रविवार, 28 नवंबर 2021

वामभागे पीडा

आ केभ्यश्चित्सप्ताहेभ्यो विचित्रपीडानुभूयते। अहं तु बहुभ्यो वर्षेभ्यो व्यायामङ्करोमि। परन्तु गते मासे व्यायामङ्कृत्वा शरीरस्य वामभागे पीडामनुभवामि। यावन्तो भाराः पूर्वं वहामि स्म तावद्भ्योऽपि न्यूनतरा भारा उत्त्थाय पीडामनुभवामि। विचित्रोऽयङ्केवलं बाह्वोर्न परन्तु समग्रशरीरस्य वामभागे पीडानुभूयते - अंसे, बाहौ, कटौ, जानौ, पादौ। दक्षिणभागे कुत्रापि पीडान नास्ति। किं प्रचलति न जाने। स्यान्नाम वयो वर्धते तस्मात्।

श्वः कार्यङ्कर्तव्यम्

चत्वारदिनानि यावदवकाश उत्तम आसीत्। श्वः कार्यलयस्य कार्यङ्कर्तव्यम्।

नैरस्यमनुभवामि

आ मासात्प्रियतमङ्गीतं वादयितुं प्रयते। प्रतिदिनमभ्यासङ्करोमि। न्यूनातिन्यूनं शतवारं गुरुणा दत्तेन पाठेनाभ्यासमकरवम्। तथापि गीतं सम्यक्तया वादयितुं शक्नोमि। गीतं मम प्रियतमं परन्तु कतिवारं श्रोतुं शक्नुयाम्? प्रतिदिनं न्यूनातिन्यूनं त्रिवारं तु शृणोम्येव।

पुत्रमानैषम्

पुत्रो तस्य मातामह्या गृहमगच्छत्। गुरुवासरादारभ्याद्य पर्यन्तं तत्रैवासीत्। अद्य प्रातःकाले तमानैषम्। मध्यमर्गे मिलित्वा तस्य मातामही तं मह्ममदात्। स गृहमागत्य हर्षितः। मातामह्या गृहे स तया सह भिन्नानि पक्वानि पचति। मातामही बहूनि पक्वानानि प्रेषितवती।

बुधवार, 24 नवंबर 2021

गीतं तुदति

आ मार्चमासादमुकसङ्गीतसमूहस्य गीतानि वादयामि। एतावत्पर्यन्तं तत्समूहस्य सप्तगीतानि वादयितुं शक्नोमि। मदीयेन गुरुणा मम प्रियतमस्य गीतस्य पाठा रचितः। सत्पगीतानीव तद्गीतमपि वादयितुं शक्नुयामित्यहमचिन्तयम्। आ त्रिभ्यः सप्ताहेभ्यस्तद्गीतस्याभ्यासं प्रतिदिनङ्करोमि। तथापि तद्गीतं सम्यक्तया वादयितुन्न शक्नोमि। बहुषु मासेषु गीतमिदं प्रथममस्ति यन्मां तुदति। गीतमिदं मह्यं भृशं रोचते। तद्वादनायाहमभिलषामि। यायत्ये।

अवकाशमददाम्

आगामी सप्ताहान्तो दीर्घः। तदर्थं संस्कृतछात्रेभ्योऽवकाशमददाम्। छात्रेषु केवलमेकैवावकाशमयाचत परन्तु दीर्घसप्ताहान्ते बहवो जनाः प्रवासाय गच्छन्तीत्यतोऽहमवकाशमददाम्।

रविवार, 21 नवंबर 2021

गृहाभिरक्षायोजनाया शुल्कम्

प्रतिवर्षङ्गृहाभिरक्षायोजनाया शुल्कं वर्धते। अस्मिन्वर्षे तच्छुल्कं द्विशतरुप्यकाणिमितादवर्धत। गृहस्य हानिर्भवेच्चेदभिरक्षायोजनायाः किञ्चिद्धनं स्वेन दातव्यम्। तस्मात्परमेवाभिरक्षायोजना शिष्टं धनं ददाति। स्वेन दातव्यं शुल्कं वर्धय्येत चेदभिरक्षायोजनायाः शुल्कं न्यूनीभवति। अतोऽहं तदेवकरवम्। जानाम्यहङ्गृहस्य हानिर्भवेच्चेद्मयाधिकं धनं व्ययितव्यम्।

श्वश्रूश्वशुरौ

बुधवासरे श्वश्रूश्वशुरावगन्तारौ। कुटुम्बेन सह वयं भोजनङ्खादितास्मा रन्तास्महे च। पुत्रस्ताभ्यां सह गन्ता। तयोर्गृहे रविवासरपर्यन्तं स्थाता। आगामिनि सप्ताहे तस्य विद्यालयस्यावकाशोऽस्ति।

रविवार, 14 नवंबर 2021

गीते दृष्ट्वा द्वे चलचित्रे

मदीये द्वे प्रिये गीते यूट्यूब्जालस्थाने पश्यामि। तयोर्गीतयोर्द्वाभ्यां भिन्नाभ्याञ्चलचित्राभ्यां प्रकरणानि दर्शितानि। गीते दृष्ट्वा तच्चलचित्रे द्रष्टुं मनसीच्छागता। गतेषु दिनेषूभे चलचित्रे दृष्टे। चलचित्रमेकमुत्तममासीत्। अन्यत्किञ्चिन्निराशजनकमासीत्। तथाप्युभे चलचित्रे दृष्टयिति सन्तोषः।

जन्मदिवसोत्सवायागच्छाम

ह्यो मम भार्याया मित्रस्य पुत्रस्य जन्मदिवसोत्सवायागच्छाम। उत्सवोऽन्यस्मिन्नगरयासीत्। अतः श्वः पञ्चघण्टाभ्यो वयङ्गृहे नासम। आश्चर्यं नाम तथाप्यहं बहूनि कार्याणि कर्तुं समर्थः। वादनयन्त्राभ्यासमकरवम्। घण्टां यावच्शयनमकरवम्। चलचित्रैकस्यार्धभागमपश्यम्। सन्दर्शनाभ्यासाय द्वे समस्येऽप्यकरवम्। पञ्चघण्टाभ्यो बहिर्गत्वापीयन्ति कार्याणि कर्तुं समर्थोऽभवमिति आश्चर्यमनुभवामि। परन्तु पीठवेदनावशाद्वयायामन्नाकरवम्।

शनिवार, 6 नवंबर 2021

श्वो वर्गो न भविता

श्वः संस्कृतवर्गो न भविता। छात्रा दीपावलीपर्वणेऽवकाशमयाचन्त। दीपावली गुरुवासरयासीत्। वर्गा रविवासरे भवति। किमर्थं वर्गे नागन्तुं शक्नुवन्ति न जाने।

शुक्रवार, 5 नवंबर 2021

गीतवादनाभ्यासः

नूतनगीतवादनाभ्यासः सम्यक्तया प्रचलति। घोरपरिश्रम आवश्यकः। एतस्मात्पूर्वमपि मदीयं प्रियगीतमेकमभ्यस्तम्। तत्कृतेऽपि प्रायस्त्रयः सप्ताहा आवश्यका आसन्। परन्तु तस्माद्गीतान्मम कौशलमवर्धत। एतस्माद्गीतादपि स वर्धेतेति मन्ये।