बुधवार, 6 नवंबर 2019

पञ्चतन्त्रम् (अध्यायः ७)

दमनकः करटकं कथितवान्…

एकदा कश्चन काकः तस्य भार्या च वटवृक्षे निर्मिते नीडे निवसतः स्म। यदाकदापि तयोः शिशवः जायन्ते स्म, तेषां उड्डयनात् पूर्वमेव, कश्चन सर्पः तान् खादति स्म। काकौ दुःखिनौ आस्ताम्। तौ शृगालेन सह मन्त्रणां कृतवन्तौ। शृगालः उक्तवान् - “चिन्ता मास्तु। भवद्भ्यां सर्पः मारयितुं तु न शक्यते परन्तु यदि साहसेन बुद्ध्या च व्यवहरेम तर्हि यथा कर्कटः बकं मारितवान् तथैव वयं किमपि साधयितुं शक्नुमः।”

“सा का कथा?” काकः पृष्टवान्।

तदानीं शृगालः धूर्तकर्कट-बकयोः कथां श्रावितवान्।

धूर्तकर्कटः बकः च
कस्यचित् तडागस्य समीपे कश्चन बकः निवसति स्म। सः तडागे विद्यमानान् मीनान् अन्यानि जीवानि च खादित्वा जीवति स्म। यावत् तस्य वयः अधिकायते तावत् भोजनप्रापणं कठिनायते, तस्य शारीरिकप्रक्रिया न पूर्वसदृशी - इति बकः अनुभूतवान्। उपायः करणीयः अन्यथा विनाशः निश्चितः। सः योजनां रचितवान्।

एकदा बकः शोचनीयं मुखं अभिनयन् तडागतीरे स्थितवान्। सः मीनान् लब्धुं प्रयत्नं न कृतवान्। यद्यपि तडागे भोजनम् आसीत् तथापि सः ध्रुवं स्थितवान्। एतत् दृष्ट्वा एकः कर्कटः पृष्टवान् - “हे बक! अद्य मीनान् लब्धुं न प्रयत्नं करोति भवान्? केन कारणेन?”

बकः उत्तरं दत्तवान् - “प्रिय कर्कट! तडागस्य विनाशः आगच्छन्नस्ति! सम्भाषणं कुर्वन्तं कञ्चन धीवरसमूहम् अहं श्रुतवान्। श्वः ते वागुरया सर्वान् मीनान् निग्रहीष्यन्ति। भवन्तः सर्वे मृत्युं प्राप्स्यन्ति, मम भोजनमपि अपगमिष्यति। अतः अहम् शोकाविष्टः।”

एषा वार्ता शीघ्रं प्रसृता। तडागे सर्वे मीनाः भीताः। ते बकम् उपसर्प्य विनाशस्य परिहाराय उपायं पृष्टवन्तः। बकः गभीरतया उक्तवान् - “धीवरान् निवारणाय अहं किमपि कर्तुं न शक्नोमि। परन्तु प्रायः एकैकशः भवतः अन्यस्मिन् तडागे स्थापयितुं शक्नोमि। एतेन भवतां जीवनरक्षा भवेत्।”

भयाविष्टाः मीनाः अन्ये अम्बुजाः च झटिति अङ्गीकृतवन्तः, बकं याचितवन्तः च - “मां नयतु! प्रथमं मां नयतु, बक!”

बकः एकं मीनं तस्य दीर्घचञ्चौ स्थापयित्वा अन्यत्र नीतवान्, अनन्तरं शिलायां प्रक्षिप्य, तं मारयित्वा खादितवान्। एकैकशः बकेन बहवः मीनाः एवं खादिताः। कर्कटः अपि तस्य जीवनरक्षणाय बकं याचितवान्। भिन्नभोजनस्य लालसावशात् बकः अङ्गीकृतवान्। कर्कटः बकं आरूढवान्, तस्य कण्ठम् अवलम्ब्य उत्साहेन नूतनगृहाय यात्राम् अरब्धावान्।

किञ्चिद्दूरे बकः तां शिलां प्राप्तवान् यत्र तेन बहवः मीनाः मारिताः। मीनानाम् अस्थिपञ्जराणां राशिं दृष्ट्वा कर्कटः बकस्य धूर्तव्यवहारम् अवगतवान्। तयोः एकः एव जीवेत् इति तत्क्षणे तेन अवगतम्। कर्कटः बकस्य कण्ठं बलेन निपीडितवान्। बकः मोचनाय प्रयत्नं कृतवान् परन्तु कर्कटः विजयी अभवत्। बकः मृतः।

कर्कटः तडागं प्रत्यागत्य अन्यान् सर्वं श्रावितवान्। तेषां जीवनं सुरक्षितम् इति सान्तवनाम् अपि दत्तवान्।

शृगालः कथां समाप्तवान्, काकम् उक्तवान् च - “आवयोः बुद्धिम् उपयुज्य भवतः शिशून् खादन्तं सर्पं मारयिष्यावः।”

“तत् कथं कुर्याव?” काकः पृष्टवान्। शृगालः उत्तरं दत्तवान् - “नगरं गत्वा, कानिचन आभरणानि चोरयित्वा सर्पस्य गृहे पातयतु।”

यथा उक्तं तथा काकेन कृतम्। नगरान्वेष्णाय सः उड्डयितवान्। सः एकं तडागं दृष्टवान् यत्र काश्चन राजकुमार्यः राजसभायाः अन्याः नार्यः च स्नानं कुर्वत्यः आसन्। तासां कण्ठमालाः, कर्णकुण्डलानि, अन्यानि आभरणानि च ताभिः तडागतीरे स्थापितानि आसन्। काकः एकां लसन्तीं सुवर्णकण्ठमालां चोरयित्वा उड्डयितवान्। एतत् पश्यन्तः राजसेवकाः काकस्य दिशि धावितवन्तः।

काकः सर्पस्य गृहे कण्ठमालां पातयित्वा अन्यत्र गतवान्। यदा राजसेवकाः तत्र आगतवन्तः, लसन्तीं मालां ते सर्पगृहे दृष्टवन्तः। ते तेषां गदाभिः सर्पं ताडयित्वा तं मारितवन्तः। सुवर्णमालां लब्ध्वा प्रतिगतवन्तः।

काकः तस्य भार्या च शृगालस्य साहाय्याय धन्यवादं दत्तवन्तौ, अनन्तरं सुखेन जीवनं यापितवन्तौ।

दमनकः कथां समाप्तवान् - “यथा काकः सर्पं विजितवान् तथा बुद्धिमते किमपि न असम्भवम्। यथा शशः सिंहं जितवान्।"

“भोः!” करटकः उक्तवान् "शशस्य कथा का? भवान् न कथितवान्।”

तदानीं दमनकः करटकं चतुरशशस्य मूर्खसिंहस्य च कथां श्रावितवान्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें