मंगलवार, 19 सितंबर 2017

पिबन्ति नद्यः स्वयमेव नाम्भः

पिबन्ति नद्यः स्वयमेव नाम्भः, स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः, परोपकाराय सतां विभूतयः॥

एतत् सरलं सुभाषितमेव।

पिबन्ति नद्यः स्वयमेव नाम्भः - अस्मिन् वाक्ये केवलमेकः शब्दः कठिनः, नाम्भः। नाम्भः - अयं नञसमासः। समासविगृहङ्कृत्वा - न, अम्भः - एतौ द्वौ शब्दौ लभ्येते। अम्भः अर्थो जलम्। नद्यः स्वानाञ्जलं न पिबन्तीति वाकस्यार्थः।

स्वयं न खादन्ति फलानि वृक्षाः - एतत्त्वति सुलभं। वृक्षाः स्वानां फलानि न खादन्ति - सत्यमेव।

नादन्ति सस्यं खलु वारिवाहाः - न अदन्ति। अदन्ति अत्राद्धातुर्दृश्यते। अदन्त्यर्थः खादन्ति। सस्यमित्युक्ते धान्यवनस्पतयः - उदारणत ओदनं, तण्डुलमित्यादीनि।
वारिवाहाः - अर्थः कः? वारिवाहाः - अयं व्याधिकरणबहुव्रीहिसमासः। - यो वारि वहति सः। कः वारि वहति? मेघा वारि वहन्ति। अतो वाक्यस्यार्थः - मेघाः सस्यानि न खादन्ति। ते तानि वारि ददति।

परोपकाराय सतां विभूतयः - विभूतयः - एष विभूति शब्दस्य बहुवचनं - विभूत्यर्थान्महान्ता, सतां - अर्थः सज्जनपुरुषाणां। सतां विभूतयः - अर्थात् सज्जनपुरुषाणां महान्ता।
अतो वाक्यस्यार्थ इति - महात्मनोऽन्येषाङ्कल्याणायैव जीवन्ति।

सङ्क्षिप्तरूपेण सुभाषितस्यार्थ इति - यथा नद्यो वृक्षा मेघा अन्येभ्यो जलं फलं ददति तथैव सज्जनपुरुषा अन्येषाङ्कल्याणायैव जीवन्ति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें