रविवार, 1 अक्तूबर 2017

कर्मधारयसमासः

पूर्वतनलेखेऽहं सामान्यतत्पुरुषसमासविषयेऽलिखम्। समासो विस्तरो विषयः। अस्मिँल्लेखे वयङ्कर्मधारयसमासः कुत्रोपयोक्तुं शक्यतयिति पश्यामः। कर्मधारयसमासस्तत्पुरुषसमासस्य भेदः।

विशेषणपूर्वपदकर्मधारयसमासः
यदा पूर्वपदमोत्तरपदस्य विशेषणो भवति।
दीर्घः रज्जुः → दीर्घरज्जुः
उन्नतः वृक्षः →उनन्नतवृक्षः

विशेषणोत्तरपदकर्मधारयसमासः
यदोत्तरपदं पूर्वपदस्य विशेषणो भवति।
वैयाकरणः खसूचिः → वैयाकरणखसूचिः
कविः श्रेष्ठः → कविश्रेष्ठः

विशेषणोभयपदकर्मधारयसमासः
यदोभौ पदौ विशेषणौ भवतः।
शीतम् ऊष्णम् → शीतोष्णम्
कृतम् अकृतम् → कृताकृतम्

उपमानपूर्वपदकर्मधारयसमासः
यदा पूर्वपदोपमानोऽस्ति।
कुसुमम् इव कोमलम् → कुसुमकोमलम्
वज्रम् इव कठोरम् → वज्रकठोरम्

उपमानोत्तरपदकर्मधारयसमासः
यदोत्तरपदोपमानोऽस्ति।
पुरुषः व्याघ्र इव → पुरूषव्याघ्रः
नरः शार्दूल इव → नरशार्दूलः

अवधारणापूर्वपदकर्मधारयसमासः
यदा पूर्वपदावधारणास्ति।
गुरु एव देवः → गुरुदेवः
विद्या एव धनम् → विद्याधनम्

सम्भावनापूर्वपदकर्मधारयसमासः
यदा पूर्वपदँय्यद्यपि संज्ञा भवति तथापि तद्विशेषण इवाचरति।
दिल्ली इति नगरी → दिल्लीनगरी
नारिकेल इति वृक्षः → नारिकेलवृक्षः
दुष्यन्तः इति नृपः → दुष्यन्तनृपः
गीता इति ग्रन्थः → गीताग्रन्थः

मध्यमपदलोपीकर्मधारयसमासः
यदा विग्रहवाक्ये मध्यमपदं दृश्यते परन्तु समासे तल्लुप्यते।
छायाबहुला वृक्षाः → छायावृक्षाः
द्वयाधिका दशः → द्वादशः

मयूरव्यंसककर्मधारयसमासः
ये तत्पुरुषसमासा अन्यगणेषु नान्तर्भवितुं शक्यन्ते तेऽस्मिन् गणे समाविष्टाः। अस्मिन् गणे बहवः समासाः सन्ति। दैनन्दिनजीवनयुपोगमभावादुदाहरणान्यत्र न दीयमानानि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें