शनिवार, 30 नवंबर 2019

क्रिस्तमसग्रामं सज्जीकृतम्

क्रिस्तमसपर्व आगमिष्यन्नस्ति। प्रतिवर्षङ्गृहे क्रिस्तमसवृक्षङ्ग्रामञ्च सज्जीकुर्मः। अद्य प्रातःकाले पुत्रस्तस्य माता च गृहे क्रिस्तमसवृक्षमस्थाताम्। लघुक्रीडनकानि पाञ्चालिकाः कार्पासञ्चोपयुज्य लघुक्रिस्तमसग्राममपि सज्ज्यकृषाताम्। ग्रामो भोजनप्रकोष्ठे सज्जीकृतः। ग्रामे बहवो विद्युद्दीपा अपि प्रज्वलन्ति। सुन्दरं दृश्यम्।

'टर्मिनेटर्-डार्क्-फ़ेट्'

आजीवनं ‘टर्मिनेटर्-२’ मम प्रियतमञ्चलचित्रमतिष्ठत्। इदानीमपि तिष्ठति। तस्मिन् न किमपि परिवर्तनम्। सामान्यतश्चलचित्रेषु मम विशेषरुचिर्नास्ति। चलचित्रमन्दिरङ्गत्वामुकचलचित्रं द्रष्टव्यमिति विरलतया चिन्तयामि। परन्तु ‘टर्मिनेटर्’ तादृशानि चलचित्राणि यानि मया द्रष्टव्यान्येव। अतो यदा ‘टर्मिनेटर्’ आवल्यां नूतनशृङ्खलागता तदा मया द्रष्टव्येत्यचिन्तयम्। गतसप्ताहान्ते ‘टर्मिनेटर्-डार्क्-फ़ेट्’ चलचित्रमपश्यम्। चलचित्रं समीचीनमासीत्। कदापि नैरस्यन्नान्वभवम्। चलचित्रस्य कथायाङ्किमपि नूतन्नासीदित्याशाभङ्गो जातः। पुरातनानि कथा एव पुनर्दर्शिता। ‘टर्मिनेटर्-साल्वेशन्’ चलचित्रं मह्यं रोचते यतस्तस्य कथान्येषां ‘टर्मिनेटर्’ चलचित्राणामपेक्षया भिन्ना। अपि च ‘डार्क्-फ़ेट्’ चलचित्रे, द्वासप्ततिवर्षीय आर्नोलड्महाशयः, द्वाषष्टिवर्षीया लिन्डाहैमिल्टन्महोदयाभिनयतः। तौ दृष्ट्वा मोदे परन्तु तौ वृद्धौ। यतस्तौ मह्यं रोचेतेतमां तथापि तयोः समयो गत इति मम मतिः। भुषुण्डीवहन्तौ वृद्धौ युयुत्सू मह्यं मनोरञ्जनन्न दद्याताम्। ‘टर्मिनेटर्’ आवल्या एतदन्तिमचलचित्रमिति मन्ये। आर्थिकदृष्ट्या चलचित्रमेतल्लाभो न लभ्येतेति भाति। गतसप्ताहे ‘डार्क्-फ़ेट्’ दृष्ट्वा मम मनसि प्रथमद्वितीयाभ्याम् ‘टर्मिनेटर्’ चलचित्राभ्यां प्रीतिः पुनर्जागृता। अत उभे चलचित्रे पुनर्दूरदर्शनेऽपश्यम्। अत्युत्तमे चलचित्रे ते। सम्प्रति प्रथमं ‘टर्मिनेटर्’ चलचित्रं मया रोरुच्यते।

शुक्रवार, 29 नवंबर 2019

प्रातराशायागमाव

प्रातःकालेऽहं पुत्रश्च प्रातराशाय बहिरगमाव। स सर्वदैकस्मिन् स्थाने चिखादिषति। अन्यत्र गन्तव्यमिति मयोक्तम्। स निर्मनस्क्तयाङ्ग्यकृत। यत्राहं तमनैषं तत्र सः बहुभ्यो वर्षेभ्यो न गतः। प्रायः पूर्वतनगृहात्तत्र गच्छावः स्म। अतः स तत्सथानं व्यस्मरत्। गत्वा तस्य स्मृतिः पुनरागता। सोऽमोदिष्ट।

गुरुवार, 28 नवंबर 2019

वाद्ययन्त्रशिक्षणमनुवर्तिष्ये

आगामिसप्ताहे वाद्ययन्त्रशिक्षणस्यान्तिमदिनमस्ति। गुरुणोक्तं शिक्षणमनुर्वतनीयं परन्त्वधिकधनं देयम्। वाद्ययन्त्रशिक्षाधिकधनमपेक्षते। अतोऽहमवदमहमिदानीं नानुर्वते। प्रायोऽग्रिमे वर्षेऽनुवर्ते। गुरुरवददधिकधनं नावश्यकम्। यत्पूर्वं दत्तं तदेव देहि। एतत्छ्रुत्वाहं मुदितः। शिक्षणमनुवर्तिष्ययिति मया निर्णीतम्। अतो द्वादशदिसम्बरदिनाङ्कादारभ्य पुनर्द्वादशवर्गा भवितारः। तदर्थं सप्तत्यधिकद्विशतं रुप्यकाणि दातास्मि गुरवे।

गृहे स्थातास्वः

श्वः पुत्रस्य विद्यालयस्यावकाशः। आवयोरवकाशस्तु नास्ति। भार्यया तु कार्यालयङ्गन्तवयमेव यतः सा गृहात्कार्यङ्कर्तुन्न शक्नोति। तस्याः कार्यमेतादृशं यत्करणाय कार्यालयङ्गन्तव्यम्। अहं भाग्यशाली। गृहात्कार्यङ्कर्तुं शक्नोमि। अतः श्वो गृहात्कार्यङ्कर्तास्मि। आवाङ्गृहे स्थातास्वः। प्रातःकाले पुत्रं प्रातराशाय बहिर्गमयिष्यामि। तदनन्तरङ्कार्यङ्कर्तास्मि। स्वल्पकार्यमेव वर्तते। आदिनङ्कार्यकरणस्यावश्यकता नास्ति। अतः श्वस्तनं दिनं सम्यग्भवितेति मन्ये।

श्वशुरावगमताम्

अद्य श्वशुरौ पुत्रेण सहागमताम्। मध्याह्नभोजनङ्कृत्वा प्रत्यगमताम्। सर्वे सम्भाषणमकार्षुः। पुत्रो गृहमागम्य हर्षितः। आवामपि। गतचतुर्भ्यो दिनेभ्यो गृहे शान्तिरासीत्। इदानीं पुनः रवः श्रोतुं शक्यते।

बुधवार, 27 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ९)

दमनकः पिङ्गलकं कथितवान्…

एकदा मन्दविसर्पिणी नाम्ना काचित् यूका आसीत्। सा राज्ञः शय्यायां निवसति स्म। यदा राजा शयनं करोति स्म सा तस्य रक्तं पिबति स्म। सा यूका अवधानयुक्ता आसीत्। यदा राजा घोरनिद्राधीनः जातः तदा एव सा बहिः आगच्छति स्म। सा अधिकलोभं न करोति स्म। एवं राजशय्यायां सा तस्याः गृहं रचितवती। भोजनाय राजरक्तं पिबति स्म। जीवनं उत्तमम् आसीत्।

एकदा वायुवेगेन काचित् मक्षिका शय्यायाम् आपतिता। एतत् यूकायै न अरोचत। "इतः गच्छतु।" इति यूका आदेशं दत्तवती। मक्षिका उक्तवती - “अहम् अतिथिनी। भवत्या मम आदरः कर्तव्यः। बहूनां जनानां पशूनां च रक्तं अहं पीतवती परन्तु कदापि राजरक्तं न आस्वादितम्। अहं राजरक्तं पातुम् इच्छामि। कृपया माम् अद्य रात्रौ राजरक्तं पातुम् आज्ञां ददातु।"

मन्दविसर्पिणी निर्मनस्कतया अङ्गीकृतवती उक्तवती च - “अस्तु। परन्तु राज्ञः शयनस्य प्रतीक्षां करोतु। यदा सः घोरनिद्राधीनः भविष्यति तर्हि तस्य रक्तं पास्यावः अन्यथा सः जागरणं प्राप्स्यति।” मक्षिका सहर्षम् अङ्गीकारं दर्शितवती। अनन्तरं यदा राजा सुप्तः अभवत् मक्षिकायाः धैर्यं गतम्। पूर्वकृतं निर्णयम् उपेक्ष्य सा उत्साहेन राजानं दंशितवती। राज्ञः निद्रा भग्ना जाता। सः झटिति शय्यातः उत्थाय तस्य सेवकान् आहूतवान् - “झटिति अत्र आगच्छन्तु। मम शय्यायां कश्चन कीटः मां दशति। तम् अपसारयन्तु।” राजसेवकाः कीटस्य अन्वेषणं कृतवन्तः। मन्दविसर्पिणी जीवनरक्षणाय धावितवती परन्तु क्षणाभ्यान्तरे सा दृष्टा मारिता च।

दमनकः कथां समाप्तवान् - “यूका मन्दविसर्पिणी स्वयमेव स्वस्याः मृत्योः कारणभूता। तादृशी दशा भवतः न भवतु। सञ्जीवकः भवन्तं मारयिष्यति, तस्मात् पूर्वमेव भवान् तं मारयतु। यः स्वजनानाम् अपेक्षया परजनेषु विश्वासं करोति सः विनाशं प्राप्नोति - यथा शृगालः नीलः अभवत्।”

"सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं नीलशृगालस्य कथां श्रावितवान्।

रविवार, 24 नवंबर 2019

पुनश्चक्रीकरणम्

यतः पुत्रो गतोऽतः समयोऽस्ति। आ प्रातःकालाद्गृहे पुरातनानि वस्तूनि निरीक्षावहे। यानि पुनश्चक्रीकरणयोग्यानि तानि पुनश्चक्रीकरणकुण्डे स्थापयावः। यानि दानयोग्यानि तानि निश्शुल्कं दद्वः। अवशिष्टान्यवस्करे स्थापयावः। सम्यक्तया स्मरामि विंशतिवर्षेभ्यः पूर्वङ्गृहे केवलमावश्यकानि वस्तूनि भवन्ति स्म। अद्यत्वे तु बहूनि वस्तूनि भवन्ति। बहूनि त्वावाभ्यान्न क्रीतानि, कुतश्चित् प्राप्तानि। तानि दृष्ट्वा मनश्चेखिद्यते - कियान् व्यर्थः - समयस्य, धनस्य, वातावरणस्य! अहं तु विरलतयैव वस्तूनि क्रीणामि परन्तु भार्या किञ्चिदाधिक्येन वस्तूनि क्रीणाति। तां बहुवारमवदम् - यदावश्यकं तदेव क्रीणीहि। तस्याः क्रयणस्वभावे किञ्चित्परिवर्तनस्तु निश्चयेन दृश्यते। परन्त्वितोऽपि परिवर्तनमावश्यकम्।

पुत्रो गतः

पुत्रस्तस्य मातामह्या गृहे गतः - पञ्चदिनेभ्यः। अतो गृहे शान्तिरस्ति। केभ्यश्चिद्दिनेभ्यः पूर्वङ्गृहे पञ्चजना आसन्। इदानीं द्वयमेव।

पञ्चतनत्रम् (अध्यायः ८)

दमनकः करटकं कथितवान्…

कस्मिँश्चित् वने भसुरकः नाम्ना सिंहः निवसति स्म। सः न केवलं भोजनाय, मनोरञ्जनाय अपि अन्यान् पशून् मारयति स्म। पशवः भीताः। यदि भसुरकः एतेन वेगेन पशून् मारयेत् तर्हि वने पशवः न अवशिष्येयुः। ते एकत्रीभूय सिंहस्य समीपे गतवन्तः। सः विना कारणेन पशून् न मारयेत् इति प्रार्थनां कृतवन्तः। भसुरकस्य अङ्गीकारं प्रापणाय, ते प्रतिदिनम् एकं पशुं तस्य भोजनाय प्रेषयिष्यन्ति इति वचनं दत्तवन्तः। भसुरकः पशून् न मारयेत् इति अभियाचनां कृतवन्तः। भसुरकः अङ्गीकारं दत्तवान् उक्तवान् च - “यदि एकस्मिन् दिनेऽपि भवन्तः पशुं न प्रेषयेयुः तर्हि अहं वने सर्वान् मारयिष्यामि।”।

तदा आरभ्य प्रतिदिनम् एकः पशुः भसुरकस्य भोजनाय स्वस्य आहुतिं दत्तवान्। पशुजातेः आधारेण पर्यायः निर्णीतः। वने पुनः शान्तिः जाता।

एकदा भसुरकस्य भोजनाय शशस्य पर्यायः। सः मृत्युं न इच्छति स्म परन्तु सः कर्तव्यपालनं निराकर्तुं न शक्तवान्। स्वजीवनरक्षणाय भसुरकस्य हननम् आवश्यकम् इति सः चिन्तितवान्। परन्तु शशः सिंहं कथं मारयेत्? सिंहः कथं हन्तव्यः इति चिन्तनं कुर्वन् शशः शनैःशनैः मार्गे अचलत्। अन्ततः सः सिंहस्य गृहं प्राप्तवान्।

भसुरकः कुपितः। तस्य भोजनं विलम्बेन आगतम्। शशं दृष्टवा सः गर्जितवान् - “प्रथमतः त्वं विलम्बेन आगतः। अन्यच्च त्वं शशः! शशः! एकेन लघुशशेन मम बुभुक्षा कथम् उपशम्येत? सर्वादौ अहं त्वां खादिष्यामि। तत्पश्चात् वने सर्वान् पशून् मारयिष्यामि।”

शशः भसुरकं प्रणम्य उक्तवान् - “हे राजन्! विलम्बेन आगतः एषः मम दोषः नास्ति। अन्येषां पशूनां दोषः अपि नास्ति। एकः शशः भवतः भोजनाय न पर्याप्तः इति वयं जानीमः। अतः पञ्चशशाः प्रेषिताः। मार्गे कश्चन सिंहः अस्माकं मार्गम् अवरुध्य पृष्टवान् वयं कुत्र गच्छामः इति। शक्तिशालिसिंहभसुरकस्य भोजनाय गच्छामः इति वयम् उक्तवन्तः। परन्तु सः भवतः उपहासं कृतवान्। सः भवन्तं 'वञ्चकः' उद्दिष्टवान्। सः मां भवन्तं द्वन्द्वयुद्धनिमन्त्रणदानाय प्रेषितवान्। भवन्तं पराजेष्यति इति सः उक्तवान्।"

भसुरकः क्रोधितः। "कः एषः अहङ्कारी सिंहः?” सः पृष्टवान। "मां दर्शयतु। अहं तं मारयित्वा, अनन्तरं मम भोजनं खादिष्यामि।”

शशः सिंहम् एकस्य कूपस्य समीपे नीतवान्। "अन्तः पश्यतु। सः सिंहः अत्रैव वसति।”

भसुरकः अन्तः दृष्टवान्। स्वस्य प्रतिछायां दृष्टवान्। स्वस्य एव प्रतिछाया अस्ति इति अनवगच्छन् सः गर्जितवान्। प्रतिध्वनिः आगतः। प्रतिध्वनिः तस्य गर्जनात् अपि उच्चतरः। प्रतिध्वनिः अन्यसिंहस्य गर्जनम् अस्ति इति चिन्तयित्वा सः प्रतिछायाम् आक्रमणाय कूपे कूर्दितवान्। सः मृतः।

शशः हर्षितः। सः प्रतिगतवान्। कथं बुद्ध्या सिंहं मारितवान् इति अन्यान् पशून् सः श्रावितवान्। सर्वे पशवः शशस्य प्रशंसां कृतवन्तः, सुखेन जीवनं च यापितवन्तः।

दमनकः कथां समाप्तवान् - “तीक्ष्णदन्ताः न आवश्यकाः। अहं मम बुद्धिम् उपयुज्य पिङ्गलकं सञ्जीवकं च पृथक् करिष्यामि।”

'शुभं भवतु!' इति करटकः दमनकं उक्तवान्। दमनकः पिङ्गलकं मेलनाय गतवान्।

सिंहः एकाकी आसीत्।

पिङ्गलकः शृगालस्य स्वागतं कृतवान्। दमनकः उक्तवान् - “हे राजन्। महत्सङ्कोचेन वदामि। अहं जानामि सञ्जीवकः भवतः मित्रम्। परन्तु अहं भवतः विश्वसनीयः मन्त्री। अतः सत्यकथनं मम दायित्वम्। सञ्जीवकः भवन्तं मारयित्वा भवतः राजसिंहासनं निग्रहीतुम् इच्छति।"

“एवं वा?” पिङ्गलकः आश्चर्यं दर्शितवान्, “एतत् कथं शक्यम्? सः विश्वसनीयमित्रम्। सः किमर्थं मां मारयितुम् इच्छति?”

दमनकः उत्तरं दत्तवान् - “न कोऽपि अस्ति विश्वसनीयः सेवकः। सर्वे राजपदम् इच्छन्ति। अतः सर्वं दायित्वं राज्ञा एकस्मै सेवकाय कदापि न दातव्यम्। अपि च हे राजन्! भवान् किमर्थं तस्मिन् इयन्तं विश्वासं करोति? भवते तस्य किं प्रयोजनम्? सः शाकाहारी। सः भवतः शत्रून् मारयितुं न शक्नोति।”

चिन्तामग्नः पिङ्गलकः उपविष्टवान्। दमनकः जानाति स्म, सिंहस्य मनसि तेन विषं स्थापितम्। सः अनुवर्तितवान् "हे राजन्! सः भवन्तं मारयिष्यति। तस्मात् पूर्वमेव भवान् तं मारयतु। अन्यथा यथा मक्षिका कीटे विश्वासं कृत्वा मृता तथा भवतः अपि सा दशा भविष्यति।”

“सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं मक्षिका-कीटयोः कथां श्रावितवान्।

रविवार, 17 नवंबर 2019

वाद्ययन्त्राभ्यासः-९

आगामिनि सप्ताहे वाद्ययन्त्राभ्यासस्य द्वादशमः पाठो भविता। इदानीमहमेकादशसप्ताहेभ्यो गुरोः पाठं स्वीकुर्वन्नस्मि। आगामिसप्ताहं पर्यन्तमेव गुरवे धनं दत्तं मया। वाद्ययन्त्राभ्यासाय बहुकालोऽपेक्ष्यते। अन्तिमपाठात्परं वर्षान्तपर्यन्तं स्वेनाभ्यासङ्कुर्याम्। नूतनवर्षमारभ्य पुनर्गुरोः पाठं स्वीकर्तास्मीति चिन्तयामि। यदि सम्यक्तया यन्त्रवादनञ्चिकीर्षामि तर्हि प्रायरितोऽपि न्यूनातिन्यूनं षण्मासेभ्यो गुरोः पाठः स्वीकरणीयोऽन्यथा पुनः प्रगतिर्ह्रसेत्।

नूतनोपशिक्षिका-२

आ सप्ताहद्वयान्नूतनोपशिक्षिका पाठयन्नस्ति। सा सम्यक् पाठयति। तस्या आत्मविश्वाससम्भाषणकौशलञ्च वर्धेते। सा नियतरूपेण पाठ्यात्, येनास्माकं संस्कृतकेन्द्रं वर्धेत।

मंगलवार, 12 नवंबर 2019

विद्यालयसमारोहः

ह्यः पुत्रस्य विद्यालयसमारोहः समपद्यत। प्रथमवर्गीयैः पूर्वप्रथमवर्गीयैश्च छात्रैर्गीतानि गीतानि। अहङ्कार्यालयात् सामान्यसमयस्यापेक्षया किञ्चित्पूर्वङ्गृहमागच्छम्। अनन्तरं पुत्रस्य प्यानोकक्षां पुत्रमगमयम्। तस्य माताप्यावाभ्यां सहासीत्। प्यानोकक्षायाः परं विद्यालयसमाहोरायागच्छाम। स स्थलोऽनतिदूरयासीत्। ह्यः समधिकशैत्यमासीत्। किञ्चिद्वर्षाप्यपतत्। तथापि सर्वं सम्यक्तया प्राचलत्। समाहोरस्यानन्तरं वयं भोजनालयङ्गत्वा भोजनमखादम। पुत्रः सर्वदा बहिर्भोजनङ्खादनायोत्सहते। अतः स हर्षितोऽभवत्।

रविवार, 10 नवंबर 2019

भारं वहानि

प्रतिदिनं व्यायामङ्करोमि। तच्चर्यायां भारं वहामि। परन्तु कियन्तं भारं वहामीति महत्वपूर्णम्। यथा यथा प्रतिदिनममुकमात्रायां भार उह्यते तथा तथा स भारः सरलो भासते। केन कारणेन? मासपेश्यः स्थूलायन्ते। ता बलवत्यो भवन्ति। अतो नियततया भारो वर्धनीयः। न वर्ध्येत चेद्मासपेशीनां स्थूलत्वङ्क्षीयेत। अहं स्मरामि गतवर्षे चत्वारिंशत्पौण्डपरिमितो भार एव मह्यङ्कष्टकर्यासीत्। अद्यत्वे द्विगुणं भारं वहामि। अतो व्यायामाल्लाभमर्जनायाहमधिकं भारं वावह्ये।

२०१९-शरदृतुवर्गः-५

अद्य नूतनोपशिक्षिकागमत्। सा सम्यक्तयापीपठत्। सा पूर्वसिद्धताङ्कृत्वागमदेतेन सर्वं सरलमभूत्। तस्याः सम्भाषणपाठनकौशलौ न स्तः, तथापि यतः साभ्यासङ्कृत्वागमदतस्तस्या आत्मविश्वासो दृढोऽभूत्। साप्यानन्दमन्वभूदिति मन्ये। आगामिसप्ताहेऽपि सा पाठनायागन्तेति तयोक्तम्। यदि सा नियततया पाठयेत् तर्हि प्रतिसप्ताहमहमेकघण्टा यावदेव पाठयेयम्। इदानीमहं द्वे घण्टे यावत् पाठयामि। पाठने मम कोऽपि क्लेशो नास्ति। मह्यं रोचते। परन्तु यदि संस्कृतकेन्द्रो वर्धनीयस्तर्हि नूतनशिक्षकछात्राणां निर्माण आवश्यकः। तद्धेतोरेव नूतनशिक्षिका वर्गे योजिता।

शनिवार, 9 नवंबर 2019

मातापित्रोः स्वास्थचर्या

मातापितरौ षण्मासेभ्योऽस्माभिः सहानिवसताम्। एतस्मिन् काले मया तयोः स्वास्थचर्या दृष्टा। तौ तयोः स्वास्थ्यमवधानेन न रक्षतः। प्रायः शर्करायुक्तं भोजनं खादतः। व्यायामन्न कुरुतः। इमौ विषयाववधेयाविति मयोक्तम्। आवां सप्ततिवर्षीयौ। अवधानचिकीर्षू नावामिति तावदताम्। अस्तु - युवयोर्जीवनं। यथेच्छा यापयतम्।

मातापित्रोर्गमनात्परम्

मातापितरौ स्वेदशं प्राप्तवन्तौ। तौ षण्मासेभ्योऽस्माभिः सहानिवसताम्। तयोर्गमनात् परं हर्षोऽपि दुःखोऽप्यनुभूयते। तयोर्जीनवनचर्यास्माकमपेक्षया भिन्ना। तावाधिक्येन दूरदर्शनं पश्यतः, वयं न्यूनतया। तौ स्वदेशीयं दूरदर्शनं पश्यतः। तस्मिन् मम लेशमात्रं रुचिर्नास्ति। वयमस्मद्देशीयं दूरदर्शनं पश्यामः। तस्मिँस्तयोः रुचिर्नास्ति। तौ प्राय ऊर्जांशयुक्तं भोजनं भुङ्क्तः, वयं तादृशं भोजनं परिहरामः। भोजनेऽस्मभ्यं मीना रोचन्ते, परन्तु तौ मीनमासस्य दुर्गन्धं न सहेते। अतः षण्मासेभ्योऽस्माभिर्मीना न भुक्ताः। तयोरपि मनसोरेतादृशा विचारा भवेयुरिति मन्ये। तावपि स्वगृहङ्गत्वा सुखं दुःखञ्चानुभवेतामस्मिन् कोऽपि न सन्देहो मम।

प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः

अद्य प्रतिवेशिनः पुत्र्या जन्मदिवसोत्सवः। तज्जन्मदिवसोत्सवे केवलं बालिका निमन्त्रिताः। बालका न। अद्य यदा जन्मदिवसोत्सवाय ते गच्छन्त आसँस्ते मम पुत्रमप्राक्षुर्यदि स जिगमिषुः। स सोत्साहमङ्गीकारोदीदृशत्। तेऽवादिषुस्तेषाङ्कारयानयेव स गन्तुं शक्नोतीति। मम पुत्रस्यावधानाय तेषां दायित्वं न भवेदनेन कारणेनाहमपि तेन सहागमम्। तत्र गत्वाद्राक्षं यत् कस्या अपि मातापितरौ नाभूताम्। स यो जन्मदिवसोत्सवो यस्मिन् सर्वे बालिकास्तेषां मातापितृभ्यां प्रतिवेशिनो गृहे स्थापिताः। ततः प्रतिवेशिनैव सर्वा बालिका नीताः। अतिथिषु तत्राहमेकोऽपि पिताभूम्। मम प्रतिवेश्यवादीत् ते सर्वा बालिका मम पुत्रञ्च गृहमानेष्यति। अहं तदङ्गीकृत्वा पुत्रं तेन सह संस्थाप्य स्वगृहमागमम्।

बुधवार, 6 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ७)

दमनकः करटकं कथितवान्…

एकदा कश्चन काकः तस्य भार्या च वटवृक्षे निर्मिते नीडे निवसतः स्म। यदाकदापि तयोः शिशवः जायन्ते स्म, तेषां उड्डयनात् पूर्वमेव, कश्चन सर्पः तान् खादति स्म। काकौ दुःखिनौ आस्ताम्। तौ शृगालेन सह मन्त्रणां कृतवन्तौ। शृगालः उक्तवान् - “चिन्ता मास्तु। भवद्भ्यां सर्पः मारयितुं तु न शक्यते परन्तु यदि साहसेन बुद्ध्या च व्यवहरेम तर्हि यथा कर्कटः बकं मारितवान् तथैव वयं किमपि साधयितुं शक्नुमः।”

“सा का कथा?” काकः पृष्टवान्।

तदानीं शृगालः धूर्तकर्कट-बकयोः कथां श्रावितवान्।

धूर्तकर्कटः बकः च
कस्यचित् तडागस्य समीपे कश्चन बकः निवसति स्म। सः तडागे विद्यमानान् मीनान् अन्यानि जीवानि च खादित्वा जीवति स्म। यावत् तस्य वयः अधिकायते तावत् भोजनप्रापणं कठिनायते, तस्य शारीरिकप्रक्रिया न पूर्वसदृशी - इति बकः अनुभूतवान्। उपायः करणीयः अन्यथा विनाशः निश्चितः। सः योजनां रचितवान्।

एकदा बकः शोचनीयं मुखं अभिनयन् तडागतीरे स्थितवान्। सः मीनान् लब्धुं प्रयत्नं न कृतवान्। यद्यपि तडागे भोजनम् आसीत् तथापि सः ध्रुवं स्थितवान्। एतत् दृष्ट्वा एकः कर्कटः पृष्टवान् - “हे बक! अद्य मीनान् लब्धुं न प्रयत्नं करोति भवान्? केन कारणेन?”

बकः उत्तरं दत्तवान् - “प्रिय कर्कट! तडागस्य विनाशः आगच्छन्नस्ति! सम्भाषणं कुर्वन्तं कञ्चन धीवरसमूहम् अहं श्रुतवान्। श्वः ते वागुरया सर्वान् मीनान् निग्रहीष्यन्ति। भवन्तः सर्वे मृत्युं प्राप्स्यन्ति, मम भोजनमपि अपगमिष्यति। अतः अहम् शोकाविष्टः।”

एषा वार्ता शीघ्रं प्रसृता। तडागे सर्वे मीनाः भीताः। ते बकम् उपसर्प्य विनाशस्य परिहाराय उपायं पृष्टवन्तः। बकः गभीरतया उक्तवान् - “धीवरान् निवारणाय अहं किमपि कर्तुं न शक्नोमि। परन्तु प्रायः एकैकशः भवतः अन्यस्मिन् तडागे स्थापयितुं शक्नोमि। एतेन भवतां जीवनरक्षा भवेत्।”

भयाविष्टाः मीनाः अन्ये अम्बुजाः च झटिति अङ्गीकृतवन्तः, बकं याचितवन्तः च - “मां नयतु! प्रथमं मां नयतु, बक!”

बकः एकं मीनं तस्य दीर्घचञ्चौ स्थापयित्वा अन्यत्र नीतवान्, अनन्तरं शिलायां प्रक्षिप्य, तं मारयित्वा खादितवान्। एकैकशः बकेन बहवः मीनाः एवं खादिताः। कर्कटः अपि तस्य जीवनरक्षणाय बकं याचितवान्। भिन्नभोजनस्य लालसावशात् बकः अङ्गीकृतवान्। कर्कटः बकं आरूढवान्, तस्य कण्ठम् अवलम्ब्य उत्साहेन नूतनगृहाय यात्राम् अरब्धावान्।

किञ्चिद्दूरे बकः तां शिलां प्राप्तवान् यत्र तेन बहवः मीनाः मारिताः। मीनानाम् अस्थिपञ्जराणां राशिं दृष्ट्वा कर्कटः बकस्य धूर्तव्यवहारम् अवगतवान्। तयोः एकः एव जीवेत् इति तत्क्षणे तेन अवगतम्। कर्कटः बकस्य कण्ठं बलेन निपीडितवान्। बकः मोचनाय प्रयत्नं कृतवान् परन्तु कर्कटः विजयी अभवत्। बकः मृतः।

कर्कटः तडागं प्रत्यागत्य अन्यान् सर्वं श्रावितवान्। तेषां जीवनं सुरक्षितम् इति सान्तवनाम् अपि दत्तवान्।

शृगालः कथां समाप्तवान्, काकम् उक्तवान् च - “आवयोः बुद्धिम् उपयुज्य भवतः शिशून् खादन्तं सर्पं मारयिष्यावः।”

“तत् कथं कुर्याव?” काकः पृष्टवान्। शृगालः उत्तरं दत्तवान् - “नगरं गत्वा, कानिचन आभरणानि चोरयित्वा सर्पस्य गृहे पातयतु।”

यथा उक्तं तथा काकेन कृतम्। नगरान्वेष्णाय सः उड्डयितवान्। सः एकं तडागं दृष्टवान् यत्र काश्चन राजकुमार्यः राजसभायाः अन्याः नार्यः च स्नानं कुर्वत्यः आसन्। तासां कण्ठमालाः, कर्णकुण्डलानि, अन्यानि आभरणानि च ताभिः तडागतीरे स्थापितानि आसन्। काकः एकां लसन्तीं सुवर्णकण्ठमालां चोरयित्वा उड्डयितवान्। एतत् पश्यन्तः राजसेवकाः काकस्य दिशि धावितवन्तः।

काकः सर्पस्य गृहे कण्ठमालां पातयित्वा अन्यत्र गतवान्। यदा राजसेवकाः तत्र आगतवन्तः, लसन्तीं मालां ते सर्पगृहे दृष्टवन्तः। ते तेषां गदाभिः सर्पं ताडयित्वा तं मारितवन्तः। सुवर्णमालां लब्ध्वा प्रतिगतवन्तः।

काकः तस्य भार्या च शृगालस्य साहाय्याय धन्यवादं दत्तवन्तौ, अनन्तरं सुखेन जीवनं यापितवन्तौ।

दमनकः कथां समाप्तवान् - “यथा काकः सर्पं विजितवान् तथा बुद्धिमते किमपि न असम्भवम्। यथा शशः सिंहं जितवान्।"

“भोः!” करटकः उक्तवान् "शशस्य कथा का? भवान् न कथितवान्।”

तदानीं दमनकः करटकं चतुरशशस्य मूर्खसिंहस्य च कथां श्रावितवान्।

मंगलवार, 5 नवंबर 2019

अगमताम्

अद्य मातापितरौ स्वदेशमगमताम्। तौ विमानपतनं प्राप्य्य गृहमागमम्। आहत्य सप्तघण्टा यावत्तैलशकटमचीचलम्। श्रान्तिमनुभवामि। ह्या रात्रौ पर्याप्तनिद्रापि न प्राप्ता। कथं सप्तघण्टा यावद्वाहनञ्चालयेयमिति चिन्तासीत्। परन्तु यात्रा क्लेशरहिताभूत्। अद्य रात्रौ गहननिद्रायास्यति।

सोमवार, 4 नवंबर 2019

समयो निकटायते

मातापित्रोः प्रयाणसमयो निकटायते। भोजनालयङ्गत्वा भोजनङ्खादेमेति प्रस्तावः प्रस्तुतो मया ह्यः। पितरौ नाङ्गीकृतवन्तौ परन्तु पुत्रस्य तीव्रा जिगमिषा चिखादिषा चास्ताम्। गृहे भोजनञ्जग्ध्वा पयोहिमाय बहिर्गच्छेमेति मयोक्तम्। सर्वेषामङ्गीकारः प्राप्तः। तदेवाकरवाम। पयोहिमञ्जग्ध्वा सर्वे मुदिताः।

रविवार, 3 नवंबर 2019

अन्दिकां समया

मातापितरोरिच्छासीदन्दिकां समयोपवेष्टुम्। एतावत्पर्यन्तं तु ग्रीष्मकाल आसीदतोऽन्दिका न ज्वालिता। परन्तु गतसप्ताहे शैत्यमभवत्। बहुवारमन्दिकाज्वालनावसरः प्राप्तः। तेन तावमोदताम्। तयोरिच्छा पूरिता। तावग्नेः समीपयुपविष्यानन्दमन्वभवताम्।

शुक्रवार, 1 नवंबर 2019

हेलोईन्पर्व

ह्यो हेलोईन्पर्वासीत्। आदिनं पुत्र उत्सहते स्म। साँयकाले कदा बहिर्गच्छेदिति पृच्छति स्म। सामान्यतो हेलोईन्दिनेऽत्याधिकशैत्यन्न भवति परन्तु ह्यः समधिकशैत्यमासीत्। अतो मातापुत्रौ द्वित्रप्रावारकान् धृत्वा बहिरगच्छताम्। सर्वे बालकाश्चाकलेहेत्यादीनि समपद्यन्त। पुत्रेणात्याधिकशर्करा न खाद्येतेति हेतोः किमपि करणीयम् - कानिचन चाकलेहानि तस्मै दत्त्वान्यानि क्षेपत्व्यानि।