रविवार, 14 अप्रैल 2024

ह्यस्तनं मेलनम्

ह्योऽस्माकं स्थानीयमेलनमभूत्। अन्यस्माद्राज्यात् कार्यकर्तापि विद्यमान आसीत्। त्रयघण्टात्मकं मेलनं सम्यगासीत्। अन्ते भोजनमपि कृतम्।

गुरुवार, 14 मार्च 2024

पेरिसनगरमगच्छाम

गते सप्ताहे वयं पेरिसनगरमगच्छाम। ह्या रात्रावेवागच्छाम। अत्युत्तमप्रवास आसीत्।

शनिवार, 10 फ़रवरी 2024

आ सप्ताहात्

आ सप्ताहात् फ्रेंचभाषां पठन्नस्मि। महती प्रगति लब्धा। भौतिकविज्ञानं पठामीत्यस्मादन्याः सर्वाः पठनक्रियाः सरला भासन्ते।

शनिवार, 3 फ़रवरी 2024

दूरवाणीयन्त्रं न जागृतम्

अद्य प्रातःकालयुत्थाय दूरवाणीयन्त्रं दृष्टं चेत्तन्न जागृतम्। विद्युदुर्जा सम्यगासीदिति जानामि स्म यता रात्रावेवोर्जा पूरितासीत्। कथञ्चिद्दूरववाणी पुनर्जागृताभूत्।

फ्रेन्च्-भाषा

फ्रेन्च्-भाषाध्ययनमारभे यतो मार्चमासे फ्राँसदेशं गमिष्यामि। मासे कियती फ्रेन्च्-भाषां ज्ञातुं शक्नोमीति प्रश्नः।

मंगलवार, 26 दिसंबर 2023

उपायनानि

क्रिस्तमसपर्वणि वयमुपायनानां विनिमयमकरवाम। सर्वेषामुुपयनानि रोचकाणि। भार्या तु बृहच्चिन्तनं कृत्वा मह्यमुपनायानि ददाति। पुत्रस्तु सर्वदा चलच्चित्रक्रीडामिच्छति। प्राप्तोपायनेषु चलच्चित्रक्रीडान्यतमा।

वर्षस्यान्तिमसप्ताहः

वर्षस्यान्तिमसप्ताहः। मदीये दले बहवो जनाः कार्यं कुर्वन्ति। अन्तिमे सप्ताहे मुख्यतया जना अवकाशे भवेयुरिति मन्ये। परन्तु दलस्य सदस्याः कुुटुम्बविहीनाः। येषां कुटुम्बोऽस्ति स कुटुम्बोऽन्यस्मिन्नगरे वर्तते। अतो दलसदस्या अत्रैकाकिनः। न केवलं ते कार्यं कुर्वन्ति ते कार्यालयमागत्य कार्यं कुर्वन्ति। यस्मिन् दलसदस्या मम समवयस्कास्तादृश उद्योगो लब्धव्यः।