शनिवार, 30 सितंबर 2017

तत्पुरुषसमासः (सामान्यः)

संस्कृतव्याकरणे सन्धिः समासश्चैतावुभावपि जटिलविषयौ कथ्येते। अयँल्लेखः समासविषये। अत्राहं समासप्रकरणे दत्तानि बहूनि सूत्राणि न वर्णयामि। तदर्थङ्कोऽपि व्याकरणपुस्तकं पठितव्यम्। अस्य लेखस्योद्देश्यः सूत्राणि विवरणं दत्तुन्नास्ति प्रत्युत दैनन्दिनजीवने समासः कदोपयोक्तुं शक्यतेऽस्य वर्णनकरणमस्ति। अत्र केवलं सामान्यतत्पुरुषसमासस्य भेदा दीयन्ते। तत्पुरुषसमासस्यान्ये भेदाः (कर्मधारयः, द्विगुरित्यादयः) पृथग्लेखेषु दास्यन्ते।

प्रथमतत्पुरुषसमासः
पूर्व, अपर, अधर, उत्तर, अर्ध - यदैते प्रयुज्यन्ते तदा समासः प्रयुज्येत।
अपरं गृहस्य → अपरगृहम्
उत्तरं रात्रः → उत्तररात्रः

द्वितीयतत्पुरुषसमासः
गमनार्थे प्रापणे च प्रयुज्येत।
ग्रामं गतः → ग्रामगतः
व्याकुलता आपन्नः → व्याकुलतापन्नः
पुस्तकं प्राप्तः →पुस्तकप्राप्तः

तृतीयतत्पुरुषसमासः
तेन कृतं वा तेन माध्यमेन कृतमित्यर्थयोः प्रयुज्येत।
मया विरचितंम् → मद्विरचितम्
रामेण लिखितम् →रामलिखितम्
खड्गेन छिन्नम् →खड्गछिन्नम्

चतुर्थीतत्पुरुषसमासः
तस्यै हितमित्यर्थे प्रयुज्येत।
तस्यै हितम् → तद् हितम् → तद्धितम्
रामाय अर्थम् →रामार्थम्

पञ्चमीतत्पुरुषसमासः
भयमार्थे प्रयुज्येत।
चोरात् भयम् → चोरभयम्

षष्ठीतत्पुरुषसमासः
अयं समासोऽतिसुलभं प्रातिभञ्च। दैनन्दिनभाषायामस्य समास्योपयोक्तुं बहवोऽवसरा वर्तन्ते। यत्रापि षष्ठीविभक्तिं प्रयुज्यते तत्राप्यस्य समासस्योक्तुं शक्यते।
मम पुस्तकम → मद् पुस्तकम् → मत्पुस्तकम्
गृहस्य भित्तिः →गृहभित्तिः

सप्तमीतत्पुरुषसमासः
निपुणताविषये प्रयुज्येत।
शास्त्रेषु निपुणः → शास्त्रनिपुणः

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें