रविवार, 23 फ़रवरी 2020

२०२०-वसन्तर्तुवर्गः-३

आ सप्ताहद्वयाद्द्वितीयस्तरीये वर्गे केवलं द्वित्राश्छात्रा आसन्। बहवो जना प्रवासाय जग्मुरिति मन्ये। अद्यतने वर्गेऽधिका जना आगच्छेयुरिति प्रत्ययेमि। अन्यथा मम समयङ्किमर्थं व्यर्थीकुर्यामिति चिन्तनं मनस्यागच्छति।

मतदानम्

गतसप्ताहे मतदानङ्कृतवान्। भार्यापि मया सहागच्छत्। प्रायशो बहुषु देशेषु मतदानाय दिनविशेषं निरूप्यते परन्तु यत्राहं वसामि तत्र मतदानाय बहूनि दिनानि दीयन्ते। द्वयोः सप्ताहयोः कदापि गत्वा मतं दातुं शक्यते। प्रातःकाले सप्तवादनादारभ्य साँयकाले सप्तवादनं पर्यन्तं मतं स्वीक्रियते - इति सौकर्याय। एतस्मादहं प्रतिनिर्वाचनं मतदानङ्कर्तुं शक्नोमि।

बुधवार, 19 फ़रवरी 2020

नवघण्टा यावदशयि

परह्यो नवघण्टा यावदशयि। परह्योऽहङ्किञ्चिदाधिक्येन व्यायाममकरवम्, अतः श्रान्त आसम्। तस्मात् सार्धनववादनयेव निद्राधीनोऽभवम्। प्रातःकाले सप्तवादनेऽजागरम्।

रविवार, 16 फ़रवरी 2020

दिनद्वयात्मको विरामः

सोममङ्गलवासरयोर्दिनद्वयात्मको विरामोऽस्ति - मम न, पुत्रस्य। तस्य विद्यालयस्यावकाशः। तस्य मात्रा कार्यालयादवकाशः स्वीकृतः। अत आगामिनोर्दिनयोस्तौ गृहे स्थातारौ। मङ्गलवासरे मम भार्या पुत्रं निकटवर्तिनीं गुहां दर्शनाय नेतेति योजनास्ति।

शनिवार, 8 फ़रवरी 2020

भ्रात्रा सह समभाषे

ह्योऽहं बहुमासेभ्यः परं मम भ्रात्रा सह समभाषे। अहं तं दूरवाण्यामाहूतवान्। तत्र तु रात्रेर्दशवादनमासीत् परन्तु तदापि तस्य पुत्रीपुत्रौ गृहाद्बहिरक्रीडताम्। अतः स निश्चिततया सम्भाषितुमशक्नोत्। घण्टां यावदावां समभाषावहि। स तस्य स्थिरोद्योगं विहाय तन्त्रांशमपि रचयति। द्वौ क्रेतारावपि स्तः। एतच्छ्रुत्वाहममोदे।

पुत्रो व्यायामङ्करोति

मम मामका भार्या चोभावपि व्यायामङ्कुर्वः। यथा मातापितरौ कुुरुतस्तथापत्यान्यपि कुर्वन्ति। अतः पुत्रोऽपि व्यायामङ्करोति। स तस्य मात्रा सह व्यायामप्रकोष्ठङ्गत्वा चलनयन्त्रे द्विचिक्रिकायां वा व्यायामङ्करोति। भारमपि वहति। उत्तमं सात्म्यम्।

संस्कृतसम्मेलनाय गन्तव्यम्

एप्रिलमासे मया संस्कृतसम्मेलनाय गन्तव्यम्। अस्माकङ्केन्द्रात्त्रयो जना गन्तारः। यदि साकङ्गच्छेम तर्हि वरम्। दिनद्वयस्य मेलनम्। द्वाभ्यां दिनाभ्याङ्केवलं संस्कृतेन सम्भाषिताहे - इति चिन्तयित्वा मोदेऽहम्।

