रविवार, 10 नवंबर 2019

२०१९-शरदृतुवर्गः-५

अद्य नूतनोपशिक्षिकागमत्। सा सम्यक्तयापीपठत्। सा पूर्वसिद्धताङ्कृत्वागमदेतेन सर्वं सरलमभूत्। तस्याः सम्भाषणपाठनकौशलौ न स्तः, तथापि यतः साभ्यासङ्कृत्वागमदतस्तस्या आत्मविश्वासो दृढोऽभूत्। साप्यानन्दमन्वभूदिति मन्ये। आगामिसप्ताहेऽपि सा पाठनायागन्तेति तयोक्तम्। यदि सा नियततया पाठयेत् तर्हि प्रतिसप्ताहमहमेकघण्टा यावदेव पाठयेयम्। इदानीमहं द्वे घण्टे यावत् पाठयामि। पाठने मम कोऽपि क्लेशो नास्ति। मह्यं रोचते। परन्तु यदि संस्कृतकेन्द्रो वर्धनीयस्तर्हि नूतनशिक्षकछात्राणां निर्माण आवश्यकः। तद्धेतोरेव नूतनशिक्षिका वर्गे योजिता।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें