शनिवार, 30 अप्रैल 2022

कोटिशः पर्णानि

गृहोद्याने वृक्षा वर्तन्ते। शरदृतौ तेभ्यः पर्णानि पतन्ति - कोटिशः। यदि तानि पर्णानि न सङ्गृह्यन्ते तर्हि तृणं तैराव्रियते। अस्मात्तृणं सूर्यप्रकाशञ्जलञ्च न प्राप्नोति येन म्रियते। अतः पर्णसङ्ग्रहणमावश्यकम्। तत्सङ्ग्रहणङ्घोरश्रमोऽपेक्षते। आ त्रिभ्यो दिनेभ्यः प्रतिदिनङ्कानिचन पर्णानि सङ्गृह्णामि। इतोऽपि कोटिशः पर्णान्यवशिष्टानि। शनैःशनैः करिष्यामि।

मंगलवार, 26 अप्रैल 2022

जलस्रवणं समीकारितम्

रसवत्यां पात्रक्षालनकुण्डस्योऽधः स्रवज्जलं समीकृतम्। ह्यो भार्यापश्यद्यत्कुण्डेऽवकरपेषणयन्त्राज्जलं स्रवदस्ति। अद्य नलकारमाहूय नूतनावकरपेषणयन्त्रं स्थापितम्। पञ्चपञ्चाशदधिकद्विशतं रुप्यकाणि दत्त्वा सममस्या गतेति भासते।

रविवार, 24 अप्रैल 2022

जलं स्रवति

रसवत्याङ्क्षालकुण्डस्योऽधो जलं स्रवदस्ति। तत्रताभ्यो नलिकाभ्यो जलं स्रवतीति चिन्तयामः। परन्तु यदि पश्यामस्तर्हि स्रवज्जलङ्कुतश्चिन्न दृश्यते। रहस्यमस्ति। आगामिषु दिनेषु सूक्ष्मतयावलोकनीयम्।

भार्यापुत्रावगच्छताम्

ह्यो यदाहं संस्कृतसम्मेलनेषु भागं वहन्नासं तदा भार्यापुत्रौ भार्याया मित्रं मेलितुमगच्छताम्। तौ पञ्चघण्टा यावद्गतौ। मेलनान्यपि पञ्चघण्टा यावदासन्। उभे स्वादुभोजनञ्जग्ध्वामोदावहि। तन्मित्रमस्मभ्यं खाद्यानि पानीयानि चागमयत्। तस्य मित्रस्य हृदयो विशालः। सा सर्वदावयोः पुत्रस्य कृते किमपि प्रेषयति।

शनिवार, 23 अप्रैल 2022

सम्पत्तिकरः

सपम्पत्तिकरपत्रमागतम्। प्रतिवर्षं सम्पत्तिकरो दशप्रतिशतं वर्धते। वास्तुपरिहारवशाद् ('होम्स्टेड्-एग्सेम्पशन्') करः केवलं दशप्रतिशतं विर्धितः। अन्यथा पञ्चविंशतिप्रतिशतं वर्धितुं शक्नोति।

संस्कृतमेलनानि

सप्ताहान्तेऽस्मिन्बहवः संस्कृतमेलनानि वर्तन्ते। उभयोर्दिनयोश्चतस्रॄन्घण्टा यावन्मेलनानि सन्ति। आ वर्षारम्भादहं संस्कृतपाठनादवकाशं स्वीकुर्वन्नस्मि। मेलनानि न गच्छेमिति प्रथमतोऽचिन्तयम्। परन्तु संस्कृतश्रवणं वदनञ्च मामाकृष्टवन्ती। अनाभ्यासेन भाषाकौशलन्नापगच्छेदिति मम चिन्तासीत्। अतो मेलनेषु गन्तव्यमिति निश्चितं मया। इदानीमेवाद्यतनानि मेलनानि समाप्तानि। बहुभ्यो मासेभ्यः परं संस्कृतमुक्तवा श्रुत्वा च मोदे।

रविवार, 17 अप्रैल 2022

सोलरिस् (चलचित्रम्)

अद्य सोलरसिति चलचित्रमद्राक्षम्। पुस्तकं पठित्वा चलचित्रं दर्शनायेच्छा जागरुका। प्रायः विंशतिवर्षेभ्यः पूर्वञ्चलचित्रं द्रष्टमासीत्। तस्मिन्काले चलचित्रं मह्यन्नारोचतेति स्मरामि। परन्तु विंशतिवर्षेभ्यः पूर्वहं युवक आसम्। तस्मात्कालादहं बहूननुभवानलभे। सम्प्रत्यपि चलिचित्रन्न रूच्येतेति वक्तुं न शक्येत। चलचित्रं दृष्ट्वा सन्तुष्टोऽस्मि। चलचित्रं मह्यमरोचत। चलचित्रं पुस्तकात्किञ्चिद्भिन्नं परन्तु तत्तु किञ्चिदावश्यकमेवान्यथा जनाश्चलचित्रन्न पश्येयुः।

