रविवार, 24 नवंबर 2019

पुनश्चक्रीकरणम्

यतः पुत्रो गतोऽतः समयोऽस्ति। आ प्रातःकालाद्गृहे पुरातनानि वस्तूनि निरीक्षावहे। यानि पुनश्चक्रीकरणयोग्यानि तानि पुनश्चक्रीकरणकुण्डे स्थापयावः। यानि दानयोग्यानि तानि निश्शुल्कं दद्वः। अवशिष्टान्यवस्करे स्थापयावः। सम्यक्तया स्मरामि विंशतिवर्षेभ्यः पूर्वङ्गृहे केवलमावश्यकानि वस्तूनि भवन्ति स्म। अद्यत्वे तु बहूनि वस्तूनि भवन्ति। बहूनि त्वावाभ्यान्न क्रीतानि, कुतश्चित् प्राप्तानि। तानि दृष्ट्वा मनश्चेखिद्यते - कियान् व्यर्थः - समयस्य, धनस्य, वातावरणस्य! अहं तु विरलतयैव वस्तूनि क्रीणामि परन्तु भार्या किञ्चिदाधिक्येन वस्तूनि क्रीणाति। तां बहुवारमवदम् - यदावश्यकं तदेव क्रीणीहि। तस्याः क्रयणस्वभावे किञ्चित्परिवर्तनस्तु निश्चयेन दृश्यते। परन्त्वितोऽपि परिवर्तनमावश्यकम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें