शुक्रवार, 15 जुलाई 2022

अभिमुखमेलनानि?

केन्द्रसञ्चालकेन पृष्टं यदि शरदर्तावभिमुखसंस्कृतवर्गांश्चिकीर्षामः। मह्यमन्तर्जालेन पाठनं रोचते। तस्य बहवो लाभाः। गमनयागमने समयशिलातैले न व्ययितव्ये। कानि पुस्तकानि नेतव्यानीति नावधातव्यम्। गृहात्पाठ्येत चेत्सर्वाणि पुस्तकानि लभ्यन्ते न केवलं यानि नीतानि। द्वाभ्यां वर्षाभ्यां पूर्वं यत्र पाठयामि स्म तत्र प्रकोष्ठोऽतिलघुरासीत्। भग्ना आसन्दाः कलङ्कितश्वेतफलकञ्च पाठनं बाधेते स्म। कदाचित्प्रकोष्ठेऽत्यूष्णं शैत्यं वा बाधते स्म। गृहे सर्वं मदानुकूल्येन कर्तुं शक्यते। अभिमुखमेलनस्यापि केचन लाभास्सन्ति। जनैस्सह मेलनम्। बहिर्गमनम्। निकटस्थङ्काफ्यापणङ्गनमम्। अहमुभे कर्तुं शक्नोमि।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें