रविवार, 31 जुलाई 2022

ग्रीष्मकालीनसत्रं समाप्तम्

ग्रीष्मकालीनसत्रं समाप्तम्। वर्गे प्रायः संस्कृतसम्भाषणाभ्यासमकरवाम। छात्राणां सम्भाषणकौशलं वर्धतयिति मन्ये। अगस्तमासस्योत्तरभागे नूतनसत्रमारप्स्यते। तस्मिन्गीतासोपानस्य द्वितीयभागं पाठयिष्यामि।

पादकन्दुकक्रीडा

दूरदर्शने बह्व्यः क्रीडा दर्श्यन्ते। सामान्यतोऽहमुपविश्य ता न पश्यामि। परन्तु तासु क्रीडासु पादकन्दुकक्रीडा दर्श्यमानास्ति चेत्पश्यामि। पादकन्दुकक्रीडायां मम विशेषरुचिर्नास्ति तथाप्यन्याः क्रीडा विहाय किमर्थं तां पश्यामि? पादकन्दुकक्रीडा केवलं नवतिनिमेषपरिमिता क्रीडा। अन्यच्चान्याः क्रीडा इव मध्ये मध्ये बहवो विरामा न वर्तन्ते। मध्यविरामं विहाय क्रीडा नैरन्तर्येण प्रचलति। तस्माद्विज्ञापनान्यपि न दर्श्यन्ते। अतः क्रीडा मनोरञ्जका। तेन कारणेनैव पादकन्दुकक्रीडां द्रष्टुं शक्नोमि।

शनिवार, 30 जुलाई 2022

कर्णस्वास्थ्यम्

मम कर्णस्वास्थ्यं वर्धते। भिषजा कर्णमलनिषकासेन कर्णस्थितिः किञ्चिदुत्कृष्टा जातेति भासते। कर्णमधिकृत्य चिन्ताग्रस्त आसम्। कर्णहानिरभवदिति चिन्तयन्नासम्। परन्तु तादृशन्नास्तीति भावयामि। हृष्यामि।

नलिकायामम्लः

गृहस्थं वातानुकूलयन्त्रं नियततया जलं स्रावयति। एतत्सामान्यं यतो गृहस्थार्द्रता यन्त्रेण निष्कासनीया। सार्द्रतैकया नलिकया निष्कास्यते यन्त्रेण। सा नलिका रुद्धा जाता। तस्मादन्यस्या नलिकाया जलं स्रवति। तन्न सामान्यम्। अपरस्या नलिकाया जलं स्रवति चेत्प्रधाननलिका रुद्धेत्यर्थः। प्रधानलिकानवरोधनेन जलं स्रावयेत्तदर्थं नलिकायामम्लमपातयिष्वहि। नलिका पुनस्स्रूयात्।

शुक्रवार, 29 जुलाई 2022

भार्याया उद्योगः

आ मासाद्भार्या तस्या नूतनोद्योगङ्गच्छन्त्यस्ति। एतावत्पर्यन्तङ्कार्यं सरलन्न्यूनञ्च। वेतनमपि पूर्वापेक्षयाधिकम्। नूतनोद्योगस्तस्यै रोचते। अहमपि तस्यै हृष्यामि।

गुरुवार, 28 जुलाई 2022

भिषजमगमम्

मध्याह्ने पुत्रं भार्यायाः कार्यालयं प्रापय्य कर्णपरीक्षार्थमद्य भिषजमगमम्। भिषक्कर्णाभ्याङ्कर्णमलं बहिषकार्षीत्। तदनन्तरं स कर्णेऽद्राक्षीत्। सोऽवादीत्सर्वं सम्यग्भासतयिति। यदाहं तङ्कर्णवेदनाविषयेऽसुसूचं तर्हि सोऽवादीच्चिन्ताया विषयो नास्तीति। एतच्छ्रुत्वाहमर्षिषम्। सप्ताहानन्तरमद्य साँयकाले पुनर्गिटारवादनमारप्सि। तथाप्यवधानेन गिटारयन्त्रं वादयिष्यामि। श्रवणशक्तिः संरक्षणीया।

सोमवार, 25 जुलाई 2022

रविवार, 24 जुलाई 2022

एडेक्-द्वीपः

दूरदर्शने वृत्तान्त एको दृष्टः। अलास्काराज्ये 'एडेक्' इति कश्चन द्वीपः। नवदशशताब्द्या अन्ते कश्चित्समुद्रीयचोरस्तस्मिन्द्वीपे स्वर्णनाणकानां बृहद्राशिर्गोपायाञ्चकार। सम्प्रति केचनजनास्तस्यान्वेषणङ्कुर्वन्ति। बृहत्कार्यम्। बहुभ्यो मासेभ्यः परस्तात् तैस्द्वे स्वर्णनाणके लब्धे। तदनन्तरं शैत्यमागतम्। तस्माद्भूमिर्हिमीभूता। तयागामिनि ग्रीष्मकाले पुनरन्वेषणङ्कुर्युः।

शनिवार, 23 जुलाई 2022

सिस्टीञ्चेपलः

अद्यत्वेऽस्माकन्नगरे वेटिकन्नगरस्य सिस्टीञ्चेपलस्य चित्राणां प्रतिकृतयो दर्शयमानाः सन्ति। भार्याया विशेषरुचिरस्ति यतः सा पूर्वकाले चित्रकला पपाठ। अद्य वयं तत्रागमाम। सम्यगासीत्परन्तु चिटिकामूल्यङ्किञ्चिदधिकमासीत्। ततः परं पुत्रो भोजनालयेऽजिघत्सीत्। आहत्य विंशत्यधिकशताधिकरुप्यकाण्यव्ययिष्म।

गुरुवार, 21 जुलाई 2022

कर्णवेदना

केभ्यश्चिद्दिनेभ्यः पूर्वमाकस्मिकतया ध्वनिविस्तरयन्त्रादुच्चध्वनिर्वामकर्णे प्रविष्टः। तदारभ्य कर्णः पीड्यमानोऽस्ति। यदा गिटाराभ्यासङ्करोमि तदा पीडा वर्धते। न करोमि चेत्पीडा न्यूना भवति। सुदैवाद्वामकर्णस्य श्रवणशक्तिः पूर्ववदनुभूयते। प्रायश्चिकित्सकङ्गच्छेयम्।

बुधवार, 20 जुलाई 2022

प्रतिवेशिन आगच्छन्

ग्रीष्मावकाशे बहवः प्रतिवेशिनः प्रवासाय गतवन्तः। अधुना बहवः प्रत्यागतवन्तः। अतो भार्यापुत्रौ प्रतिसाँयकालं बहिर्गच्छेताम्। तस्मात्साँयकाले मह्यमधिकः समयो भवेत्। ताभ्यां सहोपविश्य दूरदर्शनन्न द्रष्टव्यम्।

मेलनेषु समयो नश्यते

कार्यालये बहूनि मेलनानि भवन्ति। प्रायोऽर्धदिनं तु मेलनेष्वेव नश्यते। अद्य केवलं सार्धैकघण्टा यावदेव मेलनान्यभूवन्। अतः कार्याय पर्याप्तसमयो लब्धः। तस्माद्बहुकार्यङ्कर्तुमशकम्। यदि सर्वाणि दिनान्येवं भवेयुस्तर्हि कियत्कार्यङ्कर्तुं शक्येतेति चिन्तयामि।

निश्शुल्कपत्रम्

पुत्रो विद्यालयात्कस्यचिद्भोजनालयस्य निश्शुल्कभोजनपत्रमलभत। मातृपितृभ्यां तु धनं देयमेव। अद्य वयं तद्भोजनालयमगमाम। बुधवासरे तेन भोजनलायेन बालकेभ्योऽर्धशुल्कमेव प्रदायैव भोजनं दीयते। भोजनालयेन निश्शुल्कपत्रन्न स्वीकृतम्। अतः पूर्णधनं दत्त्वा भोजनमकृष्महि।

मंगलवार, 19 जुलाई 2022

गृहमूल्यानि

आ बहुभ्यो वर्षेभ्यो मदीये नगरे गृहमूल्यानि वर्धमाना आसन्। अद्यत्वे ऋणमूल्यवर्धनवशाद्गृहमूल्येषु किञ्चित्स्थैर्यमागतम्।

सोमवार, 18 जुलाई 2022

सप्ताहान्तो दीर्घतरो भवतु

केवलं द्विदिनात्मकः सप्ताहान्तः पर्याप्तो न भासते स्म। सप्ताहान्ते गृहस्य बहूनि कार्याणि वर्तन्ते विशेषतः क्षालनसम्बन्धितानि। त्रिदिनात्मकः सप्ताहान्तो भवेच्चेदुत्तमो भवेत्। स्यान्नामाग्रिमेषु वर्षेष्वहं सप्ताहे केवलञ्चत्वारि दिनानि यावत्कार्यङ्कुर्याम्। तस्माद्वेतनहानिस्तु निश्चयेन भविता परन्तु समयलाभोऽपि भविता।

शुक्रवार, 15 जुलाई 2022

अभिमुखमेलनानि?

केन्द्रसञ्चालकेन पृष्टं यदि शरदर्तावभिमुखसंस्कृतवर्गांश्चिकीर्षामः। मह्यमन्तर्जालेन पाठनं रोचते। तस्य बहवो लाभाः। गमनयागमने समयशिलातैले न व्ययितव्ये। कानि पुस्तकानि नेतव्यानीति नावधातव्यम्। गृहात्पाठ्येत चेत्सर्वाणि पुस्तकानि लभ्यन्ते न केवलं यानि नीतानि। द्वाभ्यां वर्षाभ्यां पूर्वं यत्र पाठयामि स्म तत्र प्रकोष्ठोऽतिलघुरासीत्। भग्ना आसन्दाः कलङ्कितश्वेतफलकञ्च पाठनं बाधेते स्म। कदाचित्प्रकोष्ठेऽत्यूष्णं शैत्यं वा बाधते स्म। गृहे सर्वं मदानुकूल्येन कर्तुं शक्यते। अभिमुखमेलनस्यापि केचन लाभास्सन्ति। जनैस्सह मेलनम्। बहिर्गमनम्। निकटस्थङ्काफ्यापणङ्गनमम्। अहमुभे कर्तुं शक्नोमि।

मंगलवार, 12 जुलाई 2022

प्रस्तुतिः

गते सप्ताहे कार्यालयेऽहं बृहज्जनगणस्य समक्षमेकां प्रस्तुतिमकरवम्। प्रस्तुतिरुत्तमरीत्याभवत्।

साहायकः

कार्यालये नूतनदलसदस्येन कार्यं शिक्षितव्यम्। तदर्थं स सप्ताहं यावन्मया सह कार्यङ्करिष्यति। तस्मान्मम कार्यङ्किञ्चिन्न्यूनं भविष्यतीति मन्ये।

शुक्रवार, 8 जुलाई 2022

अवकाशार्जनवृद्धिः

आ षड्भ्यो वर्षेभ्यः साम्प्रतिकसंस्थायै कार्यङ्कुर्वन्नस्मि। एतावत्पर्यन्तं प्रतिमासं दशघण्टामितावकाशोऽर्जयितुमशक्यत। षड्वर्षेभ्यः परं प्रतिमासं त्रयोदशघण्टामितावकाशोऽर्जयितुं शक्यते। अत इदानीमधिकावकाशङ्ग्रहीतुं शक्ष्यामि।

बुधवार, 6 जुलाई 2022

कार्यालययेकाकिनी

अस्मिन्सप्ताहे भार्यायाः कार्यालये तदृते कोऽप्न्यो नास्ति। आ दिनं सैकाकिनी कार्यङ्करोति।

रविवार, 3 जुलाई 2022

पर्यवेक्षकोऽवकाशे

आगामिनि सप्ताहे कार्यालये मम पर्यवेक्षकोऽवकाशे वर्तस्यते। तेन न्यूनानि मेलनानि भवेयुरिति चिन्तयामि। तदुत्तमम्। तस्मात्कार्यायाधिकसमयो भवतु। सामान्यतः पर्यवेक्षके गतेऽहङ्किञ्चिन्न्यूनङ्कार्यङ्करोमि परन्तु सम्प्रति बहुकार्यमस्ति। अत आगामिनि सप्ताहो व्यस्तो भविष्यतीति मन्ये।

पुत्रो मातामहीङ्गतः

शुक्रवासरे पुत्रसतस्य मातामह्या सह तस्या गृहेऽगच्छत्। सोमवासरयागन्ता। ह्योऽहं भार्या च साँयकाले भोजनार्थमगच्छाव। आपणसमूहेऽभ्रमाव।

शनिवार, 2 जुलाई 2022

तिथिर्गता

ह्यः पर्यन्तङ्कार्यालये किञ्चित्कार्यं मया कर्तव्यमासीत्। यावन्मम नियन्त्रणयासीत्तावत्कृतम्। परन्तु कार्यमन्येषु दलेष्वप्यवलम्बितमासीत्। तत्कार्यन्न पूर्णञ्जातम्। अतः कार्यं ह्यः समापयितुन्नाशक्नवम्। अग्रिमे सप्ताहेऽनुवर्तिष्ये।

शुक्रवार, 1 जुलाई 2022

पत्रिकाग्राहकताशुल्कं वर्धते

आ पञ्चभ्यो वर्षेभ्यः सम्भाषणसन्देश इति संस्कृतपत्रिकां पठामि। आरम्भे पत्रिकाया वार्षिकग्राहकतामूल्यं पञ्चत्रिंशद्रुप्यकाण्यासीत्। तदनन्तरं शुल्कं त्रिंशद्रुप्यकाणि पर्यन्तं ह्रसितम्। इदानीं शुल्कं चत्वारिंशद्रुप्यकाणि यावद्वर्धते।