शुक्रवार, 29 नवंबर 2019

प्रातराशायागमाव

प्रातःकालेऽहं पुत्रश्च प्रातराशाय बहिरगमाव। स सर्वदैकस्मिन् स्थाने चिखादिषति। अन्यत्र गन्तव्यमिति मयोक्तम्। स निर्मनस्क्तयाङ्ग्यकृत। यत्राहं तमनैषं तत्र सः बहुभ्यो वर्षेभ्यो न गतः। प्रायः पूर्वतनगृहात्तत्र गच्छावः स्म। अतः स तत्सथानं व्यस्मरत्। गत्वा तस्य स्मृतिः पुनरागता। सोऽमोदिष्ट।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें