मंगलवार, 17 अक्तूबर 2017

आधुनिकसंस्कृतसाहित्यस्य विविधता

अहमाधुनिकसंस्कृतसाहित्यं पिपठिषामि। तदर्थङ्कांश्चन कथाग्रन्थानक्रीणाम्। बह्यः कथाः पठित्वाशाभङ्गमनुभवामि। या विविधता पुरातनसाहित्ये बभूव सा नूतनसाहित्ये न दृश्यते। प्रायशः कथा भारतसंस्कृतिविषये सन्ति। विवाहाः, पुरातनराजानः, धर्माचरणम्, स्वतन्त्रता, नीतिशास्त्रम्, नानाभगवन्तः (कृष्णः, गणेश इत्यादयो भगवन्तः) प्रभृतिषु विषयेष्वेव कथा अवलम्बिताः। प्रायः कथाः प्राचीनकाले स्थिताः। याः कथा आधुनिककाले स्थितास्ता अपि बहुदशकेभ्यः पूर्वकाले स्थिताः। एकविंशतिशताब्द्यां स्थिताः कथा दुर्लभाः। केन कारणेन? लेखकाः सर्वदा स्वानुभवानुसारं लेखाँल्लिखन्ति। ये जनाः संस्कृतलेखने निपुणास्ते प्रायर्वृद्धाः। अतस्तेषाङ्कथाः पुरातनकालस्य विषययेव। आधुनिकसाहित्यं रोमाञ्चकङ्करणाय नूतनविषयानुपयुज्य कथारचना करणीया। के नूतनविषयाः? अद्यत्वे ये स्थितिविषया वर्तन्ते तेषामुपयोगः करणीयः। पूर्वोक्तविषया अद्यत्वेऽपि सन्ति परन्तु बहवो नूतनाविषया अपि विद्यमानाः। विज्ञानम्, अद्यतन्यार्थिकस्थितिः, आधुनिकसङ्गणकविषयाः, अन्तरिक्षयात्राकल्पना, आधुनिकनीतिशास्त्रम्, प्रावासीजीवनम्, प्रदूषण, आधुनिकरोगाः, तन्त्रज्ञानम् - एतान् विषयेषु पर्याश्रिताः कथा अपि निर्माणीयाः। अहञ्चिन्तयाम्यदेकान्तरिक्षयात्राकथां लिखेयम्।

शनिवार, 14 अक्तूबर 2017

अन्नदानं परं दानं विद्यादानमतः परम्

अन्नदानं परं दानं विद्यादानमतः परम्।
अन्नेन क्षणिका तृप्तिर्यावज्जीवं च विद्यया॥

सन्धिविच्छेदितरूपम्
अन्नदानं परं दानं विद्यादानम् अतः परम्।
अन्नेन क्षणिका तृप्तिः यावत् जीवं च विद्यया॥

अस्य सुभाषितस्यार्थोऽयम् -
अन्नदानं श्रेष्ठमस्ति। तस्माद्वविद्यादानं श्रेष्ठतरम्। अन्नङ्गृहीत्वा क्षणमात्रेण तृप्तिः प्राप्यते परन्तु विद्या प्राप्य या तृप्तिः प्राप्यते सा आजीवनं वर्तते।

बुधवार, 11 अक्तूबर 2017

बहुव्रीहिसमासः

अस्मिँल्लेखे वयं बहुव्रीहिसमासविषये पठिष्यामः। यदा पूर्वोत्तरुभयोः पदयोः किमपि पदम्प्रधानन्नास्ति तदा बहुव्रीहिसमासो लभ्यते। एते बहुव्रीहिसमासस्य भेदाः -

समानाधिकरणबहुव्रीहिसमासः
यदोभे पदे समानविभक्तौ वर्तेते।
स्थितप्रज्ञः → स्थिता प्रज्ञा यस्य सः
जितः आत्मा येन सः → जितात्मा
ज्ञानं चक्षुः येषां ते → ज्ञानचक्षुः

व्याधिकरणबहुव्रीहिसमासः
यदोभे पदे भिन्नविभक्तौ वर्तेते।
चक्रं पाणौ यस्य सः → चक्रपाणि
ऊर्णं नाभौ यस्य सः → ऊर्णनाभः

सङ्ख्योत्तरपदबहुव्रीहिसमासः
यदोत्तरपदं सङ्ख्यावाच्यस्ति।
विंशतिः समीपे ये सन्ति → उपविंशाः (नित्यं बहुवचनान्तः)
त्रिंशत् समीपे ये सन्ति → उपत्रिंशाः
पञ्चविंशतेः आसन्न → आसन्नपञ्चविंशाः
सहस्रात् अधिकाः → अधिकसहस्राः

सङ्ख्योभयपदबहुव्रीहिसमासः
यदोभे पदे सङ्ख्यावाचिनौ स्तः।
द्वौ वा त्रयः वा → द्वित्राः
पञ्च वा षड् वा → पञ्चषाः
त्रयः वा चत्वारः वा → त्रिचतुराः

सहपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदं ‘सह’ इत्यर्थं सङ्केतयति।
पुत्रेण सह वर्तते इति → सपुत्रः
कर्मणा सह वर्तते इति → सकर्मकः

व्यतिहारलक्षणबहुव्रीहिसमासः
यदा किञ्चिद्वस्तुनो विनिमयक्रिया वर्तते (सदैवाव्ययानि)।
केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तम् → केशाकेशि
मुष्टिभिः मुष्टिभिः प्रहृत्य इदं युद्धं प्रवृत्तम् → मुष्टीमुष्टि
बाहौ बाहौ गृहीत्वा इदं युद्धं प्रवृत्तम् → बाहूबाहवि

दिगन्तराललक्षणबहुव्रीहिसमासः
विदिक्षु
दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तरालम् → दक्षिणपूर्वा (आग्नेयी)
पूर्वस्या उत्तरस्याश्च दिशोर्यदन्तरालम् → पूर्वोत्तरा (ऐशानी)
उत्तरस्याः पश्चिमस्याश्च दिशोर्यदन्तरालम् → उत्तरपश्चिमा (वायवी)
पश्चिमस्या दक्षिणस्याश्च दिशोर्यदन्तरालम् → पश्चिमदक्षिणा (नैर्ऋती)

नञबहुव्रीहिसमासः
नञतत्पुरूषसमास इव परन्तु किमपि पदम्प्रधानन्नास्ति। समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
अधनः → अविद्यमानं धनं यस्य सः
अनपत्यः → अविद्यमानं अपत्यं यस्य सः

प्रादिबहुव्रीहिसमासः
यदा प्रादिगणे दत्ताः शब्दा उपयुज्यन्ते।
निर्गता दया यस्मात् सः → निर्दयः
उद्गतः गन्धः यस्यः सः → उद्गन्धिः

उपमानपूर्वपदबहुव्रीहिसमासः
यदा पूर्वपदमुपमानमस्ति। उपमानपूर्वपदकर्मधारयसमास इव परन्तु समस्तपदङ्किञ्चिदन्यद्वस्तूल्लेखयति।
गजाननम् इव आननं यस्य सः → गजाननः
उष्ट्रमुखम् इव यस्य सः → उष्ट्रमुखः
जलजे इव अक्षिणी यस्या सा → जलजाक्षी
घटः इव ऊधः यस्या सा → घटोघ्नी (गौः)

बुधवार, 4 अक्तूबर 2017

ॐ सह नाववतु सह नौ भुनक्तु

संस्कृतभाषायां बहवः श्लोका मन्त्राणि च वर्तन्ते। दैनन्दिनजीवनेऽर्थो ज्ञातो विनास्माभिर्बहवः श्लोका बहूनि मन्त्राणि श्रूयन्तयुच्यन्ते च। एतन्न समीचीनम्। यानि मन्त्राणि वयमुच्चारयामः शृणुमश्च तेषामर्था अपि बोधनीयाः। अद्य वयमेतस्य शान्तिमन्त्रस्य विषये पठिष्यामः।

मन्त्रमिति -
ॐ सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

सन्धिना विना रूपम् -
ॐ सह नौ अवतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।
तेजस्वि नौ अधीतम् अस्तु मा विद्विषावहै॥
ॐ शान्ति शान्ति शान्तिः॥

ॐ सह नाववतु। ॐ - हिन्दुधर्मे ॐ विशेषध्वनिरस्ति। ॐ भगवानथवा परमात्मोल्लेखयति। नाववतु - अस्मिञ्छब्दे सन्धिरस्ति। सन्धिविच्छेदः कृत्वा - ‘नौ अवतु’ एतौ द्वौ शब्दौ लभ्येते। ‘नौ’ अर्थ आवाम्। आवाङ्कौ? गुरुः शिष्यश्च। ‘अवतु’ अर्थः - रक्षा करोतु। अतोऽस्मिन् वाक्ये गुरुः शिष्यश्च भगवन्तं प्रार्थना कुरुतः। हे भगवन्! आवां रक्षा करोतु - इत्यर्थः।

सह नौ भुनक्तु - ‘भुनक्तु’ इति भुज् धातोः रूपम्। सामान्यतः ‘भुनक्ति’ अर्थो भोजनक्रियाविषयेऽस्ति परन्त्वत्र ‘भुनक्तु’ अर्थो रमणीयमस्ति । हे भगवन्! आवयोरध्ययनक्रिया रमणीया भवेत् - इति प्रार्थना।

सह वीर्यं करवावहै - ‘वीर्यं’ शब्दः ‘वीर’ शब्दस्य भावार्थकं रुपमस्ति। आवाभ्यां वीर्यमथवा शौर्यं युक्तानि कार्याणि क्रियेरनिति प्रार्थना।

तेजस्विनावधीतमस्तु - अत्र सन्धिविच्छेदः कृत्वा - तेजस्विनौ, अधीतम्, अस्तु - एते त्रयः शब्दा लभ्यन्ते। तेजस्वि- ‘तेजस्विन्’ नपुंसकलिङ्गप्रथमाविभक्तिरेकवचनमस्ति। ‘अधीतम्’ अर्थः ‘अध्ययन करणम्’। तेजस्वि नौ अधीतम् अस्तु - यदावां पठावस्तत्तेजस्वि भवतु।

मा विद्विषावहै - 'मा' इति निषेधार्थकअव्ययोऽस्ति। मा कुरु। चिन्ता मास्तु - वयञ्जानीमः। विद्विषावहै - ‘विद्वेष’ अर्थः - द्वेषभावना, जुगुप्सेत्यादयः। अतः - हे भगवन्! आवाभ्यां द्वेषो न करणीय इत्यर्थः। अन्ततः ‘ॐ शान्तिः शान्तिः शान्तिः’ कथयित्वा शान्त्रिमन्त्रं समापयामः।

रविवार, 1 अक्तूबर 2017

कर्मधारयसमासः

पूर्वतनलेखेऽहं सामान्यतत्पुरुषसमासविषयेऽलिखम्। समासो विस्तरो विषयः। अस्मिँल्लेखे वयङ्कर्मधारयसमासः कुत्रोपयोक्तुं शक्यतयिति पश्यामः। कर्मधारयसमासस्तत्पुरुषसमासस्य भेदः।

विशेषणपूर्वपदकर्मधारयसमासः
यदा पूर्वपदमोत्तरपदस्य विशेषणो भवति।
दीर्घः रज्जुः → दीर्घरज्जुः
उन्नतः वृक्षः →उनन्नतवृक्षः

विशेषणोत्तरपदकर्मधारयसमासः
यदोत्तरपदं पूर्वपदस्य विशेषणो भवति।
वैयाकरणः खसूचिः → वैयाकरणखसूचिः
कविः श्रेष्ठः → कविश्रेष्ठः

विशेषणोभयपदकर्मधारयसमासः
यदोभौ पदौ विशेषणौ भवतः।
शीतम् ऊष्णम् → शीतोष्णम्
कृतम् अकृतम् → कृताकृतम्

उपमानपूर्वपदकर्मधारयसमासः
यदा पूर्वपदोपमानोऽस्ति।
कुसुमम् इव कोमलम् → कुसुमकोमलम्
वज्रम् इव कठोरम् → वज्रकठोरम्

उपमानोत्तरपदकर्मधारयसमासः
यदोत्तरपदोपमानोऽस्ति।
पुरुषः व्याघ्र इव → पुरूषव्याघ्रः
नरः शार्दूल इव → नरशार्दूलः

अवधारणापूर्वपदकर्मधारयसमासः
यदा पूर्वपदावधारणास्ति।
गुरु एव देवः → गुरुदेवः
विद्या एव धनम् → विद्याधनम्

सम्भावनापूर्वपदकर्मधारयसमासः
यदा पूर्वपदँय्यद्यपि संज्ञा भवति तथापि तद्विशेषण इवाचरति।
दिल्ली इति नगरी → दिल्लीनगरी
नारिकेल इति वृक्षः → नारिकेलवृक्षः
दुष्यन्तः इति नृपः → दुष्यन्तनृपः
गीता इति ग्रन्थः → गीताग्रन्थः

मध्यमपदलोपीकर्मधारयसमासः
यदा विग्रहवाक्ये मध्यमपदं दृश्यते परन्तु समासे तल्लुप्यते।
छायाबहुला वृक्षाः → छायावृक्षाः
द्वयाधिका दशः → द्वादशः

मयूरव्यंसककर्मधारयसमासः
ये तत्पुरुषसमासा अन्यगणेषु नान्तर्भवितुं शक्यन्ते तेऽस्मिन् गणे समाविष्टाः। अस्मिन् गणे बहवः समासाः सन्ति। दैनन्दिनजीवनयुपोगमभावादुदाहरणान्यत्र न दीयमानानि।