मंगलवार, 31 दिसंबर 2019

"द रिङ्ग्"

दिनद्वयात्पूर्वं “द रिङ्ग्” नाम्ना चलचित्रमपश्यम्। प्रायो दशवर्षेभ्यः पूर्वञ्चलचित्रमन्दिरे चलचित्रमिदं मया दृष्टमासीत्। तदानीं मित्राणि चलचित्रं दर्शनाय गच्छन्त्यासन्। तानि मामपृच्छन् यद्यहं दिदृक्षुरिति। अस्य चलचित्रस्य विषयेऽहङ्किमपि न जानामि स्म। अविचिन्त्य सम्मतिमददाम्। पश्यति ज्ञातं यदिदञ्चलचित्रं भयङ्करम्। तन्मां भायितवत्। गतसप्ताहे ‘एमेज़ोन्-प्रैम्’ वाहिन्याञ्चलचित्रस्य चिह्नचित्रं दृष्ट्वा मनसि पुनर्दर्शनायेच्छा जागृता। परन्तु भयवशाद्दर्शनसाहसः न कृतः। अपि च पुत्रो यदि भयङ्कराणि चलचित्राणि पश्येत्तर्हि न समीचीनम्। स बालकः। बाल्यकालेऽनुभूता भयङ्कर्यः स्मृतय आजीवनं तिष्ठेयुः। यतः स गतः, अतश्चलचित्रदर्शनस्योत्तमावसरः। रविवासरेऽपश्यम्। भयन्नानुभूतम्। स्यान्नाम लघुफलके दृष्टमनेन कारणेन। अपि च सम्प्रति वयोऽप्यधिकतरम्। सोऽपि कारणं भवितुमर्हेत्। उत्तमचलचित्रमदः। न दृष्टञ्चेत्, द्रष्टव्यम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें