रविवार, 16 जून 2019

पञ्चतन्त्रपरिचयः (अध्यायः १)

‘पञ्चतन्त्रम्’ जीवजन्तूनां कश्चन प्राचीनः कथासङ्ग्रहः। ३०० बी.सी.ई. वर्षे विष्णुशर्मामहाशयः एताः कथाः सम्पादितवान्। पशुकथानां माध्यमेन एषः कथासङ्ग्रहः अस्मान् जीवनपाठान् पाठयति।

‘पञ्चतन्त्रम्’ नीतिशास्त्रस्य विषये ग्रन्थः। ‘नीतिः’ नाम जीवनविषये विवेकः अथवा सहजबुद्धिः। जीवने वयं विज्ञानम्, कलां, सङ्गणकशास्त्रम्, वैद्यशास्त्रम् इत्यादीनि पठामः। अस्माकं सहजबुद्धिः गच्छेत् चेत् एतेषु किमपि शास्त्रं न लाभाय। दौर्भाग्यवशात् विद्यालयेषु सहजबुद्धिः न पाठ्यते यतः सा सहजा खलु! सुदैवात् पञ्चतन्त्रम् अस्ति!

नीतिशास्त्रस्य एते सिद्धान्ताः - ‘मम सुरक्षा आवश्यकी, धनम् आवश्यकम्, कर्मयोगे अहं समर्थः भवेयम्, उत्तमानि मित्राणि आवश्यकानि, मम बुद्धिम् उपयुज्य जीवनं जीवनीयम्’ इति। आश्चर्यं नाम एकः शब्दः ‘नीतिः’ बहून् अर्थान् वेष्टयति।

पञ्चतन्त्रम् कथं जातम् इति पश्यामः।

अमरशक्तिः नाम्ना कश्चन राजा आसीत्। सः महिलारोप्यस्य राजा। यद्यपि सः राजा शूरवीरः बुद्धिमान् च आसीत् तथापि तस्य त्रयः पुत्राः वासुशक्तिः, उग्रशक्तिः, अनेकशक्तिः च मूर्खाः आसन्। चिन्ताग्रस्तः राजा चिन्तितवान् - "भविष्यत्काले मम पश्चात् एते त्रयः शासनं कुर्युः। राजनीेतेः शासनस्य जीवनस्य च विषये तेषां ज्ञानं शून्यम् अस्ति। तेषां ज्ञानवर्धनाय मया किं कर्तव्यम्? हा हन्त! एते मूर्खाः किमपि ज्ञानं स्वीकर्तुं न शक्नुवन्ति।"

राजा तस्य मन्त्रिगणेन सह विमर्शं कृतवान्।

मन्त्रिगणः उक्तवान् - “हे राजन्! व्याकरणं पठनाय न्यूनातिन्यूनं द्वादशवर्षाणि आवश्यकानि। अपि च भवतः पुत्रैः अर्थशास्त्रम्, कामशास्त्रम्, मनुशास्त्रं च पठनीयानि। तदर्थं बहूनि वर्षाणि आवश्यकानि।”

राजा खिन्नः अभवत्। तस्य पुत्राः विद्वांसः भवेयुः इति तस्य आशाभङ्गः अभवत्।

मन्त्रिगणः अनुवर्तितवान् - “हे राजन्। परन्तु विष्णुशर्मामहाशयः कश्चन विद्वान् अस्ति। सः नीतिशास्त्रेषु निपुणः। भवतः पुत्रान् पाठयितुं तम् अनुरोधं कुर्याम।”

विष्णुशर्मामहाशयः आहूतः। तस्य त्रयः पुत्राः विद्वांसः भवेयुः इति इच्छा राजा तं बोधितवान्। तदर्थम् अत्याधिकधनं सः तस्मै दास्यति इति अपि उक्तवान् राजा।

विष्णुशर्मामहाशयः आसन्दात् उत्थाय उक्तवान् - ‘हे राजन्। अहं भवतः पुत्रान् पाठयिष्यामि परन्तु किमपि धनं न स्वीकरिष्यामि। अहम् अशीतिवर्षीयः। धने इत्यादिषु मम रुचिः नास्ति। केवलं भवतः योगक्षेमाय अहम् एतत् करिष्यामि। षट् मासानाम् अनन्तरं यदि भवतः पुत्राः नीतिशास्त्रेषु निपुणाः न भवेयुः तर्हि भवान् मह्यं दण्डं ददातु।’

एतादृशं प्रगल्भकथनं श्रुत्वा राजा विस्मितः अभवत्। तथापि तस्य पुत्राः विद्वांसः भविष्यन्ति इति ज्ञात्वा सः मुदितः अभवत्। सः विष्णुशर्मामहाशयं पुत्राणां शिक्षकः नियुक्तवान्।

विष्णुशर्मामहाशयः पुत्रान् ‘पञ्चतन्त्रम्’ कथाः पाठयितुम् आरब्धवान्। पञ्चतन्त्रे पञ्च तन्त्राणि (ग्रन्थाः) सन्ति।

प्रथमतन्त्रं मित्रभेदः अस्ति। मित्रभेदः नाम ‘मित्राणां च्युतिः’। शत्रूणां कारणेन कथम् उत्तमानि मित्राणि अपगच्छन्ति इति एतत् तन्त्रम् पाठयति।

द्वितीयतन्त्रम् अस्ति मित्रसम्प्राप्तिः। मित्रसम्प्राप्तिः नाम ‘मित्राणां प्राप्तिः’। मित्राणि कथं प्राप्तुं शक्नुमः, यानि मित्राणि गतानि तानि पुनः कथम् आनेतुं शक्नुमः इति एतत् तन्त्रं बोधयति। परस्परं लाभाय मैत्री कथं विकसितुं शक्नुमः इति अपि पाठयति।

तृतीयतन्त्रं काकोलुकीयम् अस्ति। काकोलुकीयम् नाम ‘काकानाम् उल्लूकानां च सन्दर्भे’। शत्रूणां मध्ये भ्रमं संशयं च जनयित्वा कथं तान् शक्तिहीनाः कर्तुं शक्नुमः इति एतत् तन्त्रं पाठयति। काकानाम् उल्लूकानां शत्रुत्वम् आधारीकृत्य विवरणं ददाति तन्त्रम् एतत्।

चतुर्थतन्त्रस्य नाम लब्धप्रणाशम्। लब्धप्रणाशम् नाम ‘लाभस्य हानिः’। यत् पूर्वं प्राप्तं यदि तस्य विषये अवधानं न कुर्मः तर्हि कथं तस्य च्युतिः भवेत् इति एतत् तन्त्रं पाठयति।

पञ्चमम् अन्तिमं च तन्त्रम् अस्ति अपरीक्षितकारकम्। अपरीक्षितकारकम् नाम ‘बुद्ध्या विना कर्माणि’। सम्यक्तया चिन्तनेन विना कृतानां कार्याणां दुष्परिणामाः द्योतयति एतत् तन्त्रम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें