शनिवार, 9 सितंबर 2017

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्।। (६.२७)

अयङ्कश्चन गीताश्लोकः।

पदच्छेदः-
प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम्।
उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम्।

शब्दार्थाः-
उपैति - उपगच्छति
शान्तरजसं - उद्वेग्ना रहितं
ब्रह्मभूतम् - जीवनमुक्तिः, परमात्मना सह एकत्वम्
अकल्मषम् - दूषणरहितम्, पापरहितम्

तात्पर्यम् - यस्य मनसि शान्तिरस्ति स उत्तमं सुखं प्राप्नोति। तस्य मनः पापरहितं भवति। एतादृशो नरो जीवनमुक्तिः परमात्मना सहैकत्त्वञ्च प्राप्नोति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें