रविवार, 25 जून 2023

पुस्तकालयगमनस्य शुल्कम्

सर्वकारीयपुस्तकालय तु सर्वदा निश्शुल्कं भवति। परन्तु मह्यं पुस्तकालयगमनं प्रायशः शुल्कयुक्तं भवति। यदा कदापि पुस्तकालयं गच्छामो वयं त्रयोऽपि गच्छामः। पुस्तकालयगमनाय त्वधिकसमयो नावश्यकः। बहिर्गच्छामश्चेत्किमप्यन्त्कुर्यामेति विचारो मनस्स्वागच्छति। ग्रीष्मकाले किमपि शीतलं खाद्यमिति चिन्तयित्वा हिमपयः खादामः। तस्मात्पुस्तकालययात्रा निश्शुल्कं न भवति।

शनिवार, 24 जून 2023

भार्याया दीर्घदिनम्

भार्यायाः कार्यालयः स्थलपरिवर्तनं करोति। तेन कारणेन ह्यो भार्या विलम्बेनागच्छत्। प्रातःकाले सार्धसप्तवादने गत्वा साँयकाले सप्तवादने प्रत्यागच्छत्। अहं तामुक्तवान् रात्रिभोजनं कार्यालयस्य धनेन क्रीत्वा कुरु यतस्त्वं कार्यालयाय यतसे। प्रबन्धकः सहर्षमनुमतिं दद्यात्। परन्तु सा कार्यालयधनप्रयोगं नैच्छत्। तर्हि साँयकालेऽहं पुत्रश्च गत्वा त्रिभ्यो जनेभ्यो भोजनमक्रीणीव। यदा भार्यागच्छत्तदाखादाम।

कार्यं प्राप्तम्

कार्यालये आ मासान्नूतनदलेऽस्मि। एतावत्पर्यन्तं कार्यं न प्राप्तमासीत्। तेन कारणेन प्रतिदिनस्थेषु मेलनेषु किं कार्यं कुर्वन्नस्मीत्यस्य वर्णनं क्लेशाय। ह्यः कार्यं प्राप्तम्। प्रथमं कार्यं सम्यग्भूयादिति प्रार्थये यतः सर्वे तत्कार्यं दृष्ट्वा मद्विषये तेषां मतं रचयेयुः। प्राथमिकं मतं महत्वपूर्णम्।

रविवार, 11 जून 2023

प्रबन्धकस्यावकाशः

कार्यालये श्वः प्रबन्धकेनावकाशो गृहीतः। तस्मात्कार्यं न्यूनं भवेदिति चिन्तयामि।

पुस्तकालयं गमिष्यामः

अद्य पुस्कालयं गमिष्यामः। आ नवभ्यः सप्ताहेभ्यः पुस्तकान्यस्मत्सकाशे सन्ति। तानि प्रत्यर्पणीयानि। अन्यथा दण्डशुल्कं ददाम।

बुधवार, 7 जून 2023

बहूनि मेलनानि

अद्य कार्यालये बहूनि मेलनान्यभूवन्। नूतनदलसदस्यैः सह मेलनानि कृतानि।

शनिवार, 3 जून 2023

भोजनालये भोजनम्

पुत्रस्य जन्मदिवसोत्सवः केभ्यश्चिद्दिनेभ्यः पूर्वमभूत्। तथापि तस्य जन्मदिवसोत्सवाय भोजनालये भोजनं करणीयमिति पुत्रो वदति। प्रायोऽद्य साँयकाले गमिष्यामः।