मंगलवार, 31 दिसंबर 2019

कार्यालयेऽस्मि कार्यन्नास्ति

इदानीङ्कार्यालयेऽस्मि। न्यूना जना एव सन्ति। यत्कार्यमासीत्तत्कृतम्। शीघ्रङ्गृहङ्गमिष्यामि। प्रबन्धकस्तु पूर्वमेव गतवान्।

"द रिङ्ग्"

दिनद्वयात्पूर्वं “द रिङ्ग्” नाम्ना चलचित्रमपश्यम्। प्रायो दशवर्षेभ्यः पूर्वञ्चलचित्रमन्दिरे चलचित्रमिदं मया दृष्टमासीत्। तदानीं मित्राणि चलचित्रं दर्शनाय गच्छन्त्यासन्। तानि मामपृच्छन् यद्यहं दिदृक्षुरिति। अस्य चलचित्रस्य विषयेऽहङ्किमपि न जानामि स्म। अविचिन्त्य सम्मतिमददाम्। पश्यति ज्ञातं यदिदञ्चलचित्रं भयङ्करम्। तन्मां भायितवत्। गतसप्ताहे ‘एमेज़ोन्-प्रैम्’ वाहिन्याञ्चलचित्रस्य चिह्नचित्रं दृष्ट्वा मनसि पुनर्दर्शनायेच्छा जागृता। परन्तु भयवशाद्दर्शनसाहसः न कृतः। अपि च पुत्रो यदि भयङ्कराणि चलचित्राणि पश्येत्तर्हि न समीचीनम्। स बालकः। बाल्यकालेऽनुभूता भयङ्कर्यः स्मृतय आजीवनं तिष्ठेयुः। यतः स गतः, अतश्चलचित्रदर्शनस्योत्तमावसरः। रविवासरेऽपश्यम्। भयन्नानुभूतम्। स्यान्नाम लघुफलके दृष्टमनेन कारणेन। अपि च सम्प्रति वयोऽप्यधिकतरम्। सोऽपि कारणं भवितुमर्हेत्। उत्तमचलचित्रमदः। न दृष्टञ्चेत्, द्रष्टव्यम्।

सोमवार, 30 दिसंबर 2019

“इट् इज़् द मोस्ट् वन्डर्फ़ुल् टैम् ओफ़ द यर्”

यतोऽस्मिन्नवसरे क्रिस्तमसनूतनवर्षदिवसौ बुधवासरे स्तः, अतः कार्यालयेऽधिकजना न सन्ति। बहवैर्जनैर्विरामः स्वीकृतः। कार्यमपि मन्दगत्या प्रचलति। प्रातःकाले विलम्बेन गच्छामि, साँयकाले शीघ्रमागच्छामि। अनेनाधिकसमयो वर्तते। मार्गेषु वाहनसम्मर्दोऽपि नास्ति। आङ्ग्लभाषायामाभाणकोऽस्ति - “इट् इज़् द मोस्ट् वन्डर्फ़ुल् टैम् ओफ़ द यर्”। सत्यमेव। मह्यमापि कालोऽयं रोरुच्यते। न्यूनङ्कार्यम्, स्वादिष्टानि भोजनानि, कुटुम्बेन सहाधिकः समयः, शीतकालेऽग्नेः प्रत्यक्षमुपविश्य ऊष्णपेयानां पानं मां मोदयन्ति।

गुरुवार, 26 दिसंबर 2019

क्रिस्तमसपर्व आचरितः

ह्यो मम श्वशुरः श्वश्रू चागच्छताम्। पुत्रायोपायनान्यप्यानयताम्। आहत्य पुत्रेण बहून्युपायनानि प्राप्तानि। मया तु गणनैव विस्मृता। स भाग्यशाली। जगति बहवो बालकाः सन्ति येषां मातापितरौ ताँस्ताडयतः, केषाञ्चिद्बालकानां तु मातापितरावेव न स्तः। कतिपयवर्षेभ्यः समाजसेवा करणीयेति भावना मयि जागर्ति।

बुधवार, 25 दिसंबर 2019

सेन्टा-क्लाज़्

सर्वेभ्यः क्रिस्तमसपर्वस्य शुभाशयाः। बालकेभ्यः सेन्टा-क्लाज़्-महाशया रोरुच्यते। बालका मन्यन्ते सेन्टा-क्लाज़्-महाशयो वास्तविको जन इति। एतन्मह्यन्न रोचते। किमर्थं बालकानसत्यं वदाम? बालका दूरदर्शनेऽनुप्राणितजीवानपि पश्यन्ति। ते जानन्त्यिमे जीवा न वास्तविकाः। तर्हि सेन्टा-क्लाज़्-महाशयः केन कारणेन जवनिकायाः पृष्ठतो निलीनः? बहुवर्षान् यावद्बालकानसत्यमश्रावयित्वा, अनन्तरङ्कथं तान् ज्ञापयेम यदेतावत्पर्यन्तं वयमसत्यं वदन्त आस्म? ते किमनुभवेयुः? मम मातापितरौ सर्वलोकश्चैतेभ्यो वर्षेभ्यो मामसत्यं वदन्त आसन्? भार्यया सह विमृश्य प्रायोऽस्मिन् वर्षे तं सत्यं ज्ञापयेव।

मंगलवार, 24 दिसंबर 2019

श्वः पुत्रो गन्ता

श्व आरभ्य सप्ताहं यावत् पुत्रस्तस्य मातामह्या गृहङ्गन्ता। इतः पूर्वं स कदाप्येतावते कालाय न गतः। परन्तु स उत्साहितः। तत्र स यत्किमपि खादितुमच्छति तद्दीयते। बहूनि शर्करयुक्तानि खाद्यान्यपि प्राप्नोति। अतः स मुदितः।

रविवार, 22 दिसंबर 2019

पादकन्दुकमद्राक्ष्व

अद्याहं मम पुत्रञ्च दूरदर्शने पादकन्दुकस्पर्धामद्राक्ष्व। स्पर्धासु मम रुचिर्नास्ति। परन्तु सम्प्रति स्पर्धानां समाजसंस्कृत्यां बहुमहत्वमस्ति। बहवो जनाः स्पर्धाविषयेषु चर्चाः कुर्वन्ति, मिलित्वा स्पर्धाः पश्यत्सु खादन्ति हसन्ति च। यदि पुत्रस्य पादकन्दुकस्पर्धायां रुचिर्वर्धेत तर्हि वरम्। अहमिदं प्राधान्येन भावयामि। स्मराम्यहं स्पर्धास्वरुचिवशात् कतिवारञ्जनानां मुखानि पश्यन् स्थितवानहं बहुषु जनसम्मेलनेषु। यदा स प्रौढ भवेदिदं तेन सह न भवेदित्यतस्तेन सहोपविश्य क्रीडामद्राक्षमहम्। क्रीडानियमाँस्तमबूबुधं येन तस्य रुचिर्वर्धेत।

ऊर्जांशस्य लाभाः

पूर्वं मया भणितं यद्भोजनयूर्जांशो न्यूनतया भक्षणीयः। गतमासेऽहमाधिक्येन व्यायामङ्करोमि। भारमपि वहामि। तद्वशाद्भोजनयाधिक्येनोर्जांशः खादनीयः, अन्यथा शरीरे दौर्बल्यमनुभवामि। अनेन कारणेन मयोर्जांश आधिक्येन भक्षणमारब्धम्। अस्यान्ये लाभापि सन्तीत्यनुभवामि। गतमासयाधिक्येनोर्जांशं भक्षणादेते लाभा मया अनुभूताः -

