बुधवार, 27 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ९)

दमनकः पिङ्गलकं कथितवान्…

एकदा मन्दविसर्पिणी नाम्ना काचित् यूका आसीत्। सा राज्ञः शय्यायां निवसति स्म। यदा राजा शयनं करोति स्म सा तस्य रक्तं पिबति स्म। सा यूका अवधानयुक्ता आसीत्। यदा राजा घोरनिद्राधीनः जातः तदा एव सा बहिः आगच्छति स्म। सा अधिकलोभं न करोति स्म। एवं राजशय्यायां सा तस्याः गृहं रचितवती। भोजनाय राजरक्तं पिबति स्म। जीवनं उत्तमम् आसीत्।

एकदा वायुवेगेन काचित् मक्षिका शय्यायाम् आपतिता। एतत् यूकायै न अरोचत। "इतः गच्छतु।" इति यूका आदेशं दत्तवती। मक्षिका उक्तवती - “अहम् अतिथिनी। भवत्या मम आदरः कर्तव्यः। बहूनां जनानां पशूनां च रक्तं अहं पीतवती परन्तु कदापि राजरक्तं न आस्वादितम्। अहं राजरक्तं पातुम् इच्छामि। कृपया माम् अद्य रात्रौ राजरक्तं पातुम् आज्ञां ददातु।"

मन्दविसर्पिणी निर्मनस्कतया अङ्गीकृतवती उक्तवती च - “अस्तु। परन्तु राज्ञः शयनस्य प्रतीक्षां करोतु। यदा सः घोरनिद्राधीनः भविष्यति तर्हि तस्य रक्तं पास्यावः अन्यथा सः जागरणं प्राप्स्यति।” मक्षिका सहर्षम् अङ्गीकारं दर्शितवती। अनन्तरं यदा राजा सुप्तः अभवत् मक्षिकायाः धैर्यं गतम्। पूर्वकृतं निर्णयम् उपेक्ष्य सा उत्साहेन राजानं दंशितवती। राज्ञः निद्रा भग्ना जाता। सः झटिति शय्यातः उत्थाय तस्य सेवकान् आहूतवान् - “झटिति अत्र आगच्छन्तु। मम शय्यायां कश्चन कीटः मां दशति। तम् अपसारयन्तु।” राजसेवकाः कीटस्य अन्वेषणं कृतवन्तः। मन्दविसर्पिणी जीवनरक्षणाय धावितवती परन्तु क्षणाभ्यान्तरे सा दृष्टा मारिता च।

दमनकः कथां समाप्तवान् - “यूका मन्दविसर्पिणी स्वयमेव स्वस्याः मृत्योः कारणभूता। तादृशी दशा भवतः न भवतु। सञ्जीवकः भवन्तं मारयिष्यति, तस्मात् पूर्वमेव भवान् तं मारयतु। यः स्वजनानाम् अपेक्षया परजनेषु विश्वासं करोति सः विनाशं प्राप्नोति - यथा शृगालः नीलः अभवत्।”

"सा का कथा?” पिङ्गलकः पृष्टवान्।

तदानीं दमनकः पिङ्गलकं नीलशृगालस्य कथां श्रावितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें