्रीडायन्त्रं लब्ध्वा पुत्रः सुहर्षितोऽस्ति।

भित्ती रजति

आ बहोः कालाद्भार्या पाकशालाया भित्ती रिरङ्क्षति। अद्य सा ते रजति। कषायवर्णं सा चिच्ये। तादृशो गहनवर्णो मह्यन्न रोचते परन्त्वहं विषयेऽस्मिंस्तटस्थोऽस्मि। अतोऽहमङ्गीकृतवान्। रञ्जनायाहं मम साहाय्यमहौषं परन्तु तया न स्वीकृतम्। नूतनतया रञ्जिते भित्ती कथं द्रक्ष्येतयति द्रष्टव्यम्।

मंगलवार, 22 सितंबर 2020

भाराः क्रीताः

करोणासमयात्पूर्वमपि मम कुटुम्बस्तु गृहयेव व्यायामङ्करोति स्म। व्यायामे कुर्वत्यहं भारान्वहामि। गच्छता कालेनामीषां भाराणाङ्गुरुत्वन्न्यूनायते यतो मम बलं वर्धते। अस्मान्नूतनभाराः क्रेतव्याः। परन्तु करोणाकाले बहवो जना गृहे व्यायामङ्कुर्वते। अतो भाराणां शुल्कं समधिकं भूतम्। गतसप्ताहान्ते केनचिदन्तर्जालेन तस्य भाराः क्रयणाय विज्ञप्ताः। मम भार्या तस्य गृहङ्गत्वा षड्भारांश्चिक्रिये। दशपौण्डमितस्य प्रत्येकभारस्य शुल्कङ्केवलं पञ्चरुप्यकाणि। सम्प्रति तादृशान्नूतनभारान्क्रयणाय चतुर्गुणं शुल्कं याच्यते विक्रेतृभिः। भार्यया सम्यक्कृतम्।

रविवार, 20 सितंबर 2020

सन्धिवर्गः ४

अद्य विसर्गसन्धिरारब्धः। अर्धघण्टां यावद्गतसप्ताहस्य गृहकार्यस्य विषये चर्चाभूत्। गृहकार्याय सम्पूर्णसप्ताहो दत्त आसीत्तथापि त्रयो जनाः समये न कृतवन्तः।

प्रशीतको मां भाययति

रसवत्यां प्रशीतको मां भाययति। सामान्यतादधिकनादं स करोति। तस्य वामपार्श्वे हस्तं स्थापयमि चेत्सामान्यतादधिकोष्णतामनुभवामि।

शुक्रवार, 18 सितंबर 2020

प्रशीतकादुत्सः

गतसप्ताहे भार्या पाकशालायाः कुट्टिमं मार्जवत्यासीत्। प्रशीतकस्य समीपे जलं दृष्टम्। विचारणायै सा प्रशीतकमाकृष्टवती। प्रशीतकस्य पृष्ठवर्ती भित्तिर्जलक्लिन्नासीत्! कथमेतद्बभूवेति न ज्ञातमावाभ्याम्। तदानीमहं व्यायामङ्कृत्वागत आसम्। जलपानायाहं प्रशीतकस्य जलमोचनयन्त्राज्जलमगृह्णि। तदा प्रशीतकस्य पृष्ठवर्त्या नलिकाया महज्जलोत्सो दृष्टः। भित्तिः कथञ्जलार्द्राभवदिति बुद्धम्। नूतननलिका स्थापनीयेति चिन्तयित्वावाङ्कार्यकर्तारमाह्वयाव। परन्तु नलिकायां यच्छिद्रमासीत्तेन तस्योपरि पट्टिका स्थापिता। तस्मै तेन शताधिकपञ्चपञ्चाशद्रूप्यकाण्ययाचत! आवाभ्यामेव पट्टिका स्थापनीयासीदिति विषादमन्वभवाव।

गुरुवार, 17 सितंबर 2020

जीर्णा काष्ठवृतिः

गृहस्याभितः काष्ठवृतिर्वर्तते। सा वृतिर्गृहनिर्माणसमये स्थापिता। बहुभ्यो वर्षेभ्यः परस्तात्सा वृतिर्जीर्णा जाता। केभ्यश्चिद्मासेभ्यः पूर्वं तस्यैकमंशं नवीकृतम्। इदानीमन्योऽंशः परिष्करणीयः। गतसप्ताहे कार्यकर्तृभिरागन्तव्यमासीत्परन्तु महद्वृष्टिरपतत्। अतस्ते श्व आगच्छेयुः। श्वः केवलं कियत्कार्यं कियच्छुल्कमाश्यकमिति सूचनायै तयागच्छेयुः। यदि शुल्कं सम्यगस्ति तर्हि वयं तैः कार्यं कारयिष्यामः।

मंगलवार, 15 सितंबर 2020

कार्यालये विलक्षणा स्थितिः

सामान्यतः कार्यालयेऽहमन्येषां दलानां तन्त्रांशेषु कार्यङ्करोमि। तस्मात्कार्यमतिमन्दगत्याग्रे सरति। परन्तु स्मप्रति तु कार्यं पराकाष्ठाङ्गतम्। लघुकार्यं साधयनायापि मासा आवश्यकाः। कदापि नैरस्यमनुभवामि। कदापि चिन्तयाम्युद्योगपरिवर्तनः करणीयः। परन्तु सम्प्रति या स्थितिर्वर्तते तया वाद्ययन्त्राभ्यासायाहं प्रभूतसमयं प्राप्नोमि। उद्योगपरिवर्तनङ्कुर्याञ्चेन्नूतनसंस्थायास्तन्त्रांशमवगन्तव्यम्। तस्मै महत्परिश्रम आश्यकः। समयाभावोऽपि भवेत्। अत उद्योगपरिवर्तनं दुष्करम्।

सोमवार, 14 सितंबर 2020

भार्याया विरामः

अद्य भार्या तस्याः कार्यालयाद्विरामङ्गृह्णाति। पुत्रस्य तु वर्गौ भविष्यत एव। ममापि कार्यमस्ति। तया कानिचिन्नैजकार्याणि कर्तव्यानि।

सन्धिवर्गः - ३

ह्यः स्वरसन्धिविषयः समाप्तः। सर्वे स्वरसन्धयो न पाठिता मया। ये बहुशो दृश्यन्ते तयेव पाठिताः। गृहकार्यमपि दत्तम्। कति जनाः कुर्युः कथङ्कुर्युरिति द्रष्टव्यम्।

गुरुवार, 10 सितंबर 2020

सन्दर्शनानि विलुप्तानि

अस्मिञ्छुक्रवासरे मया मदीयै संस्थायै त्रीणि सन्दर्शनानि कर्तव्यान्यासन्। परन्तु ह्यो विपत्रेण सूचना प्राप्ता तानि सन्दर्शनानि न भवितारः (कस्माच्चित्कारणात्)। तां सूचनां प्राप्य किञ्चिद्धर्षमन्वभवम्। शुक्रवासरे सार्धद्विवादनादारभ्य सप्तवादनं पर्यन्तं सन्दर्शनानि कर्तव्यानयीति चिन्तयित्वा सप्ताहास्यान्तिमदिनस्य मोदो गतः। इदानीं पुनरागच्छति।

यू-ट्यूब्जालस्थाने पाठाः

वाद्ययन्त्राभ्यासं प्रतिदिनङ्करोमि। यू-ट्यूब्जालस्थाने बहवः पाठाः सन्ति। ह्य एकं पाठमपठम्। पाठयितारेण कीदृशः परिश्रमः कृतः पाठरचनायायिति दृष्ट्वा पाठोऽयं मयि विस्मयमजनयत्। द्वाविंशतिनिमेषमितः पाठस्तेन सप्ततिघण्टा यापयित्वा रचितः। परिणामः पाठे दृष्टुं शक्यते। अत्युत्तमपाठः। ईदृशः परिश्रमो यः करोति पाठश्च निश्शुल्कं पाठयति स तस्य फलं प्राप्तुमर्हः। अस्मिन्सप्ताहान्ते तस्मै धनदानङ्कर्तास्मि। गुरवे नमामि।

बुधवार, 9 सितंबर 2020

सन्धिवर्गः - २

गतसप्ताहान्ते छात्रान्यान्तवान्तादेशपूर्वरूपसन्धी अपाठयम्। एतावत्पपर्यन्तं मया छात्रेभ्यो गृहकार्यन्न दत्तम्। सन्धेर्बहुषु नियमेषु को नियमो योजनीय इत्यस्य प्रधानकौशलस्य विकास आवश्यकः। यदि प्रत्येकस्मात्सन्धेः परङ्गृहकार्यं दद्यां तर्हि गृहकार्यं सरलो भवेत्। छात्राणाङ्कौशलमपि न वर्धेत। अतः स्वरसन्धिं पूर्णतया पाठयित्वैव गृहकार्यं दास्यामि।

समयो वेगेन गच्छति

चतुर्णां दिनानामवकाशो वेगेनागच्छत्। अवकाशात्पूर्वमहमचिन्तयं यच्चतुर्दिनानामवकाशो दीर्घं भावयिष्यते परन्तु तन्नाभवत्। किमपि विशेषन्नकरवम्। तथापि समयो वेगेन गतः। शनिवासरे भोजनालयाद्भोजनमानीयाखादाम। तेन भार्यापुत्रौ हर्षितौ।

शुक्रवार, 4 सितंबर 2020

चत्वारि दिनानि यावदवकाशः

अस्मिन्सप्ताहान्ते कार्यालयाच्चत्वारि दिनानि यावदवकाशं गृह्णामि। वाद्ययन्त्रमभ्यासायोत्तमावसरः।

बुधवार, 2 सितंबर 2020

सन्धिवर्ग आरब्धः

गतसप्ताहान्ते सन्धिवर्ग आरब्धः। दश जना आगच्छन्। सर्वेषां सन्धिविषये रुचिरस्ति। जना उत्साहेन पठन्ति। आसत्रं तादृश उत्साहो भूयात्। सर्वे जनाः स्वेषां परिचयमददुः। अनन्तरमहं यण्सन्धिमपाठयम्। एका छात्रा अन्यस्मान्नगरादस्ति। सा सन्धिं पठित्वा हर्षिताभवत्।

भ्रातुर्जन्मदिवसः

परश्वो भ्रातुर्जन्मदिवसः। समरित्वा तं दूरवाण्याहूय शुभाशया दातास्मि।