गुरुवार, 20 जून 2019

पञ्चतन्त्रम् (अध्यायः २)

विष्णुशर्मामहाशयः पुत्रत्रयं छात्ररूपेण स्वीकृतवान्। सः तान् उक्तवान् - “वने मित्रद्वयं - वृषभः सिंहः च निवसतः स्म। परन्तु तयोः मैत्री एकेन धूर्तशृगालेन नष्टीकृता।”

“कथम्?” इति यदा पुत्रैः पृष्टं तदा विष्णुशर्मामहाशयः एतां कथां श्रावितवान्।

महिलारोप्यनगरे वर्धमानकः नाम्ना कश्चन समृद्धः वणिक् आसीत्। एकदा धनविषये तस्य मनसि एषा सूक्तिः आगता -

नास्ति चेत्, अर्जनाय प्रयत्नं क्रियताम्!
यदा आगच्छति, तस्य संरक्षणं क्रियताम्!
रक्षणे कुर्वति, तस्य अभिवृद्धिः क्रियताम्!
यदा वृद्धिः जाता, दानं क्रियताम्!

वर्धमानकः समृद्धः वणिक्। सः तस्य व्यापारं वर्धयितुम् इष्टवान्। अतः व्यापाराय सः मथुरायै प्रस्थानं कृतवान्। विक्रेतव्यानि वस्तूनि सः शकटे स्थापितवान्। शकटः वृषभद्वयं नन्दकः सञ्जीवकः च चालयतः स्म।

मार्गे घोरवनम्। वने अविदिततया सञ्जीवकः पङ्के पादं स्थापितवान्। झटिति तस्य पादः पङ्के न्यमज्जत्। सञ्जीवकः व्रणितः अभवत्। सः अग्रे गन्तुं न शक्तवान्।

वर्धमानकः वृषभस्य पादं परिष्कर्तुं प्रयत्तवान् परन्तु तेन साफल्यं न प्राप्तम्। शकटे मूल्यवन्ति वस्तूनि आसन्। वने बहवः अपायाः आसन्। यद्यपि तस्य वृषभं प्रति प्रीतिः आसीत् तथापि सः तेन सह तत्रैव स्थातुं न शक्तवान्। वृषभेन सह तिष्ठन्तु इति वर्धमानकः तस्य सेवकान् उक्त्वा अग्रे गतवान्। केषाञ्चित् दिनानाम् अनन्तरं वनभयात् सेवकाः वृषभं त्यक्त्वा तेषां स्वामिनम् उपगतवन्तः। वृषभः मृतः इति असत्यं तैः वर्धमानकं सूचितम्।

वस्तुतः सञ्जीवकः न मृतः। गच्छता कालेन सः स्वस्थः अभवत्। हरितं तृणं खादित्वा, यमुनानद्याः जलं पीत्वा सः आरोग्यं प्राप्तवान्।

तस्मिन् वने एव पिङ्गलकः नाम्ना सिंहः निवसति स्म। सिंहः वनस्य राजा। सः कस्मात् अपि न बिभेति। एकदा यदा सिंहः वृषभस्य रम्भणं श्रुतवान् सः विस्मितः अभवत्। सर्वदा वने स्थितेन सिंहेन पूर्वं कदापि वृषभस्य रम्भणं न श्रुतम्। सः भीतः। वनस्य घनभागं गत्वा सः वटवृक्षस्य अधः उपविष्टवान् चिन्तितवान् च। तत्र तस्य मन्त्रिगणः अन्ये पशवः चापि आसन्।

तत्र शृगालद्वयम् अपि उपस्थितम्। तौ करटकः (अवधानयुक्तः) दमनकः (निर्भयः) च। तौ भूतपूर्वमन्त्रिणः पुत्रौ। इदानीं तौ कार्यहीनौ आस्ताम्।

चिन्ताग्रस्तं सिंहं दृष्ट्वा दमनकः करटकम् उक्तवान् - “आवयोः राजा व्याकुलः। केन कारणेन?”

करटकः उत्तरं दत्तवान् - “तेन आवयोः कः सम्बन्धः? यः अन्येषां कार्येषु चञ्चूप्रवेशं करोति सः ‘काष्ठखण्ड-कर्षन्-वानरः’ इव निश्चयेन विनाशं प्राप्नोति।”

“काष्ठखण्ड-कर्षन्-वानरः किं कृतवान्?” - दमनकः सकुतूहलं पृष्टवान्।

करटकः काष्ठखण्ड-कर्षन्-वानरस्य कथां श्रावितवान्।

रविवार, 16 जून 2019

पठामि संस्कृतं नित्यम्

पठामि संस्कृतं नित्यम्
वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक्
वन्दे संस्कृतमातरम्

संस्कृतस्य प्रसाराय
नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तो
वन्दे संस्कृतमातरम्

संस्कृतस्य कृते जीवन्
संस्कृतस्य कृते यजन्
आत्मानम् आहुतं मन्ये
वन्दे संस्कृतमातरम्

हिन्दुधर्मं समाजञ्च
पवित्रां संस्कृतिं तथा
संरक्ष्य ननु कुर्याम
विश्वं शान्तिसमन्वितम्

पञ्चतन्त्रपरिचयः (अध्यायः १)

‘पञ्चतन्त्रम्’ जीवजन्तूनां कश्चन प्राचीनः कथासङ्ग्रहः। ३०० बी.सी.ई. वर्षे विष्णुशर्मामहाशयः एताः कथाः सम्पादितवान्। पशुकथानां माध्यमेन एषः कथासङ्ग्रहः अस्मान् जीवनपाठान् पाठयति।

‘पञ्चतन्त्रम्’ नीतिशास्त्रस्य विषये ग्रन्थः। ‘नीतिः’ नाम जीवनविषये विवेकः अथवा सहजबुद्धिः। जीवने वयं विज्ञानम्, कलां, सङ्गणकशास्त्रम्, वैद्यशास्त्रम् इत्यादीनि पठामः। अस्माकं सहजबुद्धिः गच्छेत् चेत् एतेषु किमपि शास्त्रं न लाभाय। दौर्भाग्यवशात् विद्यालयेषु सहजबुद्धिः न पाठ्यते यतः सा सहजा खलु! सुदैवात् पञ्चतन्त्रम् अस्ति!

नीतिशास्त्रस्य एते सिद्धान्ताः - ‘मम सुरक्षा आवश्यकी, धनम् आवश्यकम्, कर्मयोगे अहं समर्थः भवेयम्, उत्तमानि मित्राणि आवश्यकानि, मम बुद्धिम् उपयुज्य जीवनं जीवनीयम्’ इति। आश्चर्यं नाम एकः शब्दः ‘नीतिः’ बहून् अर्थान् वेष्टयति।

पञ्चतन्त्रम् कथं जातम् इति पश्यामः।

अमरशक्तिः नाम्ना कश्चन राजा आसीत्। सः महिलारोप्यस्य राजा। यद्यपि सः राजा शूरवीरः बुद्धिमान् च आसीत् तथापि तस्य त्रयः पुत्राः वासुशक्तिः, उग्रशक्तिः, अनेकशक्तिः च मूर्खाः आसन्। चिन्ताग्रस्तः राजा चिन्तितवान् - "भविष्यत्काले मम पश्चात् एते त्रयः शासनं कुर्युः। राजनीेतेः शासनस्य जीवनस्य च विषये तेषां ज्ञानं शून्यम् अस्ति। तेषां ज्ञानवर्धनाय मया किं कर्तव्यम्? हा हन्त! एते मूर्खाः किमपि ज्ञानं स्वीकर्तुं न शक्नुवन्ति।"

राजा तस्य मन्त्रिगणेन सह विमर्शं कृतवान्।

मन्त्रिगणः उक्तवान् - “हे राजन्! व्याकरणं पठनाय न्यूनातिन्यूनं द्वादशवर्षाणि आवश्यकानि। अपि च भवतः पुत्रैः अर्थशास्त्रम्, कामशास्त्रम्, मनुशास्त्रं च पठनीयानि। तदर्थं बहूनि वर्षाणि आवश्यकानि।”

राजा खिन्नः अभवत्। तस्य पुत्राः विद्वांसः भवेयुः इति तस्य आशाभङ्गः अभवत्।

मन्त्रिगणः अनुवर्तितवान् - “हे राजन्। परन्तु विष्णुशर्मामहाशयः कश्चन विद्वान् अस्ति। सः नीतिशास्त्रेषु निपुणः। भवतः पुत्रान् पाठयितुं तम् अनुरोधं कुर्याम।”

विष्णुशर्मामहाशयः आहूतः। तस्य त्रयः पुत्राः विद्वांसः भवेयुः इति इच्छा राजा तं बोधितवान्। तदर्थम् अत्याधिकधनं सः तस्मै दास्यति इति अपि उक्तवान् राजा।

विष्णुशर्मामहाशयः आसन्दात् उत्थाय उक्तवान् - ‘हे राजन्। अहं भवतः पुत्रान् पाठयिष्यामि परन्तु किमपि धनं न स्वीकरिष्यामि। अहम् अशीतिवर्षीयः। धने इत्यादिषु मम रुचिः नास्ति। केवलं भवतः योगक्षेमाय अहम् एतत् करिष्यामि। षट् मासानाम् अनन्तरं यदि भवतः पुत्राः नीतिशास्त्रेषु निपुणाः न भवेयुः तर्हि भवान् मह्यं दण्डं ददातु।’

एतादृशं प्रगल्भकथनं श्रुत्वा राजा विस्मितः अभवत्। तथापि तस्य पुत्राः विद्वांसः भविष्यन्ति इति ज्ञात्वा सः मुदितः अभवत्। सः विष्णुशर्मामहाशयं पुत्राणां शिक्षकः नियुक्तवान्।

विष्णुशर्मामहाशयः पुत्रान् ‘पञ्चतन्त्रम्’ कथाः पाठयितुम् आरब्धवान्। पञ्चतन्त्रे पञ्च तन्त्राणि (ग्रन्थाः) सन्ति।

प्रथमतन्त्रं मित्रभेदः अस्ति। मित्रभेदः नाम ‘मित्राणां च्युतिः’। शत्रूणां कारणेन कथम् उत्तमानि मित्राणि अपगच्छन्ति इति एतत् तन्त्रम् पाठयति।

द्वितीयतन्त्रम् अस्ति मित्रसम्प्राप्तिः। मित्रसम्प्राप्तिः नाम ‘मित्राणां प्राप्तिः’। मित्राणि कथं प्राप्तुं शक्नुमः, यानि मित्राणि गतानि तानि पुनः कथम् आनेतुं शक्नुमः इति एतत् तन्त्रं बोधयति। परस्परं लाभाय मैत्री कथं विकसितुं शक्नुमः इति अपि पाठयति।

तृतीयतन्त्रं काकोलुकीयम् अस्ति। काकोलुकीयम् नाम ‘काकानाम् उल्लूकानां च सन्दर्भे’। शत्रूणां मध्ये भ्रमं संशयं च जनयित्वा कथं तान् शक्तिहीनाः कर्तुं शक्नुमः इति एतत् तन्त्रं पाठयति। काकानाम् उल्लूकानां शत्रुत्वम् आधारीकृत्य विवरणं ददाति तन्त्रम् एतत्।

चतुर्थतन्त्रस्य नाम लब्धप्रणाशम्। लब्धप्रणाशम् नाम ‘लाभस्य हानिः’। यत् पूर्वं प्राप्तं यदि तस्य विषये अवधानं न कुर्मः तर्हि कथं तस्य च्युतिः भवेत् इति एतत् तन्त्रं पाठयति।

पञ्चमम् अन्तिमं च तन्त्रम् अस्ति अपरीक्षितकारकम्। अपरीक्षितकारकम् नाम ‘बुद्ध्या विना कर्माणि’। सम्यक्तया चिन्तनेन विना कृतानां कार्याणां दुष्परिणामाः द्योतयति एतत् तन्त्रम्।

रविवार, 9 जून 2019

औस्ट्रेलियाभारतयोः क्रिकेटस्पर्धा

अद्यौस्ट्रेलियाभारतयोः क्रिकेटस्पर्धामद्राक्षम्। स्पर्धाष्टघण्टा यावत्प्राचालीत्। एतावत्यो घण्टा यावत् सामान्यतोऽहं दूरदर्शनङ्कदापि न पश्यामि। परन्तु बहुदिनेभ्यः परस्ताद्भारतस्य क्रिकेटक्रीडादर्शनायावसरः प्राप्तः। एतस्मादहं मम पिता च काफीं पिबन्तौ स्पर्धामद्राक्ष्व महान्तं सन्तोषञ्चान्वभूव।

शनिवार, 8 जून 2019

पुत्रभार्येऽगमताम्

पुत्रभार्येऽद्य नगराद्बहिरगमताम्। भार्या सखीं मेलितुं गता। तया सह पुत्रोऽप्यगमत्। सख्याः पुत्रीद्वयं पुत्रञ्च। तैः सह क्रीडनं पुत्राय रोचतेऽतः सोऽप्यगमत्। एतस्माद्मातापितरौ विश्रान्तिं प्राप्नुयाताम्।

बुधवार, 5 जून 2019

क्रिकेटस्पर्धामद्राक्षम्

अद्य बहुभ्यो दिनेभ्यः परस्तात् क्रिकेटक्रीडामद्राक्षम्। सामान्यतोऽहं तां स्पर्धान्न पश्यामि परन्त्वद्यत्वे मातापितरावागतावित्यतः क्रीकेटक्रीडादूरदर्शनवाहिनी योजिता। बहुभ्यो वर्षेभ्यः परं पित्रा सह क्रीकेटक्रीडां दृष्ट्वा मम बाल्यकालमस्मारिषम्।

मन्दिरजिगमिषू

नगरोपकण्ठे साईमन्दिरमस्ति। मम मातापितरौ जिगमिषू। श्वस्तौ नेतास्मि। श्वः पुत्रभार्याभ्याङ्कस्याश्चिज्जन्मदिवसोत्सवाय गन्तव्यम्। अतो मन्दिरं वयं त्रय एव गन्तास्मः।

मंगलवार, 4 जून 2019

ग्रीष्मकालवर्गः-२०१९-२

नूतनवर्गो जून्-नवता रिरप्सामि। परन्तु न्यूना जना एवागच्छेयुरिति भासते। वर्गः करणीय उत नेति द्वैधीभावो मनसि वर्तते यतो वर्गप्रकोष्ठाय धनव्यय आवश्यकः। यदि न्यूना जना एवागच्छेयुस्तर्हि धनहानिर्भवेत्।

सोमवार, 3 जून 2019

द्विदिवसीयावासिसंस्कृतशिबिरम्

द्विदिवसीयावासिसंस्कृतशिबिरं समपद्यत। प्रायः सार्धशतजना भागमवहन्। अहं शनिवासरे भानुवासरे च बहुभ्यो घण्टाभ्यो यावदपाठयम्। अहमस्माकं सञ्चालकेन सह शिबिरायागच्छम्। तेन सहैवागच्छम्। सर्वं सम्यक्तया प्राचलत्। जना उत्साहेन भागमूढवन्तः।