मंगलवार, 28 जून 2022

विलम्बेनागमत्

अद्य भार्या कार्यालयाद्विलम्बेनागमत्। तस्याः परिवेक्षको विमानेनान्यस्मान्नगरादागमत्। यावत्स कार्यालयं प्राप्नोत्तावत्साँयकाले पञ्चवादनञ्जातम्। तेन सह मिलित्वा सा सार्धपञ्चवादने गृहमागच्छत्।

नूतनोद्योगे भार्यायाः प्रथमदिनम्

ह्यो भार्याया नूतनोद्योगे प्रथमदिनमासीत्। सा तस्याः सङ्गणकं प्राप्नोत्। भिन्नैर्जनैः सह मेलनान्यभवन्।

पदोन्नतिवार्ता प्रसृता

ह्यो विभागस्य मेलने ये जनाः पदोन्नतिमलभन्त तेषाञ्चित्राणि दर्शितानि। तेषु चित्रेषु मम चित्रोऽप्यासीत्। तद्दृष्ट्वा मद्दलीया जना मम पदोन्नतेर्विषयेऽजानन्। ते वर्धापनान्यददुः।

रविवार, 26 जून 2022

श्वो नूतनोद्योगः

सप्तवर्षेभ्यः परस्ताद्भार्या श्वो नूतनोद्योगमारप्स्यते। नूतनोद्योगात्साङ्केक्षिकाया नूतनकौशलं लभेतेत्याशा।

मल्लयुद्धमपश्याव

शुक्रवासरेऽहं पुत्रश्च मल्लयुद्धदर्शनायागच्छाव। आ द्वाभ्यां वर्षाभ्यां वयं प्रतिशुक्रवासरं साँयकाले दूरदर्शने मल्लयुद्धं पश्यामः। पुत्राय रोचतेतमाम्। अस्मिन्सप्ताहे तद्युद्धमस्माकं नगरयायोजितम्। चिटिके क्रीत्वावामगच्छाव। मम भार्याया रुचिर्नासीत्। सा नागच्छत्। सर्वमुत्तमरीत्याभवत्। परन्तु यानस्थगनस्थलस्य शुल्कञ्चत्वारिंशद्रुप्यकाण्यासीत्। तद्दृष्ट्वाश्चर्यमन्वभवम्। जीवने कदापि यानस्थगनस्थलायैतावन्ति रुप्यकाणि नाददाम्। पुत्रस्येच्छा पूर्णा जातेति महान्सन्तोषः।

मंगलवार, 21 जून 2022

आशाभङ्गः

आ द्वाभ्यां सप्ताहाभ्याङ्गिटारयन्त्रवादनमुद्रणाय प्रयत्नङ्कुर्वन्नस्मि। तदर्थं यानि यन्त्राण्यवश्यकानि तानि क्रीतानि। मुद्रणकर्तुं शक्नोमि परन्तु ध्वनेर्गुणवत्ता हीनाः। सर्वं परीक्षितम्। अन्तर्जाले बहूँल्लेखानपठं परन्तु ध्वनिगुणवत्ता न वर्धते। तस्मादाशाभङ्गमनुभवामि। कोऽपि परिचितो भवेद्य एतस्य विषये जानीयात्तर्हि तं प्रष्टुं शक्नुयां परन्तु मम मित्रेषु कस्याप्यस्मिन्विषये ज्ञानं नास्ति।

शुक्रवार, 17 जून 2022

पदोन्नतिः प्राप्ता

अद्य मदीयः प्रबन्धको मामसुसूचन्मह्यं पदोन्नतिर्दीयते। तया सह वेतनवृद्धिरपि करिष्यते।

गुरुवार, 16 जून 2022

ध्वनिविस्तारके प्रतिगमयिष्यामि

वाद्ययन्त्रमुद्रणाय ध्वनिविस्तारके अक्रीणाम्। अन्तर्जाले तयोर्विवेचनं सम्यगासीत्। परन्तु ते श्रुत्वा न समतुष्यम्। अद्य ते प्रतिगमयिष्यामि। विक्रेतृणा सम्पूर्णमूल्यं प्रतिदास्यतयित्यपेक्षे।

मंगलवार, 14 जून 2022

संस्कृतवर्ग आरभत

गते रविवासरे संस्कृतवर्ग आरभत। छात्रा उत्साहेन भागमवहन्।

काष्ठवृतिः

पृष्ठोद्याने बहिर्मुखी काष्ठवृतिर्जीर्णा जाता। सा वृतिः पञ्चादशवर्षपुरातनी। तस्याः काचन काष्ठपट्टिका भञ्जत्यः पतन्त्यश्च। तस्माद्गृहस्वामिसङ्गठनं पुनः पुनः पत्रं प्रेषयित्वा धनदण्डेन भर्त्सयते। गते सप्ताहे द्वादशाधिकपञ्चाशदधिकद्विसहस्ररुप्यकाणि व्ययित्वा सा वृतिर्नवीकारिता। अनेन सङ्गठनं प्रसादयिष्यतयिति मन्ये।

भार्या नूतनोद्योगमलभत

भार्या नूतनोद्योगमलभत। ह्यः सा साम्प्रतिकोद्योगमत्यजत्। इतोऽपि द्वाभ्यां सप्ताहाभ्यां पूर्वतनोद्योगङ्कर्तव्यम्। मासान्ते सा नूतनोद्योगमारप्स्यते।

शनिवार, 4 जून 2022

चलन्यन्त्रं विरंरम्यते

द्वाभ्यां वर्षाभ्यां पूर्वञ्चलनयन्त्रमक्रीणीव। सम्प्रति तच्चलनयन्त्रं सम्यकतया कार्यन्न करोति। चलति विरंरम्यते। तस्माद्धावकस्य समतोलनं भनक्ति। धावकपतनं सम्भवेत्। केवलं द्वयोर्वर्षयोश्चलनयन्त्रे दोश आगत इति विप्रलम्भः। अन्तर्जालेऽन्विष्य प्राय उद्धारः कर्तुं शक्येत। अन्यथा यन्त्रं व्यर्थञ्जातम्। तेन सह तस्य मूल्यमपि।

गुरुवार, 2 जून 2022

'जन्गल्'

ह्य 'जन्गल्' इति नाम्ना चलच्चित्रमपश्यम्। सत्यकथामाधारीकृत्य चलच्चित्रमिदं रचितम्। बोलिव्यादेशस्थे निबिडवने त्रीणि मित्राणि मार्गभ्रष्टा बभूवुः। ते केनचिदपरिचितेन सह जग्मुः। ते कथं निबिडवने जिजीवुरिति दर्शितम्। तैरमूर्खत्वं दर्शितमिति मन्ये। विदेशेऽज्ञातनिबिडवने परजनेन सह गमनमपायजनकम्। चतुर्षु जनेषु द्वौ जनौ पुनर्नगरं लेभाते। अन्याभ्यां द्वाभ्याङ्कापि वार्ता न श्रुता। कदाप्यपरिचितेन सह निर्जनस्थानन्न गन्तव्यम्।

भार्याया उद्योगसन्दर्शनम्

इदानीं भार्याया उद्योगसन्दर्शनं प्रचलति। एतस्मायुद्योगाय सोत्साहिता। साम्प्रतिकोद्योगस्यापेक्षयानेनोद्योगेन द्विगुणितं वेतनं दास्यते। सोद्योगं लप्सीष्ट!