सोलरिस् (पुस्तकम्)

स्टेनिस्ला-लेम्महाशयः सोलरिसिति पुस्तकं १९६१ वर्षे लिलेख। पुस्तकमहं २०११ वर्षेऽक्रीणाम्। तस्मिन्वर्षेऽपठमपि। परन्तु दशवर्षेभ्यः परं पुस्तकात्किमपि न स्मृतम्। आकस्मिकतया पुनःपठनेच्छा जागरुका। गृहे प्रकोष्ठ एकः पुस्तकालयरुपेण वर्तते। पुस्तकालयेऽस्मिन्बृहदन्वेषणङ्कृतं मया। परन्तु पुस्तकं न लब्धम्। नितरां निराशामन्वभवम्। मया ज्ञातमासीदहं पुस्तकं निश्चयेन क्रीतवान्कस्मैचिन्न दत्तवानपि। तर्हि पुस्तकङ्कुत्रागच्छत्? निराशतया पुस्तकालययासन्दयुपविशन्नासम्। तदा मम दृष्टिर्दूरदर्शनस्योऽधः सान्द्रमुद्रिकाराशौ पतिता। तासु सान्द्रमुद्रिकासु सोलरिस्पुस्तकं स्थितमासीत्। पुस्तकं लब्ध्वा हर्षितोऽभवम्। गते सप्ताहे पुस्तकमपठम्। सामान्य विज्ञानकल्पना न वर्तते पुस्तके। अन्येनासमानजीवेन सह कथं सम्पर्कं स्थापयितुम् (वा न) शक्यतयिति पुस्तकस्य विषयः। पुस्तकं मह्यमरोचत।

शनिवार, 16 अप्रैल 2022

उद्योगः प्राप्तो गमितश्च

गते मासेऽहमस्मिञ्जालस्थाने लेखान्नालिखम्। तस्य कारणमुद्योगसन्दर्शनम्। त्रिवर्षेभ्यः पूर्वङ्काफ्यापणे कञ्चन सज्जनममिलम्। मासात्पूर्वं स सज्जनो मां तस्य संस्थायामुद्योगायाहूतवान्। सुवर्णावकाशो भासते स्म यतः कार्यमतिरुचिकरमासीत्। वेतनमपि सम्यग्भासते स्म। आ मासात्तस्याः संस्थायाः सन्दर्शनकार्यमकरवम्। संस्थयोद्योगो दत्तः। मया गृहीतश्च। यद्यपि कागदे वेतनं सम्यग्दृश्यते स्म वास्तविकतया वेतनमधिकन्नासीत्। वेतनस्य केवलं पञ्चाशत्प्रतिशतं भाग एव सुनिश्चित आसीत्। अन्यत्पञ्चाशद्भागं संस्था स्वच्छन्दतया दद्यात्। तन्मयि चिन्तामजनयत्। तथापि कार्यमुत्तममासीदित्यतो मयोद्योगः स्वीकृतः। गते सोमवासरे मदीयां साम्प्रतिकां संस्थां सूचनार्थमहं सज्जोऽभवम्। परन्तु तस्मिन्दिनयेव साम्प्रतिकसंस्थया वेतनवृद्धिः कृता। वेतनवृद्धेः पूर्वमपि नूतनोद्योगस्य वेतनं मय्युत्साहन्न जनयन्नासीत्। वेतनवृद्धिं लब्ध्वा तु नूतनोद्यगोस्य वेतनमन्यूनायत। अतो नूतनसंस्थामसूचयमहमुद्योगन्न स्वीकरिष्यामीति। मासं यावत्कृतङ्कार्यं व्यर्थञ्जातम्। अद्यत्वे स्थितिरीदृश्येव। यद्यपि बहव उद्योगावकाशा वर्तन्ते तथापि कञ्चनोद्योगं प्रापणाय महत्समयश्श्रमश्चावश्यकौ।

शुक्रवार, 15 अप्रैल 2022

जलोद्यानमगच्छाम

ह्यो निकटस्थञ्जलोद्यानमगच्छाम। रात्रौ तत्रैवावसाम। पुत्रः प्रहृष्टः। तेन बह्व्यो जलक्रीडाः कृताः। निकटवर्तिनं स्थानङ्गच्छेम चेद्गमनागमने समयो न व्यर्थीभवति। स्थलोऽयङ्केवलं दशमैलदूरयासीत्। अतोऽर्धघण्टायामेव तत्स्थलं प्राप्तवन्तो वयम्। प्रायस्तत्र रात्रिवासो नावश्यक आसीत्परन्तु रात्रिवास भार्यापुत्राभ्यामरोचतेत्यतः कृतः।