१. मम भोजनपाचनं समीचीनतरम्
२. निद्रापि समीचीनतरा
३. व्यायामेऽधिकभारं वोढुं शक्नोमि
४. सामान्यतोऽहं बहुशैत्यमनुभवामि। सम्प्रति तस्मिन्नपि किञ्चित्समीचीनतरो भेदो दृश्यते। रात्रौ पूर्ववच्छैत्यन्नानुभवामि।

जीवने यन्मया पूर्वं मतम्, नूतनसूचनां प्राप्य्य, आवश्यकतानुसारम्, तस्मिन् परिवर्तनङ्करणीयमिति ममैको सिद्धान्तः। स एव सिद्धान्तोऽत्र कार्यरतः।

बहिरगच्छाव

ह्यो भार्या तस्याः सखीभिः सह भोजनाय बहिरगच्छत्। आवाभ्यामपि भोजनाय बहिर्गन्तव्यमिति पुत्रेण हठः प्रकटितः। अतोऽहं तं तस्य प्रियतमं भोजनालयमगमयम्। स तस्य प्रियततमंं भोजनं भुक्त्वामोदत।

शनिवार, 21 दिसंबर 2019

जन्मदिवसोत्सवः

ह्यो मम जन्मदिवसोत्सव आसीत्। भार्या पिष्टकमपचत्। स्वादु भोजनञ्जग्ध्वा वयमोदामहि। केवलं वयं त्रयमेवास्म।

सोमवार, 16 दिसंबर 2019

विलम्बेन गमनम्

गतदिनेषु बहुवारं प्रातःकाले विलम्बेन कार्यालयमगच्छम्। विलम्बेन गमने लाभा हानयश्च। सूर्यः प्रत्यक्षं नास्त्येतेन यानचालनं सुकरम्। स तु महत्तमो लाभः। प्रातःकाले त्वरया सर्वन्न करणीयमित्यन्यो लाभः। हानयोऽपि सन्ति। बहूनि कार्याणि द्विवारङ्करणीयानि। वस्त्रपरिवर्तनम्, यानचालनम्। यदि व्यायामङ्कुर्यां तर्हि प्रातराशमपि द्विवारं भक्षणीयम् (व्यायामात्पूर्वं परञ्च)। अपि च व्यायामङ्कृत्वा स्वेदः स्रवेत्। तं निवारणाय स्नानङ्करणीयम्। तत्र क्लेशोऽयम् - अहं सामान्यतः कार्यालये बहुवारं सोपानमारोहामि। भोजनात्परं न्यूनातिन्यूनं मैलमितं भ्रमामि। अतः स्वेदः पुनर्जायते। यदि प्रातःकाले स्नानङ्कुर्याम्, तर्हि साँयकाले पुनः स्नानङ्करणीयम्। तेन जलमाधिक्येनोपयुज्यते। इदं मह्यन्न रोचते यतः साम्प्रतिककाले जलं मूल्यवत्। यदि पुत्रं विद्यालयं प्रापय्य गृहमागच्छेम्, किञ्चित्कालानन्तरं पुनर्गच्छेम्, तर्हि यानतैलमप्याधिक्येनोपयुज्येत। तदपि मह्यं न रोचते। प्रत्यागत्य पुनरगमने समयोऽप्याधिक्येनावश्यकः। अपि च प्रातःकालस्यापेक्षया साँयकाले वाहनसम्मर्दोऽधिकतरः। अतो गृहङ्गमनेऽधिकसमयोऽपेक्षितः साँयकाले। प्रातःकाले पुत्रेण सहैव कार्यालयङ्गन्तव्यमिति वरम्। परन्तु यदि सूर्यः प्रत्यक्षं देदीप्येत तर्हि विलम्बेन गच्छानि यतो वाहनघट्टनं तु सर्वथा निवारणीयम्। उदाहरणतोऽद्य कूहा प्रसृता, अनेन भानुर्न दृश्यते। अद्य पुत्रेण सहैव प्रस्थानमकार्षम्।

रविवार, 15 दिसंबर 2019

विद्यालयविरामः

आगामिनः शुक्रवासरादारभ्य विद्यालयस्य नवविंशतिदिनानां विरामो भविता। कानिचन दिनानि यावदहङ्गृहात्कार्यङ्कर्तास्मि। केभ्यश्चिद्दिनेभ्यः स तस्य मातामह्या गृहङ्गन्ता। अन्येषु दिनेषु तस्य माता तेन सह गृहे स्थाता।

विवाहदिवसः

गतदिनेषु मातापित्रोर्विवाहदिवस आसीत्। पितुर्जन्मदिवसोऽप्यासीत्। दूरवाण्याहूय शुभाशयानददाम्। तौ मुदितावभूताम्।

सत्रं समाप्तम्

अद्य सत्रं समाप्तम्। अहं त्वागमिनि सप्ताहे वर्गमिच्छामि परन्तु नवविंशतिदिनाङ्कादारभ्य विद्यालयावकाश आरब्धा। अतो जना नागन्तार इति जानाम्यहम्। जनवरीमासस्य द्वितीयसप्ताहे वर्गः पुनरारब्धा। ये जना अस्मिन् सत्रयासंस्ते पुनरागच्छेयुरित्याशासे।

सोमवार, 9 दिसंबर 2019

भारङ्गुरे

सप्ताहे न्यूनातिन्यूनं त्रिषु दिनेषु भारङ्गुरे। कस्मिंश्चिद्दिने भारस्य गुरुत्वमधिकायते कस्मिंश्चिद्दिने न्यूनायते। भारस्तु एक एव। अद्य भारमुन्नयने क्लेशोऽनुभूतः। यदि भार उह्येत तर्हि पर्याप्तमात्रायां भोजनं भक्षणीयम्। नोचेद्भारवहनं दुष्करम्।

रविवार, 8 दिसंबर 2019

द्योवीक्षणयन्त्रम्

आ केभ्यश्चिद्मासेभ्यः पुत्रो द्योवीक्षणयन्त्रञ्चिक्रीषति। स्मरामि बाल्यकाले ममापि तादृशीच्छासीत् परन्तु कदापि यन्त्रन्न प्राप्तम्। स नक्षत्राणि दिदृक्षति। तस्य जिज्ञासा वर्धेतेति हेतोः क्रिस्तमसोपायनरूपेण तस्मै द्योवीक्षणयन्त्रं दातास्वः। अद्यत्वे प्रकाशप्रदूषणवशान्नक्षत्राणि दर्शने क्लेशोऽनुभूयते। रात्रौ कुत्राप्यन्धकारमयं स्थानङ्गत्वा नक्षत्राणि द्रष्टव्यानि। एतस्मै शीतकाले रात्रौ गृहाद्बहिर्गन्तव्यम्। तन्मह्यं न रोचते। तथापि तस्य तीव्रेच्छासीदित्यत एनमुपायनं दद्वः। स निश्चयेन मोदिष्यते परन्तु कतिवारं यन्त्रेण द्रक्ष्यतीति द्रष्टव्यम्।

शनिवार, 7 दिसंबर 2019

पुत्रो न सुषुप्सति

बालकेभ्यो मध्याह्नतनी निद्रावश्यकी। सप्ताहस्य कार्यदिनेषु तु बालकाश्शेतुन्न शक्नुवन्ति यतस्तैर्विद्यालयङ्गन्तव्यम्। परन्तु सप्ताहान्ते समयोऽस्ति। यदि ते मध्याह्ने स्वप्युस्तर्हि वरम्। परन्तु मम पुत्रः कदापि मध्याह्ने न सुषुप्सति। अद्याहं तस्य माता च सुषुप्सू, प्रायतिष्वह्यपि परन्तु पुत्रः क्रीडनकैः क्रीडन्नासीत्। तस्मात् रव जायमान आसीत्। अतः स्वपितुन्नाशकाव।

नदीतीरे

प्रातःकाले नगरकेन्द्रे स्थितां नदीमगमाम। भार्यैषीत् कुत्रापि बहिर्गन्तव्यम्। अद्यतनो वातावरण उत्तमः। विशद्दिनम्। भानुर्देदीप्यते, तापमानः सम्यक्, अतो नदीमगमाम। नदीतीरे सुन्दरमार्गः। तस्मिन्नचालिष्म। पुत्रः कच्छपकादम्बरीर्दृष्ट्वामोदिष्ट। नद्याः समीपे भोजनङ्कृत्वा गृहमागमाम।

मंगलवार, 3 दिसंबर 2019

भानुरन्धयति

प्रतिदिनं प्रातःकाले सप्तवादने पुत्रं विद्यालयं नयामि। तं विद्यालयं प्रापय्य कार्यालयङ्गच्छामि। कार्यालयः पूर्वदिशि वर्तते। अतो यानचालनसमये भानुः प्रत्यक्षं चाकाश्यते। अनेन मार्गमन्यानि वाहनानि च दर्शने बहुकष्टोऽनुभूयते। अतिजागरुकतया यानञ्चालयितव्यमन्यथा वाहनघट्टनं सम्भवेत्। तमपायं निवारणाय विलम्बेन गन्तव्यमिति चिन्तयामि। पुत्रं विद्यालयं प्रापय्य पुनर्गृहमागत्य, व्यायामस्नाने कृत्वा प्रायो नववादने गन्तव्यम्। तत्समये सूर्यः प्रत्यक्षन्न भवेत्, आकाशे किञ्चिदुपरि भवेत्। परन्तु यदि विलम्बेन गच्छेयं तर्हि कार्यालयाच्चतुर्वादने गन्तुन्न शक्नुयाम्। प्रायः सार्धपञ्चवादने गच्छानि। परन्तु तत्काले महान् वाहनसम्मर्दो भवेत्। तेन मार्गे समयो व्यर्थो भवेत्। श्वः कृत्वा द्रष्टास्मि। यदि रोचते तर्हि प्रतिदिनं करिष्यामि।

रविवार, 1 दिसंबर 2019

सी-एफ़्-एल् उत एल्-ई-डी

गतकेभ्यश्चिद्वर्षेभ्यः सी-एफ़्-एल् विद्युद्दीपाः प्रयुज्यन्ते। ते मह्यङ्कदापि नारोचन्त। शीतकाले ज्वालनसमये तेषां प्रकाशः स्वल्पः। प्रायो निमेषद्वयात्परं तेषां प्रकाशः देदीप्यते। तेषां विग्रहोऽपि वक्रः। ते चिरस्थायिनोऽपि कदापि न बभूवुः। पुरातनदीपा बहुभ्यो वर्षेभ्यो जाज्वल्यन्ते स्म। एते वर्षं यावन्न ज्वलन्ति। ते कथं प्रसिद्धा बभूवुरहन्न जाने। इदानीम् एल्-ई-डी विद्युद्दीपाः क्रेतुं शक्यन्ते। ते मह्यं रोचन्ते। तेषां विग्रहः पुरातनविद्युद्दीपा इव वक्रो नास्ति, प्रकाशोऽपि सम्यक्। एतस्मादद्यत्वे गृहे सी-एफ़्-एल् अपसार्य एल्-ई-डी विद्युद्दीपान् स्थापयामि। रसवत्यामेको लघुप्रकोष्ठोऽस्ति यस्मिन् पाचनसामग्री वर्तते। तस्मिन् प्रकोष्ठे दिने बहुवारं प्रायः केवलं निमेषं यावत्कार्यमस्ति। यावत् सी-एफ़्-एल् विद्युद्दीपश्चकास्ति तावत् कार्यमेव पर्यवस्यति। एल्-ई-डी स्थापयित्वा सा समस्या परिहृता।