गुरुवार, 10 जुलाई 2025

पुनः पाठयेयम्?

सार्धैकवर्षात्संस्कृतं न पाठितं मया। सम्प्रति वर्गा आरप्स्यन्ते। पुनः पाठयेयम्?

बुधवार, 25 जून 2025

भार्याया दीर्घदिनम्

सामान्यतो मद्भार्यायाः कार्यालये सा स्वयमेव कार्यं करोति। अन्ये जना अन्येषु नगरेषु वसन्तस्ततत्रतः कार्यं कुर्वन्ति। परन्तु सप्ताहेऽस्मिन्नुपदशजना कस्मैचित्सम्मेलनायागतवन्तः। सामान्यतो भार्या सार्धनववादने गत्वा चतुर्वादने गृहमागच्छति। परन्तु सप्ताहेऽस्मिँस्तया कार्यालयमष्टवादने गत्वा पञ्चवादनपर्यन्तं स्थातव्यम्। अहो दीर्घदिनं तस्याः।

मंगलवार, 24 जून 2025

कार्यं प्रचलति

मित्राय कार्यं प्रचलति। प्रथमयोर्द्वयोः कार्ययोर्ध्रुववेतनमासीत्। इत्युक्ते कार्याभ्यां कियान् समय आवश्यक इत्यपरिगणय्य कार्यं कृतम्। परन्तु तदनन्तरमहं मित्रमवदमिति न समीचीनम्। कार्याय यावान् समय आवश्यकस्तदाधारिकृत्य वेतनं दीयताम्। तेन्तदङ्गीकृतम्। इदानीं कार्यं वेतनञ्च किञ्चित्सममाने।

सोमवार, 5 मई 2025

मित्राय कार्यम्

मित्राय कार्यं करोमीति सूचितवानासम्। स मां बहुकार्यं ददाति। वेतनं न्यूनम्। द्वे सम्भावने। प्रथमा - स स्वयमेव न जानाति कियत्कार्यम्। द्वितीया - स जानाति परन्तु बुद्ध्याधिककार्यं ददाति। यद्यग्रिमं कार्यमपि बहु भवेत्तर्हि तं सूचयिष्यामि कार्यं न्यूनं क्रियतामन्यथा वेतनवृद्धिः करणीया।

मंगलवार, 29 अप्रैल 2025

वातानुकूलयन्त्रम्

आ त्रिभ्यो वर्षेभ्यो गृहस्य वातानुकूलयन्त्रं सम्यक् कार्यन्न करोति। प्रायः पञ्चदशवर्षात्मकं पुरातनं यन्त्रम्। अस्मिन् सप्ताहे नूतनयन्त्रं कार्यकर्तृणा स्थाप्यते। बृहद्धनमावश्यकम्। एतावद्धनं व्ययित्वा सम्यक् कार्यं भूयात्।

किं कुर्वन्नस्मि?

गतवर्षान्त उद्योगमत्यजमिति सूचितवानासम्। तदनन्तरं त्रिभ्यो मासेभ्यो विरमामगृह्णाम्। तस्मिन् काले स्वदेशं गत्वा मातृपितरावमिलम्। ताभ्यां सह सप्ताहद्वयमतिष्ठम्। तदनन्तरं भ्रातुर्गृहमगच्छम्। तस्य कुटुम्बेन सह चत्वारि दिनान्यापयम्। अन्यान् जनानप्यमिलम्। सर्वजना हर्षिताः। पुनः परदेशमागत्य कार्यमारभम्। मित्रस्य काचित्संस्थास्ति। तस्यै संस्थायै कार्यं कुर्वन्नस्मि। वेतनं तु न्यूनमेवास्ति परन्तु कार्यं सम्यगस्ति। अन्यच्च गृहादेव कार्यं कर्तुं शक्नोमीति सन्तोषः। कतिभ्यो दिनेभ्यो न्यूनं वेतनं स्वीकर्तुं शक्नोमीति द्रष्टव्यम्।

सोमवार, 24 मार्च 2025

बहुभ्यो दिनेभ्यः परस्तात्

आ बहुभ्यो दिनेभ्यो मयात्र कापि सूचना न दत्ता। उद्योगमत्यजम्। तदनन्तरं किं प्रचलतीत्यत्र शीघ्रमेव प्रसारयिष्यामि।