शनिवार, 9 सितंबर 2017

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

अमुष्य सुभाषितस्यार्थः कः?
करुणायुक्तान्यथवा समीचीनि वचनान्युक्त्वा सर्वे जीवानि प्रसन्ना भवन्सतीति प्रथमवाक्यस्यार्थः।

द्वितीवाक्ये प्रथमपदस्य सन्धिविच्छेदः कृत्वा त्रयः शब्दा लभ्यन्ते - तस्मात् तत् एव।
वक्तव्यङ्कः? यदुच्यतां तद्वक्त्व्यम्। तस्मात्कारणात्तद्वक्तव्यम्। कस्मात्कारणात्? समीचीनानि वचनान्युक्त्वा जीवानि प्रसन्ना भवन्ति - इति कारणात्। समीचीनां वचनानाङ्कोऽप्यभावो नास्ति अतो वदने सङ्कोचो मा कुरु।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति -
सर्वाणि जीवानि करुणायुक्तान्यथवा समीचीनानि वचनान्युक्त्वा प्रसन्ना भवन्ति। अस्मिञ्जगति करुणायुक्तानां वाक्यानाङ्कोऽप्यभावो नास्ति। तस्मात्कारणाद्यदा यदा वयङ्कानिचन वचनानि वदामस्तेषु करुणायुक्तानि वचनान्यवश्यं प्रयोक्त्वयं।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें