सोमवार, 21 मार्च 2022

सङ्ग्रहालयः

ह्यो निकटनगरस्थं सङ्ग्रहालयमगच्छन्। तत्र बहूनि प्राचानवस्तूनि प्रदर्शितान्यासन्। पुत्रस्तानि दृष्ट्वा मुदितः। प्रत्यागमनकाले वीथ्यां वाहनसम्मर्द आसीत्। तस्माद्यस्यै यात्रायै सार्धैकघण्टा सामान्यतोऽपेक्ष्यते तस्यै सपादद्विघण्टा यापिताः। तथापि सार्धपञ्चवादने गृहमागच्छाम। उचितकालयागच्छामित्यतः साँयकाले विश्रामङ्कर्तुमशक्नुम।

शनिवार, 19 मार्च 2022

वसन्तविरामः

वसन्तविरामः। पुत्रस्तस्य मातामह्या गृहङ्गतः। श्व आवां तमानेष्यावः। प्रातःकाले  पुत्रं लब्ध्वा सङ्ग्राहलयङ्गमिष्यामः। तदनन्तरं प्रत्यागमिष्यामः।

सन्दर्शनोऽभवत्

ह्य एकः सन्दर्शनोऽभवत्। सन्दर्शनिऽयं भिन्नरीत्या प्राचलत्। सामान्यत एक्समायुद्योगाय प्रायः पञ्चषट्सन्दर्शनानि कर्तव्यानि। परन्त्वेतया संस्थया गृहकार्यं दत्तम्। एकस्मिन् सप्ताहे कार्यङ्कृत्वा तदाधारीकृत्य घण्टात्मकं प्रदर्शनं विवेचनञ्च करणीयमासीत्। एतस्यै रीत्यै मय्यादरो वर्तते। करणीयङ्कार्यमपि सार्थकमासीत्। परन्त्वपरिचितकार्यङ्करणाय बृहत्समय आवश्यकः। आहत्याहं प्रायस्त्रिंशद्घण्टा अयापयम्। आगामिनि सप्ताहे ज्ञास्यते यद्युद्योगो दीयते वा न।

रविवार, 6 मार्च 2022

भिन्नरीत्योद्योगसन्दर्शनम्

गते सप्ताहेऽमुकेन महाशयेन सह समभाषे। स तस्य संस्थायै मम सन्दर्शनङ्कारयितुमिच्छति। स सन्दर्शनं भिन्नरीत्या करोति। गृहकार्यं ददाति। एकस्मिन्सप्ताहे यावच्छक्यङ्कार्यङ्कर्तव्यम्। प्रश्नं दृष्ट्वा मया ज्ञातं यन्मया प्रश्वनविषये किमपि न ज्ञायते। तस्मात्प्रश्नस्य परिहारकरणाय बृहच्छ्रमो कर्तव्यः। सर्वप्रथमं तु प्रश्वनविषये पठितव्यं यस्मादहं प्रश्नमवगन्तुं शक्नुयाम्। तदनन्तरं तस्य परिहारश्चिन्तनीयः। तदनन्तरमेका परिहारसञ्चिका रचनीया यस्यां परिहारो विस्तरेण प्रतिपादनीयम्। एतत्सर्वङ्कृत्वाप्योद्योगो लभ्यतयित्यस्य निश्चितता तु नास्त्येव। उद्योगो दीयेत चेत्कियति वेतने दीयेतेत्यपि प्रश्नः। तर्हि सन्दर्शनङ्कुर्यां वा नेति चिन्तयामि।