मंगलवार, 4 फ़रवरी 2020

अल्पमूल्यवदौषधमन्विष्टम्

यतोऽहं ‘ट्रिप्टोफेन्’ औषधङ्क्रीणामि स्म तत्रौषधस्य मूल्यमवर्धत। अतोऽहमन्यत्रान्वेषणङ्कुर्वन्नासम्। ह्य एकः स्रोतः प्राप्तो यत्र मूल्यन्न्यूनमस्ति। तत औषधङ्क्रीतम्। औषधं श्व आगन्ता।

प्रबन्धको गतः

अमुष्मिन् सप्ताहे कार्यालये मम प्रबन्धकः कार्यान्तरेणान्यस्मिन्नगरे गतः। अनेन कार्यभारः किञ्चिन्न्यूनः। विलम्बेनागत्य शीघ्रङ्गन्तुं शक्नोमि।

रविवार, 2 फ़रवरी 2020

शिलातैलस्य मूल्यम्

शिलातैलस्य मूल्यं ह्रसते। इदं मह्यन्न रोचते। अद्यत्वे जागतिकोष्णता भयङ्करी समस्या। तान्निवारणाय शिलातैलो न्यूनतया दहनीयः। परन्तु यदि तस्य मूल्यमल्पं भवेत्तर्हि जनाः स्वच्छन्दतया तं दहेयुः। तद्वातावरणस्य हानये। यदि मूल्यमधिकं भवेत्तर्हि जनाः कार्यालस्य समीपे गृहाणि क्रीणीयुः। विंशतित्रिंशन्मैलमितां यात्राङ्कार्यालयाय न कुर्युः। जनसञ्चारशटकेषु यात्राङ्कुर्युः। यदि शिलातैलस्योत्पत्तिरधिकास्ति तर्हि सर्वकारेण विक्रयणकरो वर्धनीयः। तेन जनाः शिलातैलङ्किञ्चिन्न्यूनतया क्रीणीयुः। तद्वातावरणस्य लाभाय। शिलातैलेऽधिकं विक्रयणकर इति भूयिष्ठो लाभकरो निर्णयो भवेत्।

शनिवार, 1 फ़रवरी 2020

सन्दर्शनाय सन्नाहः - पुनः

अस्मिन् वर्षे मया नूतनोद्योगः प्राप्तव्यः। तदर्थं सन्दर्शनाय सन्नाहः करणीयः। स सन्नाहो न सरलः। परिश्रमोऽपेक्षितः। वाद्ययन्त्राभ्यासमपि करोमि। तस्मायपि समय आवश्यकः। वाद्ययन्त्रन्न तित्यक्षामि। उभे करणीये।

प्राचीरो जीर्यते

अस्माकङ्गृहं प्रायश्चतुर्दशवर्षपुरातनम्। तस्य प्राचीरः काष्ठमयः। बहुभ्यो वर्षेभ्यः सूर्यवर्षाभ्यां स प्राचीरो जीर्णोऽभवत्। प्राचीरे द्वे द्वारे। अभे ग्लपिते। ते स्वाभ्यामुत्थातुमपि न शक्नुवन्ति। वायुना ते भूमौ पततः। ते समीकरणीये। अग्रिमे सप्ताहे कञ्चित्तक्षकमाहूय दर्शयितास्मि, समीकरणाय कियन्मूल्यमिति प्रष्टास्मि। गृहाय तु सर्वदा व्ययो भवति। मासात्पूर्वमेव चतुरो वृक्षान् कर्तनाय त्रिशताधिकसहस्ररुप्यकाणि व्ययितानि। सम्प्रत्यमुष्मै पुनर्धनव्ययो भविष्यति।

प्यानोवादनप्रदर्शनम्

षण्मासेभ्यः पुत्रः प्यानोयन्त्रेऽभ्यासङ्कुर्वन्नस्ति। आगामिनि मङ्गलवासरे क्रैस्तालये सोऽन्यबालकैः सह सङ्गीतप्रदर्शयिता। स प्यानोयन्त्रे द्वे लघुगीते वादयिता। इदानीमपि प्यानोवादने तस्य रुचिर्वर्ततयिति मोदावहो विषयः।