शनिवार, 7 दिसंबर 2019

पुत्रो न सुषुप्सति

बालकेभ्यो मध्याह्नतनी निद्रावश्यकी। सप्ताहस्य कार्यदिनेषु तु बालकाश्शेतुन्न शक्नुवन्ति यतस्तैर्विद्यालयङ्गन्तव्यम्। परन्तु सप्ताहान्ते समयोऽस्ति। यदि ते मध्याह्ने स्वप्युस्तर्हि वरम्। परन्तु मम पुत्रः कदापि मध्याह्ने न सुषुप्सति। अद्याहं तस्य माता च सुषुप्सू, प्रायतिष्वह्यपि परन्तु पुत्रः क्रीडनकैः क्रीडन्नासीत्। तस्मात् रव जायमान आसीत्। अतः स्वपितुन्नाशकाव।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें