रविवार, 20 अगस्त 2023

वर्गा अन्तर्जालेन

अभिमुखं मेलनान्येव करणीयानीति राष्ट्रियकेन्द्रस्यादेशः। यद्यपि मह्यं न रोचते तथाप्यहं संस्कृतस्य हेतवे सज्जः। परन्तु ह्यः स्थानीयकेन्द्रसञ्चालकेन सन्देशः प्रेषितोऽभिमुखमेलनेभ्यः स्थलो न लब्धः। तस्मान्मेलनान्यन्तर्जालेन प्रचलिष्यन्ति। सेप्टेम्बरमासस्य षोडषदिनाङ्कादारप्स्यन्ते वर्गाः। अहं गीतासोपानस्य द्वितीयभागस्य पाठनमनुवर्तयिष्यामि।

शुक्रवार, 11 अगस्त 2023

विद्यालय आरभते

आगामिनि मङ्गलवासरे सार्धद्विमासाणां विरामस्य परस्तात् पुत्रो विद्यालयो गमिष्यति। प्रतिदिनं स विद्यालयं नेतव्यो मध्याह्न आनेतव्यश्च। ह्यः साँयकाले तस्य विद्यालयं गत्वा तस्य नूतनाध्यापकानमिलाम।

बुधवार, 9 अगस्त 2023

पुत्रस्यालस्यम्

यथा यथा पुत्रो वर्धते तस्यालस्यमपि वर्धते। यस्मिन्कस्मिन्नपि कार्ये श्रम आवश्यक स न चिकीर्षति। अद्य तरणकुण्डे गच्छेवेति चिन्तितमासीत् परन्तु गमनसमये सोऽतर्कितकारणानि दत्त्वा गन्तुं नाशक्नोत्। प्रतिदिनं केवलं चलच्चित्रक्रीडाणां विषये चिन्तयति तासां विषय एव सम्भाषणं करोति। अन्यत्केवलं कदाचित्पुस्तकानि पठति। तेष्वपि तस्य रुचिर्न्यूना जातेति भासते।

सोमवार, 7 अगस्त 2023

अस्मिन्सप्ताहे विरामः

अस्मिन्सप्ताहे मया कार्यालयाद्विरामो गृहीतः। पुत्रो ग्रीष्मकालविद्यालयं न गच्छति। स गृहे तिष्ठति। तर्हि मयापि स्थातव्यम्। सम्प्रति ममोद्योगसंस्था मां सप्ताहे त्रिवारं कार्यालयमाह्वयति। कार्यालयं न गच्छानि तदर्थहं विरामं स्वीकृतवान्।

शुक्रवार, 4 अगस्त 2023

लूनशाखा गताः

ह्यः सर्वकारयानं गृहस्य पुरतः स्थापिता लूनशाखा अनैषीत्।

बहूनि मेलनानि

कार्यालये नूतनदले कार्यं करोमि। वस्तुतो द्वौ दलौ स्तः। तयोरहमेव महानुभवी। अतो द्वयोर्दलयोरपेक्षास्त्यहं तयोः साहाय्यं करोमि। तस्मादहं द्वयोर्दलयोर्मेलनेषु गच्छामि। तेन प्रतिदिनमर्धदिनं मेलनेष्वेव याति। तदुपरि सम्प्रति नियततया कार्यालयं गन्तव्यम्। तस्मादपि समयो व्यर्थीभवति।