रविवार, 10 नवंबर 2019

भारं वहानि

प्रतिदिनं व्यायामङ्करोमि। तच्चर्यायां भारं वहामि। परन्तु कियन्तं भारं वहामीति महत्वपूर्णम्। यथा यथा प्रतिदिनममुकमात्रायां भार उह्यते तथा तथा स भारः सरलो भासते। केन कारणेन? मासपेश्यः स्थूलायन्ते। ता बलवत्यो भवन्ति। अतो नियततया भारो वर्धनीयः। न वर्ध्येत चेद्मासपेशीनां स्थूलत्वङ्क्षीयेत। अहं स्मरामि गतवर्षे चत्वारिंशत्पौण्डपरिमितो भार एव मह्यङ्कष्टकर्यासीत्। अद्यत्वे द्विगुणं भारं वहामि। अतो व्यायामाल्लाभमर्जनायाहमधिकं भारं वावह्ये।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें