सोमवार, 31 दिसंबर 2018

कालो वेगेन याति

कियद्विलम्बेन वर्षान्त आगत इति भावना प्रतिवर्षान्ते बाल्यकाले मनसि वर्तते स्मेति सम्यक्तया स्मरामि। अद्यत्वे सा भावना विपर्यस्ता जाता। सम्प्रति वर्षान्तः शीघ्रेणागच्छतीति भावना मनस्युद्भवति। साम्प्रतिककाले जीवनवेगो वर्धमानः। तत्काले (बाल्यकाले) दूरदर्शनमल्पकालाय प्रसारितम्, अन्तर्जालन्नासीत्। तेन व्यस्तता न्यूनासीत्। कदाचिद्विद्युच्छक्तेरभावात्किमपि कर्तुन्नाशक्नुम - तिमिरयुपविश्य सँल्लापमभजामहि। जीवनं सरलमासीत्। काले कालेऽहं तज्जीवनं स्मरामि समुत्कण्ठे च।

वाद्ययन्त्राभ्यासः-६

यद्गीतपुस्तकं बुधवासरयागमिष्यमानमासीत्तत्पुस्तकमद्यैवागमत्। हर्षितोऽहम्। अमुष्मिञ्छतानि गीतानि लिखितानि। तेषाँव्वादनाय कानि कानि सन्तन्त्राणि वादनीयानीति दत्तम्। इतःपरङ्गीतानि कथँव्वादनीयान्येतन्निमित्तँय्यूट्यूबजालपुटे चलनचित्रदर्शनमनावशयकम्। एतस्मात् सङ्गणकेन विनैवाभ्यासङ्कर्तुं शक्ष्यामि। वाद्ययन्त्राभ्यासे नूतनात्साहमनुभवामि।

समधिकञ्जलदेयकम्

देयकानि सर्वैर्देयानीति जीवनस्य कटुसत्यम्। तस्मादपि कटुतरं समधिकदेयकम्। विविधेषु देयकेषु जलदेयकमन्यतमम्। नवम्बरमासेऽस्मत्कुटुम्बेन षष्शताधिकत्रिसहस्रा जलाढकाः (‘गेलन्’) परिमितञ्जलं प्रयुक्तमिति देयकं दर्शयति। तत्सामान्यम्। तेन कुटुम्बेनैव दिसम्बरमासे नवशताधिकपञ्चसहस्रा जलाढकाः परिमितञ्जलं प्रयुक्तमिति दिसम्बरमासीयं देयकं बोधयति! अमुष्यां हेमन्तर्तौ पर्याप्तवृष्टिरभवत्। तेन हेतुना तृणसेचकोऽपि न व्यापारितोऽस्माभिः। कोऽप्यतिथिर्नागतवान्। गृहस्य जलप्रणाल्यां स्रावो न दृश्यते। तर्हि कथमेतच्छक्यते? मया कः प्रतिवादो देयः? अस्माभिरमुष्मिन् प्रमाणे न जलमुपभुक्तम्? निश्चयेन सर्वकारो विश्वासन्न कुर्यात्। किमपि कर्तुन्न शक्यते। समधिकं देयकं देयम् - किं बहुना?

रविवार, 30 दिसंबर 2018

गृञ्जनकलायः

अद्य बहोः कालस्यानन्तरङ्गृञ्जनकलायमघसम्। बाल्यकाले माता भोजनाय तत्पचति स्म। भार्या प्रथमकृत्वोऽपाक्षीत्। नैशाहारस्तया संस्कृतः। जग्ध्वा महान्तं सन्तोषमप्रापम्।

वाद्ययन्त्राभ्यासः-५

वाद्ययन्त्राभ्यासो मन्दगत्या प्रचलति। कठिनङ्कार्यमेतत्। यस्माज्जालपुटादहं पाठान् स्वीकरोमि तस्मादद्य गीतपुस्तकस्य क्रयणादेशं दातुमहं समुद्यत आसम्। स जालपुटो ब्रिटेनदेशीयः। तस्मायन्यद्विनिमयद्रव्यमपेक्ष्यते। अन्ताराष्ट्रियं पुस्तकप्रेषणशुल्कमपि निरीक्ष्यते। तथापि करवाण्येतदालोच्य क्रयणादेशजालपुटस्थं पिञ्जं नोदनाय सन्नद्धोऽहम्। यदि पुस्तकमिदं स्वेदेशे लभ्येत तदानुकूल्यायेत्यचिचिन्ते। पिञ्जमनुत्वैवान्यस्मिञ्जालपुटे पुस्तकानवेषणमकृषि। अहो! पुस्तकँल्लभ्येत! किमर्थं मया पूर्वन्नान्विष्टम्? तावदेव न, तस्य मूल्यमपि स्वल्पम्! किञ्च दिनद्वयाभ्यान्तरे पुस्तकँल्लब्धुं शक्यते। ब्रिटेनदेशादागमनाय न्यूनातिन्यूनं सप्ताहावधिर्निरीक्षिता। एतस्माज्जालपुटात् पुस्तकं बुधवासरयागन्ता। तदुपयुज्य वाद्ययन्त्रे सङ्गीताभ्यासङ्कर्तास्मि।

ऊष्णशीतवायू

ऊष्णवायुरुद्गच्छति शीतवायुरवतरतीति विज्ञानस्य सर्वविदिततथ्यम्। सिद्धान्तोऽयं मम गृहे सुस्पष्टं द्रष्टुं शक्यते। मम गृहं द्विस्तरीयम्। उपरितने स्तरे चलनयन्त्रमस्ति। अतो व्यायामनिमित्तमेवोपरि गन्तव्यं सर्वैः। न केनाप्यन्येन हेतुना। यदा चलनयन्त्रं निरुपयुज्यमानमस्ति तदा सर्वदोपरितनस्य प्रकोष्ठस्य द्वारं पीहितमस्ति। शैत्यकाले तस्य प्रकोष्ठस्यातपस्तरः स्वयमेव न्यूनो भवति। निम्नस्थानां प्रकोष्ठानामपेक्षया तापमानं दशडिगरीर्यावन्न्यूनतरम्। यदि प्रकोष्ठस्य द्वारमुद्घाट्य निमन्स्थोष्णयन्त्रञ्चालयामो झटिति सोपाने शीतवायोरवतरणमूष्णवायोरद्गगमनमनुभूयेते। विंशतिनिमेषाभ्यान्तरयुपरितने स्तरे तापमानं षड्डिगरीर्यावद्वर्धते, होरार्धे दशडिगरीर्यावत्। एतावदेव न यद्यपोष्णयन्त्रङ्कार्यरतं तथापि निम्नस्तरस्य तापमानमपि ह्रसते! शीतोष्णवायोर्विनिमयेन। पादोनहोराभ्यान्तरयुभयोः स्तरयोस्तापमानं समानं भवति। यद्यप्युपरितने स्तरेऽप्यूष्णयन्त्रमस्ति तथापि तच्चालयितुमावश्यकता नास्ति।

शनिवार, 29 दिसंबर 2018

शतनिमेषान् यावत्

अद्य भार्या सुतमानयनाय तस्या मातृगेहङ्गता। अतो गृहेऽहमेकलः। प्रातःकाले काफ्यापमगमम्। तत आगत्य चलनयन्त्रे शतनिमेषान् यावदचालिषम्। तस्यामवधौ पञ्चमैलेभ्योऽप्यधिकमाटिषम्। शतनिमेषाः परस्ताच्चलनयन्त्रं स्यवमेव व्यरमत। एतद्भवेदिति मया न ज्ञातँय्यतोऽहं पूर्वङ्कदाप्येतावद्दूरन्नातरम्। एतस्मिन्नन्तराले शताधिकसहस्रोष्माङ्कानदहम्। एतावन्त ऊष्माङ्काः पूर्वङ्कदापि न दग्धा मया। यतो ह्योऽहञ्चलनयन्त्रे नाचलमित्यतोऽद्यैतावच्चलित्वा महत्सन्तोषं प्रापम्।

शुक्रवार, 28 दिसंबर 2018

गृहादेव कार्यम्

बुधवासरेऽहङ्कार्यालयमगच्छम्। तत्र केवलमेको मदीयो दलीय आगच्छत्। सोऽपि दशवादनयेागत्वैकवादने प्रत्यागच्छत्। तस्मिन् गतेऽहमपि गृहं प्रतिनिवृत्तः। गुरुशुक्रवासरयोरपि गृहादेव कार्यङ्कृतवान्। यतः कार्यन्न्यूनम्। मम पर्यवेक्षका अपि कार्यालये न सन्ति। अयं सप्ताहः सुकरः। सर्वे सप्ताहा एतावत् सुकराः भूयासुः।

बुधवार, 26 दिसंबर 2018

अद्य कार्यालये

अहमाद्य कार्यालयमगमम्। यद्यप्यहमजानाँय्यत्कार्यालये न्यूना जना एव भवेयुस्तथाप्यहमागमम्। दिनचतुष्टयँय्यावद्गेहयेवास्थितोऽहम्। प्रत्यूर्जतावशादाधिक्येन बहिर्नगतवान्। अतो नैरस्यमनुभूतवान्। तन्निवारणाय कार्यालयमागमं परमत्रापि बहवो जना न सन्ति। विशेषतो मम देले तु कोऽपि नास्ति। अर्धघण्टाभ्यान्तरे यदि मदीयो दलीयः कोऽपि नागच्छेत्तर्हि गृहं प्रतिनिवर्त्स्ये।

मंगलवार, 25 दिसंबर 2018

पत्रे धनन्न प्रेषणीयम्

अद्य श्वश्र्वागमत्। आवाभ्यां धनेन किङ्कृतमिति साप्राक्षीत्। किं धनमावां प्रत्यप्राक्ष्व। यद्धनं मया अभिनन्दनपत्रे प्रेषितं तत्। आवाङ्कथङ्कथिकतया मिथोऽद्राक्ष्व। किमपि पत्रन्न प्राप्तमावाभ्यामिति तामजीज्ञपाव। पत्रे कियद्धनमासीदावामप्राक्ष्व। द्विशतरुप्यकाणि सावादीत्! आवां तां पूर्वमपि बहुकृत्वो बोधितवन्तौ यत् पत्रे धनन्न प्रेषणीयं परं सा न शृणोति। अपि नामेतिवृत्तेन तया पाठमवगम्येत।

क्रिस्तमसपर्वः

अद्य क्रिस्तमसपर्वः। श्वश्र्वागमत्। श्वशुरः कार्यरत इत्यतः स नागमत्। वयं सर्वेयुपायनानां विनिमयमकार्ष्म। तनयेन तु बहूनि क्रीडकानि प्राप्तानि। स प्रहृष्टोऽभूत्। मयापि बहूनि नूतनानि वस्त्राणि प्राप्तानि - त्रीणि युतकानि द्वयुरुके च। सौरभान्विते फेनकेऽपि प्राप्ते। शीतर्तौ मदीयाभ्यां पादाभ्यां बहुशैत्यमनुभूयते। अनेन कारणेन मम भार्या मह्यमौर्णिकपादकोषावदात्। अहं भार्यायै मिश्रकं त्वचाफेनकञ्चादाम्। सर्वे सन्तुष्य विविधानि पक्वान्यखादिषुः। अनन्तरं सुतस्तस्य मातामह्या सह तस्या गृहमगमत्। स रविवासरयागन्ता।

सोमवार, 24 दिसंबर 2018

अंशापणः पुनरपप्तत्

अद्यांशापणः पुनरपप्तत्। शुक्रवासरेऽपि भूरिप्रमाणेन सोऽपतत्। तद्दिनेऽहङ्किमप्यंशपत्राणि नाक्रीणि। सुयोगस्य क्षेपो कृत इति विचिन्त्य सप्ताहान्ते विषादो मयानुभूतः। अद्यांशापणः केवलङ्घण्टाचतुष्टयँय्यावदुद्घाटितः। प्रातःकालादेवाहं तस्मिन् दृष्टिं प्रसारयन् सङ्गणके स्थितः। यदा स पतन्नासीत्तदा कानिचनांशपत्राण्यक्रेषि। सद्य गतपञ्चसु वर्षेषु यन्ननिवेशितं तत्सर्वं लाभशून्यञ्जातम्। इदानीं यावन्मूलनिधिस्तु संरक्षिता। आगामिषु दिनेष्वंशापणः कथं व्यवहरिष्यतीति द्रष्टव्यम्।

साहिब-बीबी-और-गुलाम

ह्यो दूरदर्शने ‘साहिब-बीबी-और-गुलाम’ इत्याख्यया चलनचित्रमपश्म्। द्विषष्ट्यधिकनवशताधिकसहस्रतमे वर्षे गुरुदत्तवर्येण निर्मितञ्चलनचित्रमिदं द्रष्टुमनुज्ञा न प्राप्ता मया बाल्यकाले यतो चलनचित्रस्य विषयः प्रौढेभ्यः। अतो यदा ‘एमेज़ोन्’ आवृत्त्यामिदमपश्यं तदा दिदृक्षोद्भूता। अत्युत्तममित्यनेन पदेन तु नाहमिदञ्चलनचित्रं विभावयामि परमेकवारं तु दर्शनार्हमिति कथयित्वा विरमे।

स्वल्पवाहनसञ्चारः

अद्य प्रातःकाले प्रातराशस्य निमित्तं पुत्रं बहिरजीगमम्। अद्य कार्यालयानां विरामस्तु नास्ति परँय्यतो बहुभिर्जनैर्विरामः प्राप्त इत्यतो वाहनसञ्चारो न्यूनम्। येन मार्गेणावामगमाव सामान्यतस्तस्मिन् मार्गे महान् वाहनसम्मर्दो द्रष्टुं शक्यते। नाद्य। वाहनसञ्चाचरः सर्वदैवं भवेच्चेज्जीवनं सुकरं भवेत्।

रविवार, 23 दिसंबर 2018

रोमन्-एम्पैर्

दूरदर्शने ‘रोमन्-एम्पैर्’ इति नाम्ना वृत्तान्तं दृष्टवान्। द्विसहस्रवर्षेभ्यः पूर्वमिट्लीप्रदेशे राजनीत्याँय्यज्जातं तद्दर्शितम्। प्रमुखतः सेनापतिज्यूलियससीज़रमधारीकृत्य दर्शितं वृत्तान्तेऽमुष्मिन्। अमुष्य वृत्तान्तस्य दर्शनात्पूर्वं मया तत्सेनापत्युर्विषये ज्ञातं परं वृत्तान्ते बहुसमयक्तया सविशेषञ्च सर्वं ज्ञापितम्। असौ वृत्तान्तो न केवलं ज्ञानवर्धको मनोरञ्जकोऽप्यासीत्।

श्वस्तनङ्कार्यम्

श्वो कार्यविरामो नास्ति। यतो श्वः क्रिस्तमसपर्वात् पूर्वदिनमित्यतः कार्यालये प्रायो जना विरामं स्वीकर्तारः। अहङ्गृहादेव कार्यङ्करिष्यामि। बहुकार्यन्नास्ति। औपचारिकदृष्ट्या कार्यङ्करणीयम्। अतो दिनमनयासेन गन्ता।

शनिवार, 22 दिसंबर 2018

सार्धद्विहोरा यावन्निद्रा

सामान्यतोऽहं मध्याह्ने शयनन्न करोमि। अद्यैकवादनेऽतिमात्रं श्रान्तिरनुभूता। सार्धद्विहोरा यावन्निद्रामकृषि। रात्रौ निद्रा लभ्यते वा न, द्रक्ष्यामि।

अंशापणो ह्रसते

गतमासेऽंशापणस्य ह्रासो जातः। सद्य शृङ्गादंशापणो विंशतिप्रतिशतमपतत्। पूर्वतनस्य गेहस्य विक्रयणात् परं लब्धस्य धनस्य निवेशनायाहमंशापणस्य ह्रासस्यैव प्रत्यपालयम्। यथा यथा ह्रासो जातस्तथा तथा मितप्रमाणेन धनं निवेशितं मया। तथापि सम्प्रति मम निवेशितं धनमाहत्य हान्यापन्नमभूत्।

पादवेदना

परह्यश्चलनयन्त्रे मैलचतुष्टयँय्यावदचलम्। ह्योऽपि मैलद्वयँय्यावदचलम्। अद्य दक्षिणपादे वेदनानुभूयते। अतोऽद्य चलनयन्त्रे नाचालिषम्। अन्यं व्यायाममकृषि।

सहकारिभिः साकं भोजनम्

ह्यः कार्यालयेऽस्माकं त्रिष्वपि परिवेक्षकेष्वेकोऽपि न आसीत्। सर्वेऽभियन्तार आसन्। वयं सर्वे मध्याह्नभोजनायोपाहारगृहमगच्छाम। ‘थाई’ भोजनमाद्म। सामान्यतो मदीये दले सर्वेऽन्तर्मुखिनः। तद्दृष्ट्या तु सर्वेष्वहमेव भूयिष्ठः। कार्यान्तरेण वर्जयित्वा सामान्यतोऽहं सहकारिभिः सह कुत्रापि न गच्छामि किमपि न संवदामि च। ह्यः सर्वयेकचित्तीभूय भोजनार्थं सार्धमगच्छन्निति सन्तोषाय।

प्रत्यूर्जता

प्रत्यूर्जतया पीडितोऽहम्। प्रतिवर्षमेषा कथा। बाल्यकाले प्रत्यूर्जतया कदापि नाहमपीड्ये। प्रौढावस्थायाङ्किञ्चित् परिवर्तनञ्जातमिति भाति। मध्यरात्रौ बहुकृत्वः क्षौमि। नेत्रनासिकाभ्यान्नीरं स्रवति। कण्ठे कासो जायते। अक्षिणोः पीडानुभूयते। प्रतिषेधकौषधं सेवित्वा दरमुपशमं प्राप्नोमि। यद्यपि बहिः सुदिनं दृश्यते तथापि यावच्छक्यङ्गृहान्तरयेव स्थातव्यम्।

शुक्रवार, 21 दिसंबर 2018

'वद्' धातुः सोपसर्गम्

‘वद्’ इति धातोः सोपसर्गा अर्था अत्र सङ्ग्रह्यन्ते -

वदति - speak
प्रवदति - speak well or a lot
संवदति - converse (with someone else)
सम्प्रवदति - yell, crow
अभिवदति - welcome, greet
विवदति - debate, argue
अपवदति - tell lie
उपवदति - curse, speak ill of
आवदति - shout, be loud
अववदति - insult, abuse
अनुवदति - speak after / following, translate
परिवदति - accuse, defame
विसंवदति - contradict, fail to honor agreement, break promise

गुरुवार, 20 दिसंबर 2018

'हृ' धातुः सोपसर्गम्

'हृ' इत्यत्युपयोगी धातुः। उपसर्गैः सह बहवोऽर्था निष्पद्यन्ते -
हृ - to carry
अपहरति - to kidnap
उपहरति - to offer / gift
आहरति - to eat
विहरति - to stroll
परिहरति - to ward off / avoid
उद्धरति - to borrow / extract
प्रहरति - to hit
प्रतिहरति - to close / shut
संहरति - to cut short

बुधवार, 19 दिसंबर 2018

कार्यालये सोपानम्

मम कार्यालयोऽष्टमेऽट्टे स्थितः। तं प्रापनायोन्नयन्या गन्तव्यम्। कार्यालयभवनं द्वादशस्तरीयम्। अन्याः संस्था अपि तस्मिन् भवने वर्तन्ते। गच्छन्ती सोन्नयनी प्रतिस्तरं विरमते यतो जनैः स्वीयानां स्तरेष्ववतरितव्यम्। एतस्मादुपरितनाः स्तरा विलम्बेन प्राप्यन्ते। उन्नयन्यां सर्वथा जनौघो दृश्यते। स्वेदगन्धोऽपि घ्रातुं शक्यते। भवने सोपानमस्ति परमितः पूर्वं तस्य प्रयोगो निषिद्ध आसीत्। द्वाभ्यां दिनाभ्यां पूर्वं तत्सोपानस्योपयोगायानुमतिर्दत्ता भवनविनियोगसंस्थया। एतच्छ्रुत्वा तुष्टोऽहम्। इतःपरन्न केवलमुन्नयन्याः प्रतीक्षा न करणीयापि च सोपानं प्रयुज्य कार्यालयेऽपि व्यायामं प्राप्तुं शक्यते। अहं प्रतिदिनं बहुकृत्वोऽष्टस्तरानारूह्यावारूह्य प्रभूतव्यायामं प्राप्स्यामि।

रविवार, 16 दिसंबर 2018

नूतनवर्गः-१५-२

नूतनवर्गः पूर्वतनोऽभूत्। अन्तिमवर्गे त्रयोदश जना आगमन् परीक्षाञ्चादुः। द्वौ विषयौ पाठयित्वागामिवर्षस्य पाठनयोजनामशिश्रवाव (अहं सञ्चालकश्च)। आगामिवर्गाय को न पञ्जीकरिष्यतीत्यहमप्राक्षम्। कस्यापि हस्तो नोन्नमितः। इति दृष्ट्वा सन्तोषोऽन्वभूम्। द्वयोश्छात्रयोर्ज्ञानमधिकम्। आगामिवर्गे ते नैरस्यमनुभवेतामिति सम्भावना। ताभ्याङ्किञ्चिदन्यः पाठ्यक्रमः कल्पनीय इति चिन्तयामि। सर्वेभ्यश्छात्रेभ्यः प्रोत्साहनङ्गृहकार्यञ्चादाव। इदानीं मासपरिमितोऽवकाशः। तत्काले जना संस्कृताध्ययनङ्क्रियासुः।

नूतनवर्गः-१५

अद्यास्य वर्षस्यान्तिमवर्गः। केवलं द्वौ विषयौ पाठनीयौ। तावेतौ -

आरभ्य
स्म

परीक्षाङ्कृत्वोपरितनौ विषयौ पाठयित्वागामिवर्षस्य योजनां श्रावयिष्यावः (अहमस्माकं सञ्चालकश्च)। आगामिवर्षस्य वर्गाय पञ्जीकरणाय छात्रेभ्यः प्रोत्साहनं दास्यावः। सर्वे साम्प्रतिकछात्राः पञ्जीक्रियासुः। कतिपयहोरानामनन्तरं वर्गोऽयन्नूतनो न प्रत्युत पुरातनो भविष्यति।

शनिवार, 15 दिसंबर 2018

काफ्यापणङ्गमनम्

सप्ताहमन्तरा भवेदुतान्तः प्रतिदिनमहङ्काफ्यापणङ्गच्छामि। तत्र काफीपेयं पिबामि किञ्चित्खाद्यमपि खादामि। एतस्मै प्रतिदिनं धनं विनयनीयम्। काफ्यापणे खाद्यान्यपि पथ्यानि न सन्ति। प्रायः सर्वाणि खाद्यानि शर्करायुतानि। तानि सर्वाण्यपथ्यानि। किमेतत्सात्म्यं दुर्व्यसनम्? कार्यालये मह्यं बहुकार्यन्नास्तीत्यतः प्रातःकाले पुत्रं विद्यालयं प्रापय्य कल्यमेव कार्यालयन्न जिगमिषामि। कालयापनायैव काफ्यापणङ्गच्छामि। स्यान्नाम किञ्चिद्दुर्व्यसनमिदम्। परमन्येषां दुर्व्यसनानामपेक्षया तु समीचीनतरम्। जना मदिरापानं धूम्रपानञ्च कुर्वन्ति। तादृशेभ्यो दुर्व्यसनेभ्यस्त्वेनं दुर्व्यसनं वरन्ननु?

पितुर्जन्मदिवसः

अद्य पितुर्जन्मदिवसः। तं दूरवाण्या सम्पर्कङ्कृत्वा वर्धापनान्यदाम्। अद्य स एकोनसप्ततिवर्षीयोऽभूत्। एतावत्पर्यन्तं तस्यानामयं समीचीनमस्तीति हर्षकारिणी वार्ता।

अन्तिमौ सप्ताहौ

वर्षस्यान्तिमौ सप्ताहावागतौ। गुरुवासरादारभ्य पुत्रस्य विद्यालयस्यावकाश आरप्स्यते। कार्यालये मम पर्यवेक्षकः प्रवासाय यूरोपमहाद्वीपङ्गतः - सप्ताहँय्यावत्। तदनन्तरं स गृहादेव कार्यङ्करिष्यति। कार्यालये मह्यमपि बहुकार्यन्नास्ति। यतः पुत्रस्य विद्यालयस्यावकाशो भविष्यत्यतोऽहमपि प्रायस्तद्वद्गृहात् कार्यङ्करिष्यामि। देवैरिष्यते चेदागामीनि पञ्चदशदिनान्यनायासेन गम्यासुः।

शब्दानां व्युत्पत्तिः

बहोः कालादहंं संस्कृतपठनरतः। इतोऽपि संस्कृतशब्दानां व्युत्पत्तिर्मां विस्माययति। कानिचनोदाहरणानि -

यः पङ्के जातः सः पङ्कजः। (कमलम्)
यः अग्रे जातः सः अग्रजः। (ज्येष्ठभाता)
यः अनुजातः सः अनुजः। (कनीयान् भ्राता)

यः खे गच्छति सः खगः। (पक्षी)
यः न गच्छति सः नगः। (पर्वतः)
यः उरसा गच्छति सः उरगः। (सर्पः)

यः आसनं ददाति सः आसन्दः।
यः वरं ददाति सः वरदः।

शब्दानां सौन्दर्यं व्युत्पत्तिश्च मनोहारिणी।

रविवार, 9 दिसंबर 2018

अद्यतनो वर्गः

अद्यतनो वर्गः सम्यक्तया प्राचालीत्। त्रयोदश जना आगमन्। अस्माकं सञ्चालकोऽप्यवर्तिषि। सोऽवादीदितः पूर्वञ्चतुर्दशे वर्गे तेन कदापीयन्तश्छात्रा न दृष्टाः। सः प्रहृष्टोऽभूत्। एषम इतोऽपि एको वर्गोऽवशिष्टः। आगामिवर्षेऽपि एते सर्वे छात्राः पुनः पञ्जीकुर्युरिति ममाशा। तेषां स्तरो वर्धेत, अनन्तरं तयेव कार्यकर्तारो भवेयुरिति संस्कृतोपकाराय।

शनिवार, 8 दिसंबर 2018

नूतनवर्गः-१४

श्वस्तने वर्गे पाठनीया अंशाः -

यद्यपि / तथापि
यद्यपि अहं ताम् आहूतवान् तथापि सा न आगतवती।
यद्यपि सः सम्यक्तया पठितवान् तथापि सः परीक्षायां उत्तीर्णः न अभवत्।

अपेक्षया
रामस्य अपेक्षया महेशः उन्नतः।
ह्यः अपेक्षया अद्य शैत्यम् अस्ति।
पूर्वस्य अपेक्षया अद्यतनी परीक्षा आसीत्।

कीदृशः / कीदृशी
कीदृशः भोजनं भवान् इच्छति?
कीदृशी शाटिकां द्रष्टुम् इच्छति?
अत्र कीदृशाः छात्राः पठन्ति? अत्र प्रौढाः छात्राः पठन्ति।
कीदृश्यः शाटिकाः भवती क्रीतवती? कौशेयशाटिकाः क्रीतवती।

यः / या / यत्
यः गच्छति सः कः? सः रामः।
या गच्छति सा का? सा रमा।
यत् दत्तम् तत् किम्? तत् फलम्।

आगामिवर्षस्य योजना

गुरुवासरेऽस्माकं संस्कृतप्रशिक्षणसञ्चालको मम गृहमागच्छम्। आगामिवर्षे पाठनयोजना कथं भवेदिति चर्चाङ्करणाय। अहञ्छात्रा अपि पृष्टवानागामि वर्षे ताः किं पिपठिषन्ति। ऐषमः पठिताः पाठाः पुनस्समरणीया इति प्रायशश्छात्रा निवेदितवत्यः। काश्चन छात्रा नूतनविषयान् पिपठिषन्ति। तादृशीभ्यश्छात्राभ्यः पृथग्वर्ग आयोजयितुं शक्यते परं पृथग्वर्गमधिकसमयं याचते। तादृशीभिश्छात्राभिरितोऽप्यधिकसम्भाषणाभ्यास आवश्यक इति सञ्चालकस्योऽभिप्रायः। अतो नूतनवर्गमकृत्वा तत्स्थानयेकस्मिन् वर्गयेव सम्भाषणाभ्यास आधिक्येन करणीय इति तेनोक्तम्। तस्मिन् वर्गयेवापरिणतछात्राः पाठनीयाः। तस्मात्ताः परिणतिः प्राप्नुयुः। परिणतछात्राः सम्भाषणाभ्यासः प्राप्नुयुः। सम्भाषणाभ्यासस्तु सर्वेषामुपकाराय।

रविवार, 2 दिसंबर 2018

प्यासा

अद्य ‘प्यासा’ इत्याख्यया चलनचित्रमद्राक्षम्। सप्तपञ्चाशदधिकनवशताधिकसहस्रतमे वर्षे निर्मितमिदञ्चलनचित्रँय्यदा गतावसरे दृष्टवांस्तदाशीतिदशाब्द आसीत्। तदानीन्त्वहं बालक आसम्। प्रौढेभ्यश्चलनचित्रं तदानीं मह्यं न रोचन्ते स्म। अतोऽद्योत्साहेनाहं मम भार्याश्च चलनचित्रमिदमद्राक्ष्व। सुष्ठु चलनचित्रम्। कानिचन गीतान्यप्यभिविश्रुतानि। एतादृशानि शोकात्मकानि चलनचित्राणि साम्प्रतिककाले न निर्मीयन्ते।

वर्गाय जालपुटः

अहं संस्कृतवर्गं पाठयामीति तु त्वञ्जानासि। प्रतिवर्गात्परमहञ्जालपुटेन गृहकार्यं परीक्षाविषयाँश्च सूचयामि। तत्रैव वर्गे पठिताः शब्दाः स्थापयामि। तैः शब्दैर्युतानि वाक्यानि विरच्य्य तत्र स्थापयामि - छात्राणामवगतेर्वर्धनाय। कोऽपि तानि वाक्यानि पठति वा नेतः पूर्वन्न ज्ञातं मया। अद्याहं तद्विषयेऽप्राक्षम्। बहवश्छात्रावादिषुर्यत्तानि वाक्यानि तेषां हिताय - ते तानि नियततया पठन्ति। एतच्छ्रुत्वाहममोदिषि। अमूनि वाक्यानि न कालक्षेपायेति सन्तोषः।

नूतनवर्गः-१३

अद्यतने वर्गे पाठनीयानि अव्ययानि -

१. पुरतः, पृष्ठतः, वामतः, दक्षिणतः, उपरि, अधः (षष्ठी पुरस्सरम्)
२. अन्तः, बहिः
३. इतः, ततः, कुतः, इतस्ततः
४. शीघ्रम्, मन्दम्, शनैः, उच्चैः, नीचैः
५. चेत् / नो चेत्

शनिवार, 1 दिसंबर 2018

पट्टिकाशकटं बृहत्क्रीडनकम्

नगरकेन्द्रे पट्टिकाशकटक्रीडनकानां प्रदर्शिन्यभूत्। अद्य तनयं तत्राजीगमाव। तावदेव न, पट्टिकाशकटैः सह बृहन्नगरमपि दर्शितम्। नगरे शकटनिस्स्थानम्, जनाः, हट्टाः, आपणाः, तैलखनिश्चाप्यदृश्यन्त। एतत्सर्वं दृष्ट्वा पुत्रः प्रहृष्टोऽभूद्यतः पट्टिकाशकटानि तस्मै रोरुच्यन्ते। तदनन्तरं भोजनालये मध्याह्णतनं भोजनमकृष्महि। तदनु मिष्टान्नापणङ्गत्वा मिष्टान्नान्यबभक्षामहि। गृहमागत्य सर्वे निद्राधीना अभूवन्।

बुधवार, 28 नवंबर 2018

पङ्क्तित्रयम्

देवनागर्या अभ्यासायाभ्यासपुस्तके पङ्क्तित्रयं पुत्रेण लेखनीयमिति मया विहितम्। वस्तुतः स सम्यक्तया लिखति। तिस्रः पङ्क्तीर्लेखनार्थं तेन केवलं दशनिमेषा आवश्यकाः। तथापि प्रतिदिनं स विलम्बते। विद्यालयाद्गेहमागत्य दूरदर्शनं दिदृक्षति। तदनु बहिश्चिक्रीडिषति। क्रीडानन्तरं स श्रान्तो भवति। तत्काले तस्य गात्रमस्तिष्के क्लाम्यतः। अतः स लिलेखिषुर्नभवेत्। अन्यच्च पुनर्दूरदर्शनं दिदृक्षति। प्रतिदिनमेषा कथा। अद्याहं तमजीज्ञपं यावत् स वाक्यत्रयन्न लिखेत्तावत् स दूरदर्शनं द्रष्टुन्न शक्नुयात्। बहु रुदित्वा स पङ्क्तित्रयमलेखीत्।

पुत्रायासन्दौ

आवयोस्तैलशकटयोः पुत्रायासन्दौ स्तः। श्वशुरयोस्तैलशकटयोरपि पुत्रायासन्दौ स्तो यतः स काले काले तयोर्गेहे प्रवासाय गच्छति। तत्र स ताभ्यां सह तैलशकटेन बहिर्गच्छति। अतस्तयोस्तैलशकटयोरप्यासन्दावनिवार्यौ। तयोस्तैलशकटयोरवस्थितासन्दौ लघ्वाकारिणौ यतस्तावासन्दौ केभ्यश्चिद्वर्षेभ्यः पूर्वङ्क्रीतौ। अतो द्वौ नूतनासन्दौ क्रीणीवः। नूतनासन्दावावयोस्तैलशकटयोः स्थापयिष्यावः। आवयोस्तैलशकटयोरवस्थितौ साम्प्रतिकासन्दौ श्वशुरतैलशकटाभ्यां दास्यावः।

द्वाभ्यां पदोन्नतिः

कार्यालये मम समूहस्थाभ्यां सहोद्योगिभ्यां पदोन्नतिः प्राप्ता। वर्षद्वयस्यान्तराले। अहमसूयां तु नानुभवामि परं मनसि काचन चिन्ता पौनःपुन्येनोत्पद्यते। पदोन्नतये न प्रयते चेदन्येषां दृष्टिषु मम मानसिकचित्रङ्कीदृशं भवेत्? अयमधिककार्यं दायित्वञ्च न चिकीर्षति? तेषां दृष्टिषु मम मानो ह्रसेत्? स्वमनस्यपि चिन्तनमागच्छति। पदोन्नतये न प्रयते चेदस्माद्धनमानहानी जायेयाताम्?

सोमवार, 26 नवंबर 2018

दीर्घसुषुप्तिविधिः

गतचतुर्भ्या रात्रिभ्यः सप्ताष्टघण्टा यावन्निद्रा प्राप्ता। कथम्? अत्र विधिः प्रस्तूयते -

१. प्रातराशस्य पुरस्सरम् ‘विटामिन्-डी’ सेवनीयम्।
२. दिने न्यूनतयैव दुग्धपीयूषादि, केफ़ीनयुतानि खाद्यानि पेयानि च सेवनीयानि। अपराह्णे तु लेशमात्रमपि न सेवनीयम्।
३. यदकिमपि भोजनमुदरवायुञ्जनयति तद्भोजनं न्यूनतया खादनीयम्।
४. रात्रौ निद्रापूर्वञ्चतुश्शतमिलिग्रामपरिमितम् ‘मेग्नीसियम्-ग्लैसिनेट्’ अल्पजलेन खादनीयम्।
५. अपराह्णे जलं न्यूनतया पातव्यम्।
६ सांयकाले व्यायामङ्करणीयम्।
७. शयनकालयातपस्तर ऊष्णो भवितव्यम्। राङ्कवकम्बलादिभिः सह शयितव्यम्।
८. पादयोः पादकोशौ परिधारणीयौ।
९. प्रतिदिनङ्कदलीफलङ्खादनीयम्।

रविवार, 25 नवंबर 2018

दिनचतुष्टयँय्यावत्

दिनचतुष्टयँय्यावत् ‘थेङ्कस्गिविङ्गपर्वस्य’ अवकाशोऽऽसीत्। यद्यपि शुक्रवासरे ममावकाशो नासीत्तथापि तस्मिन् दिने प्रायः सर्वे जना विरामं स्वीचक्रिरे। अतः कार्यं शून्यप्रायमासीत्। तनयस्य तु सकलसप्ताहो यावदवकाशोऽऽसीत्। आहत्य तस्य नवदिनानि यावदवकाशो बभूव। श्वो मया कार्यालयङ्गन्तव्यम्। तेन विद्यालयङ्गन्तव्यम्। पुनः कार्यचर्यारप्स्यते।

शनिवार, 24 नवंबर 2018

रूमीरहस्यम्-१

‘रूमीरहस्यम्’ इति नाम्ना पुस्तकस्य पठनमारब्धवान्। पुस्तके त्रयोदशशताब्द्या महाकवे रूमीवर्यस्य कवितानां संस्कृतानुवादो गुम्फितः। एतन्महान् कार्यं राधावल्लभत्रिपाठीवर्येण कृतम्। एतत्पुस्तकं तु कतिपयवर्षेभ्यः पूर्वङ्क्रीतं मया परन्तु तत्काले यथार्थसंस्कृतज्ञानाभावात् पुस्तकं पठितुन्नाशक्नवम्। ह्यः पुस्तकं पुनर्हस्तगतम्। एतर्हि न्यूनातिन्यूनं नवतिप्रतिशतमवगन्तुं शक्नोमि। फारसीसंस्कृतभाषयोर्मध्येऽमुं सेतुं निर्मीय राधावल्लभवर्येण साहित्यप्रपञ्चायोपकृतम्।

शुक्रवार, 23 नवंबर 2018

प्राह्णेतनी बहिर्यात्रा

अद्य पुत्रस्य विद्यालयस्यावकाशः। ममावकाशो नास्ति। अतो गृहादेव कार्यङ्करोमि। प्राह्णे प्रातराशाय बहिरगाव। स तु पट्टिकाशकटेन नगरसञ्चारिशकटेन वा जिगमिषुः। परमद्य किञ्चिच्छैत्यमस्ति। मेघा अपि जलेन भूमिमभिषिञ्चन्ति। अतस्तमयुभयोः कस्मिन्नपि शकटे नानैषम्। वैयक्तिकतैलशकटेन गत्वा प्रातराशञ्जग्ध्वा गृहमागमिष्व।

मध्याह्नभोजनम्-२

ह्यः श्वशुरावागतवन्तौ। तौ चाकलेहापूपमानीतवन्तौ, पुत्रञ्च :-)। वयङ्कुक्कुटमासमन्यानि खाद्यानि चाद्म। तौ घण्टाचतुष्टयँय्यावदतिष्ठताम्। सर्वं यथारीत्या प्राचलत्। पुनर्गृहमागत्यावां परिष्वज्य तनयः प्रहृष्टोऽभवत्।

गुरुवार, 22 नवंबर 2018

मध्याह्नभोजनम्

अद्य थेन्क्सगिविङ्गपर्वोऽस्ति। श्वशुरावागमिष्यतः। ताभ्यां सहावयोः पुत्रोऽप्यागमिष्यति यतः स गतपञ्चभ्यो दिनेभ्यस्तयोर्गेहयेवासीत्। तयोर्गेहे सोऽभिरेमे। तत्र स किमपि खादितुं शशाक - प्रायशः शर्करायुतानि खाद्यानि :-(। कियतेऽपि कालाय दूरदर्शनं ददर्श। अत्रागत्य तस्यैषा स्वच्छन्दतावसिता भवेत्।

वाद्ययन्त्राभ्यासः-४

सन्तन्त्रेषु श्रुतेषु तेषामभिज्ञानं वाद्ययन्त्राभ्यासस्यान्यतमो भागः। अभ्यासोऽयमतिकठिनः। आरम्भे सर्वाणि सन्तन्त्राणि सदृशानि भासन्ते। पौनःपुन्येन श्रुत्वैव तेषु भेदः क इति ज्ञायते। प्रतिसन्तन्त्रस्य प्रमुखतो द्वौ भागौ स्तः - मुख्यः (‘मेजर्’) लघुश्च (‘मैनर्’)। तयोः सामान्यत एकमात्रतन्तोर्भेदोऽस्ति। अतस्तयोस्तारातम्याभिज्ञानङ्क्लेशाय। परन्त्वाभ्यासेन साधयितुं शक्यम्।

रविवार, 18 नवंबर 2018

नूतनवर्गः-१२

अद्यतने वर्गे पाठनीया अंशाः -
१. क्त्वा प्रत्ययः - दत्त्वा, गत्वा, खादित्वा, पीत्वा, उक्त्वा, कृत्वा, दृष्ट्वा उपविश्य, उत्थाय, आगत्य, आनीय
२. तुमुन् प्रत्ययः - दातुम्, गन्तुम्, खादितुम्, पातुम्, वदितुम्, कर्तुम्, द्रष्टुम्, उपवेष्टुम्, उत्थातुम्, नेतुम्, क्रेतुम्
३. भवितुम् अर्हति (सः अध्यापकः भवितुम् अर्हति।)

सम्भाषणस्थितयः
१. कुत्र गच्छति? निर्धनेभ्यः भोजनं दातुम् गच्छामि। भवान् अपि आगच्छतु। कार्यं कृत्वा आगच्छामि।
२. ह्यस्तनं मेलनं कथम् आसीत्?
३. आपणं किमर्थं गच्छति? वस्त्राणि क्रेतुम्। तिष्ठतु। अहं भोजनं खादित्वा भवत्या सह आगमिष्यामि।
४. वेतनवृधिः ददातु? किमर्थम्। भवान् तु गतमासे कार्यं कर्तुम न शक्तवान्। आगामि प्रकल्पः करोतु। अस्तु कृत्वा पुनः पृच्छामि।
५. अतिथिः आगच्छति। भवान् किं खादितुम् इच्छति। न खादित्वा आगतम्। अस्तु, चायपेयं पातुम् इच्छति वा? न तदपि पीत्वा आगच्छामि।

शनिवार, 17 नवंबर 2018

शिक्षकछात्राणां समागमः-२

अद्यतनः संस्कृतशिक्षकछात्राणां समागमो यथारीत्या प्राचालीत्। आहत्य पञ्चदशजना आगमन्। सर्वे स्वादुखाद्यान्यघसन्। शिक्षकाणाञ्छात्राणाञ्च परस्परमनौपचारिकमेलनञ्जातम्। एतदस्य नगरस्य संस्कृतवातारणस्य हिताय। एतादृशेभ्यो मेलनेभ्यो नूतनसंस्कृतकार्यकर्तारो भूयासुः।

शिक्षकछात्राणां समागमः

अद्य संस्कृतशिक्षकछात्राणां समागमो भविष्यति। प्रथमवेलायाङ्केवलं शिक्षका वर्त्स्यन्ते। वर्गाः कथं प्रचलन्ति, आगामिवर्षे क्रियमाणानि कार्याणि - एतेऽंशाश्चर्चयिष्यन्ते। द्वितीयवेलायाञ्छात्रा आगच्छेयुः। तैः सह भोजनं सम्भाषणञ्च प्रवर्त्स्येते।

शुक्रवार, 16 नवंबर 2018

यानगृहकुट्टिमम्

नवमासेभ्यः पूर्वं यानगृहस्य कुट्टिमं रसायनेनावेष्टितम्। रसायनावरणेन भूमिर्यानाभ्यां तैलादिभिः पीता न भूयात्। तस्य रञ्जनमपि कारितम्। आभ्याङ्कुट्टिमं भव्यं दृश्यते। ऐषमो नितरां निदाघो बभूव। तेन कुट्टिमे रसायनो द्रवीबभूव। यानचक्राणां मुद्राः कुट्टिमेऽदृश्यन्त। द्वाभ्याँय्यानाभ्यामष्ट मुद्रा दृरीदृश्यन्ते। यः कर्मकरा रसायनावरणमकरोत् स आवाभ्यां सूचितः। अहङ्कुट्टिमं परिष्करिष्यामीति तेनोक्तम्। परिष्करणाय समयो निर्धारितः। अतितराङ्घर्मकारणात् कुट्टिमं परिष्कर्तुन्न शक्यते यतो रसायनः पुनर्द्रवीभविष्यतीति निर्धारितसमयात् पूर्वस्मिन् दिने तेनोक्तम्। अस्तु - निदाघकालगमनात् प्राक् कारयिष्याव इत्यावाभ्यामुत्तरितम्। ओक्टोबरमासेऽऽवां तं पुनराहूतवन्तौ। इदानीं तु प्रतिदिनं वर्षा पततीत्यता रसायनेन पुनारावरणं सुकरं नास्ति यतोऽऽर्द्ररसायनो यथावन्न परिशुष्येत्। अस्तु - अन्यस्मिन् दिने कारयावः। गतसप्ताहे तं पुनराहूतवन्तौ। इदानीं तु बहुशैत्यमस्ति। रसायनं सुनिबद्धनाय न्यूनातिन्यूनमातपस्तरः पञ्चपञ्चाशद्डिगरीपरिमिता भवेदिति स साम्प्रतं विवदति। स कुट्टिमं परिष्कर्तुन्नेच्छतीति प्रतिभाति। आगामिमङ्गलवासरे करिष्यामीति स इदानीं वदति। द्रक्ष्यावो यदि स कुट्टिमङ्करोति न वा।

गुरुवार, 15 नवंबर 2018

मैलत्रयँय्यावत्

गतकतिपयेषु दिनेषु समधिकशैत्यमासीत्। अद्य तथा नास्ति। अतो मध्याह्नभोजनात्परं मैलत्रयँय्यावदाटिषम्। अस्मात् सांयकाले गृहङ्गत्वा चलनयन्त्रे न चलनीयं मया। कञ्चनान्यं व्यायामङ्करिष्ये।

आत्मजो गन्ता

आगामिसप्ताहे पुत्रस्य विद्यालयावकाशो भविता। स तस्य मातामह्या गृहङ्गन्ता। शनिवासरादारभ्यो गुरुवासरपर्यन्तम्। एतावत्पर्यन्तमावां तेन विना एतावते कालाय कदापि नावर्तावहि। ऐदम्प्राथम्येनैवं भविता। तेन सह तस्य संस्कृतपुस्तकानि गमयामि। तत्र तेनाभ्यासः करणीय इत्यहं तमबोधयत्। तस्य मातामहमावाभ्यामुक्तं तेन सह चतुरङ्गंक्रीडितव्यमिति। अन्यथा स सर्वथा दूरदर्शनं प्रत्यक्षमुपविश्य कालक्षेपङ्कर्ता।

मंगलवार, 13 नवंबर 2018

लेखनाभ्यासः किञ्चिद्धहीयते

तनयः प्रतिदिनं देवनागरीलेखनाभ्यासङ्करोतीति तु हर्षदायी प्रसङ्गः। परन्तु तस्य गतिः किञ्चिन्नयूना जाता। प्रतिदिनं स केवलं तिस्रः पङ्कतीर्लिखति। अनेन प्रगत्यर्घेण सर्वानक्षराँल्लेखनाय वर्षान्तपर्यन्तं तेनावश्यकम्। तथापि स प्रतिदिनमभ्यासङ्करोतीति महत्वपूर्णम्। किञ्च समधिकाभ्यासे कुर्वाणे तस्य रुचिः क्षीणा भवेदेतस्माद्भयात्तमाधिक्येन न नुदामि।

रविवार, 11 नवंबर 2018

पुनश्चतुरङ्गम्

ह्योऽहं पुत्रश्च पुनश्चतुरङ्गमक्रीडाव। क्रीडायाः पूर्वं सोऽवदद्यन्मन्त्रिणि हन्यमाने स न रुद्यात्। अहं तस्मात् प्रतिश्रुतिमयाचे। स तामददत्। आवां द्वे क्रीडेऽक्रीडाव। उभयोरपि तस्य मन्त्रिणो न मृतः। तावदेव न, अपि चाहमुभयोः क्रीडयोस्तेन पराजितः। स तु प्रहृष्टं प्लवङ्गम इवाचोकूर्द्यत। आगामिसप्ताहान्ते स तस्य मातामह्या गृहङ्गन्ता। चतुरङ्गङ्क्रेतव्यमित्यावां तौ सूचयिष्यावः। तत्रापि यदि स मातामहेन सह चतुरङ्गङ्क्रीडेत्तर्ह्युत्तमं भवेत्।

नूतनवर्गः-११

अद्य नूतनवर्गस्यैकादशः प्रकरणोऽभूत्। त्रयोदशजनाः परीक्षामदुः। घण्टा यावत् सम्भाषणाभ्यासमकृष्महि। ऐषमश्चत्वारो वर्गा अवशिष्टा इति मन्ये। यद्येतत्सत्यं तर्हि वत्सरावसानं प्रागेव पुस्तकमुद्यापितं भवेदिति ममाभिप्रायः। तर्हि नूतनवर्षादारभ्य नूतनपुस्तकं स्वीकृत्याध्ययनङ्कर्तास्महे।

शनिवार, 10 नवंबर 2018

क्यालिफोर्निया जाज्वल्यते

सम्प्रति क्यालिफोर्नियाराज्यञ्चण्डाग्निना दूयते। विशालभूखण्डा जाज्वल्यन्ते - नगराण्यरण्यानि च। जना दूयमानेभ्यो वसतिभ्यः पलायनरताः परं सर्वत्र प्रचण्डाग्निर्वतते। जनानाङ्गृहाणि भस्मसाज्जातानि। एतादृशं प्रलयं दृष्ट्वा मनश्चेखिद्यते। प्रतिवर्षङ्क्यालिफोर्नियाराज्यङ्काचनेतिहस्तानतरितं भवति।

वाद्ययन्त्राभ्यासः-३

वेगेन सन्तन्त्राणि परस्परं विनिमयनायाङ्गुलीस्तन्तुभ्यो दूरे न नयनीयाः। किञ्च विभिन्नेषु सन्तन्त्रेषु कासाञ्चिदङ्गुलीनां व्यवस्था समाना। अतः प्रथमसन्तन्त्राद्द्वितीयसन्तन्त्रङ्गच्छत् सति, अङ्गुलीनामाकारो न्यूनतया परिवर्तनीयः। अनयोः सन्तन्त्रपरिवर्तनगतिर्वर्धेत।

शुक्रवार, 9 नवंबर 2018

मिष्टान्नानि

दीपावलीपर्वनिमित्तेन मिष्टान्नान्याधिक्येनाखादम्। अहञ्जाने शर्करातिहानिकारिणी। अतो दीपावलीपर्वे गृहाय तु मोदकानाङ्केवलमेकं लघुपिटकमक्रीतम्। परं प्रतिवेशिभिर्मिष्टान्नानि दत्तानि, कार्यालयेऽपि मिष्टान्नान्यासन्। न्यूनतया खादनीयमिति प्रयत्नमहमकरवम्। परन्त्वाहत्य बहूनि मिष्टान्नान्यखादम्। इदानीं सर्वाणि मिष्टान्नानि गतानि। आगामिदिनेषु पथ्यभोजनमेव खादिष्यामि। कनिष्ठपक्षमहं हेलोईनपर्वयेकमात्रो मधुजः खादितवान्। दीपावलीपर्वे तथैव किमर्थमहन्नाकरवम्? भारतीयमिष्टान्नेषु घृतमस्ति। तन्मह्यं पाचनानुकूलम्। अतोऽहं मिष्टान्नानि खादितवान्।

संस्कृतभाषिप्रतिवेशिनौ

अद्य नूतनप्रतिवेशिनो गृहप्रवेशसमारोहेऽगाम्। उपायने मिष्टान्नयुतं भाजनमनैषम्। अद्य प्रातःकाले बहुशैत्यमभूत्तथापि पादाभ्यामेवागाम्। नूतनप्रतिवेशिनौ दम्पती। तयोरपत्यानि न सन्ति। तावन्यस्माद्राज्यादागतौ। मम सामन्ते गृहमक्रीणिताम्। उभयोः संस्कृतेऽऽसक्तिरस्ति। तौ परस्परं संस्कृतेन वदतः। एषोत्तमा वार्ता।

वाद्ययन्त्राभ्यासः-२

निमेषाभ्यान्तरे षष्टिवारं सन्तन्त्राणि परस्परं विनिमातव्यानीती गुरुर्वदति। षष्टिवारन्न कर्तुं शक्यते चेन्न्यूनातिन्यूनञ्चत्वारिंशद्वारं तु करणीयमेवाग्रिमं स्तरङ्गमनात् प्राक्। साम्प्रतं तु केवलं त्रिंशद्वारं सन्तन्त्राणां विनिमयङ्कर्तुं शक्नोमि। विनिमयगतिवर्धनाय वाद्ययन्त्रस्य तन्तुषु सर्वा अङ्गुल्यः युगपत्स्थापनीयाः। तस्य कृतेऽधिकोऽभ्यासः करणीयो यतः साम्प्रतमहमेकैकशोऽङ्गुलीः स्थापयामि।

मंगलवार, 6 नवंबर 2018

वाद्ययन्त्राभ्यासः-१

वाद्ययन्त्राभ्यासारम्भात् केवलं त्रिचतुरा दिना अतीताः। प्रगतिः सन्तोषकारिणी। त्रिचतुरेषु दिनेष्वेवाहम् ‘ए’, ‘ई’, ‘डी’ सन्तन्त्राणि वेगेन वादयितुं शक्नोमि। अपि च तेषु परस्परं परिवर्तनङ्कर्तुं शक्नोमि। गतवर्षस्याभ्यासो विफलो नाभूदिति भासते। अस्मिन् सप्ताहेऽप्येतेषां सन्तन्त्राणामभ्यासङ्कुर्यामिति चिन्तयामि यत इतोऽप्यधिकवेगेन परिवर्तनकरणमावश्यकम्।

गात्रस्याततिशक्तिः

केवलं सप्ताहँय्यावद्वाद्ययन्त्रवादनस्याभ्यासङ्कुर्वाणयेवाङ्गुलीषु वेदना गतप्राया। केषुचिद्गतदिनेष्वहमाधिक्येन मांसमद्मि। तस्माज्जानुवेदना गता, गुल्फोऽपि स्वस्थोऽभूत्। पूर्वमहङ्केवलं सार्धद्विमीलपरिमितमेव चलितुमशक्नवम्। तस्मादाधिक्येन चलनेन जानुगुल्फयोर्वेदनामन्वभवम्। ह्योऽहं दिने मीलद्वयँय्यावदटम्। प्रदोषञ्चलनयन्त्रे मीलचतुष्टयँय्यावद्दशडिगरी प्रतिकूलमचलम्। तथापि वेदना नानुभूता। मनुष्यस्य गात्रस्याततिशक्तिं दृष्ट्वा विस्मितोऽहम्।

रविवार, 4 नवंबर 2018

वचनेस्थितः पुत्रः

यतः कश्चन कुचेष्टालुर्बालको मम पुत्रं संस्कृतवर्गे पीडयत्यतोऽहं मम पुत्रं बोधितवान् यद्यावच्छीघ्रं तस्य वर्गं समापयेत सत्वरं मम वर्गस्य प्रकोष्ठे तेनागन्तव्यम्। यद्यपि स कुचेष्टालुर्बालकोऽद्याविद्यमानोऽभूत्तथापि मम पुत्रो मदाज्ञायाः पालनङ्कुर्वन् मम प्रकोष्ठेऽऽगमत्। वचनेस्थितः पुत्रः सः।

अभ्यासञ्चिकीर्षामि परन्तु...

वाद्ययन्त्रवादनस्याभ्यासञ्चिकीर्षामि परन्तु ममाङ्गुल्यो दोदूयन्ते। एकस्मिन् दिने केवलं १५-२० निमेषेभ्योऽभ्यासङ्कर्तुं शक्नोमि। वाद्ययन्त्रस्य धातुतन्तवोऽङ्गुलीषु वेदनाञ्जनयन्ति। यदि वेदनामनवेक्ष्याभ्यासः क्रियेत तर्ह्यङ्गुलीषु गण्डा जायेत। तदानीं बहुभ्यो दिनेभ्योऽभ्यासः कर्तुन्न शक्यते। अतः ससंरम्भमभ्यासो न करणीयः।

गर्विष्ठोऽहम्

मम पुत्रो हृत्पूर्वकेण संस्कृताध्ययनङ्करोति। सम्प्रति स देवनागर्याः सर्वाण्यक्षराणि पठितुं शक्नोति। सरलाः शब्दा अपि पठितुं शक्नोति। संस्कृतेन एकत आरभ्यो दश पर्यन्तं सङ्ख्यापि गणयितुं शक्नोति। तस्य दीक्षया कर्मठत्वेन च गर्विष्ठोऽहम्।

कुचेष्टालुर्बालकः

संस्कृतवर्गे कश्चन कुचेष्टालुर्बालकः। स मम पुत्रं पीडयति। तस्य स्यूतस्य तन्तवस्तनोति। बाहुभ्यां तेन सह कर्षाकर्षि करोति। मम पुत्रस्तेन सह न विवदिषति। तथापि स तमनुसरति। गतवर्गे स तस्य स्यूते जलकूपीमधरोत्तरञ्चकार। जलं सुस्राव। पुस्तकानि क्लिन्नानि बभूवुः। सुदैवात् स अद्य नागमिष्यति। यदि स अग्रेऽपि तथा करोति तस्य मात्रा सह संवदिष्यामि।

नूतनासन्दः

बहुशोऽहङ्गृहे सङ्गणके कार्यङ्करोमि। सङ्गणकं पुरतोऽष्टघण्टा यावदुपविशामि। अतः समीचीन आसन्द अत्यावश्यकः। पूर्वतनासन्दः समीचीन आसीत् परं स आसन्दः शीर्णो जातः। अतः नूतनासन्दमक्रीणि। ह्यस्तमासन्दं भागशः समवेतं मया। अयमासन्दो मह्यं रोचते। अस्मिन् सुस्थोऽहम्।

शनिवार, 3 नवंबर 2018

नूतनवर्गः-१०

श्वस्तने वर्गे पाठनीया अंशाः -

सम्बोधनरूपाणि - मित्र, पुत्र, राम, लते, नलिनि, भगिनि, अम्ब, भवन्, भवति
चतुर्थी विभक्तिः - बालकाय, बालिकायै, पुत्र्यै, बालकेभ्यः, बालिकेभ्यः, पुत्रीभ्यः

सम्भाषणविषयाः -
विमानपत्तनं गत्वातिथिः स्वीकरणीयः
अद्य गृहे भोजनङ्करणीयमुतोपाहारगृहे - इति विवादः
पुत्री दूरदर्शनं दिदृक्षति - सा बहिर्नेतव्या
श्वः अवकाशः - माता सङ्ग्राहलयङ्गन्तुमिच्छति, पिता क्रिकेटक्रीडा द्रष्टुमिच्छति
बसस्थानकम् - डौनटौनं किं बसयानं गच्छति

वाद्ययन्त्रं पुनः

वाद्ययन्त्रवादनाभ्यासं पुनरारब्धवान्। गतवर्षे प्रयत्नङ्कृत्वाभ्यासमत्यजम्। सामान्यतोऽहन्न तित्यक्षुः। परं वाद्ययन्त्रं सुमहत्कार्यमपेक्षते। गतवर्षे बहुभ्यो दिनेभ्यः प्रतिदिनमभ्यासङ्कृतवान् परं प्रगतिर्न प्राप्ता। अस्मिन् वारमहं वाद्ययन्त्रं मम प्रकोष्ठयेव स्थापितवान्। तस्मादधिकतरमभ्यासङ्करिष्यामीत्यपेक्षा। आश्चर्यं नामाहङ्गतवर्षात्सर्वं स्मरामि। किमपि न विस्मृतवान्। गतवर्षस्याभ्यासो धूलीसञ्जातो नाभवदिति ज्ञात्वा मोदे। अस्मिन्नवसरे वादनन्न त्याजयामीति ममाशा। सप्रत्याशमभ्यासङ्करोमि। वादने नैपुण्यं साध्यासम्!

गुरुवार, 1 नवंबर 2018

शर्कराया वशंवदाः

ह्यो हेलोईनपर्व आसीत्। सर्वाण्यपत्यानि मधुजाः सञ्चने व्यस्ता आसन्। सर्वा मधुजा अतिमात्रं शर्करायुताः। शर्करातिहानिकारकः पदार्थः। वयं प्रौढा अपत्येभ्यः शर्करायुता मधुजा दत्वा घोरप्रमादङ्कुर्मः। अपत्यानि शर्कराया वशंवदाः कारयामो वयम्। तेषां दन्ताः शीर्यन्ते। अपत्यानाङ्कृतेऽस्माकं दायित्वमस्ति। तेभ्यः शर्करायुतानि खाद्यानि न्यूनतया देयानि।

रविवार, 28 अक्तूबर 2018

प्रदूषितवायुः

दिल्लीनगरस्य वायुरतितमां दूषित इत्यद्यतन्यां वार्तायामश्रौषम्। दूषितवायुना बहवा रोगा जायन्ते। फुफ्फुसाः शीर्यन्ते। दिल्ल्यां वासः क्लेशाय। यद्यहं दिल्ल्यामवत्स्यं तर्हि तं दूषितनगरं त्यक्त्वान्यत्रागमिष्यम्।

कुष्माण्डः

हेलोईनपर्व आगच्छन्नस्ति। अद्य सुतस्तस्य माता च कुष्माण्डमतक्षिष्टाम्।

चित्रग्रहणम्

अस्माकं सामन्तस्य मासिकी पत्रिकास्ति। प्रतिमासं तस्यां सामन्तस्य वार्ताः प्रकाश्यन्ते। अस्माकं प्रतिवेशिनी तस्यै पत्रिकायै लेखा लिखति। अस्मिन् मासे सा मम भार्याया विषये लेखँल्लिखन्नस्ति। पत्रिकायाः सम्पादिकास्माँश्चित्रग्रहणार्थमाहूतवती। मध्याह्ने वयमुद्याने ताममेलिष्म। सास्माकं बहूनि चित्राण्यग्रहीत्। लेखेन साकञ्चित्राणि प्रकाशयिष्यन्तयिति तयोक्तम्।

पूर्वतने दूरवाण्यौ

ह्यः पूर्वतनयोः दूरवाण्यो नैजदत्तांशं मार्जितवान् । चिरकालाद्मिमार्जिषुरहम्। भार्याया दूरवाणी तु प्रायो वर्षयावत् निष्प्रयोजका। मम मासप्रायः। द्राक् ते पुनश्चक्रीकरणार्थं दातव्ये।

शनिवार, 27 अक्तूबर 2018

नूतनवर्गः-९

श्वस्तने वर्गे पाठनीया अंशाः -

क्रियापदानि सर्वेषु कालेषु रूपाणि (बहुवचनेऽपि)

पठति पठितवान् पठिष्यति      (पुस्तकम्)
ददाति दत्तवान् दास्यति      (पुस्तकम्)
शृणोति श्रुतवान् श्रोष्यति      (वार्ता)
भवति भूतवान् / अभवत् भविष्यति      (वार्ता)
खादति खादितवान् खादिष्यति     (भोजनम्)
अस्ति आसीत् भविष्यति      (भोजनम्)
पचति पक्तवान् पक्ष्यति      (भोजनम्)
पिबति पीतवान् पास्यति      (क्षीरम्)
करोति कृतवान् करिष्यति      (गृहकार्यम्)
शक्नोति शक्तवान् शक्ष्यति      (गृहकार्यम्)
गच्छति गतवान् गमिष्यति      (चलचित्रमन्दिरम्)
पृच्छति पृष्टवान् प्रक्ष्यति      (चलचित्रमन्दिरम्)
पश्यति दृष्टवान् द्रक्ष्यति     (चलचित्रमन्दिरम्)
वदति उक्तवान् वदिष्यति      (परीक्षा)
लिखति लिखितवान् लेखिष्यति     (परीक्षा)
नयति नीतवान् नेष्यति     (कारयानम्)

स्थितयः
१. भवते पुस्तकं दत्तवती। पठितवती किम्? कथम् आसीत्?
२. वार्ता श्रुतवती किम्? दूषितं जलम्।
३. मित्रं भारतात् आगतवान्। तत्र वातावरणं कथम्? अत्र कथं?
४. मम कार्यालयस्य सहकर्मकराः आगमिष्यन्ति। भोजने किं पक्ष्यति?
५. चलचित्र मन्दिरम् गन्तव्यम्? मित्राणि पृष्टव्यम्। किं चलचित्रम् द्रष्टव्यम्?
६. परीक्षाया फलितांशः सम्यक् नास्ति।
७. कारयानम् परिष्करणम्।

शनिवार, 20 अक्तूबर 2018

नूतनवर्गः-८

श्वस्तने वर्गे पाठनीया अंशाः -

बहुवचनस्य पुनःस्मरणम्।
पुत्राः, लताः, छात्राः, नद्यः, मीनाः, भवन्तः, भवत्यः, फलानि, ते, ताः, तानि

द्वितीयाविभक्तिः
यः क्रिया करोति सः कर्ता। कर्ता प्रथमाविभक्तौ वर्तते।
यः क्रियायाः फलं प्राप्नोति सः कर्म।

पुत्रः वदति।
पिता पुत्रं वदति।

नदी वहति।
मानवः नदीं दूषयति।

सीता पठति।
माता सीतां पाठयति।

भवान् पठति।
अहं भवन्तं पाठयामि।

भवती पठति।
अहं भवतीं पाठयामि।

तत्र वनम् अस्ति।
रामः वनम् गच्छति।

फलं पतति।
बालकः फलं खादति।

विद्यालयः नगरे अस्ति।
सा विद्यालयं गच्छति।

सः तं तर्जयति।
सः तां तर्जयति।

भवान् कं पाठयति?
अहं बालकं पाठयामि।

भवान् कां पाठयति?
अहं बालिकां पाठयामि।

भवती किं खादति?
अहं तत् खादामि।

सम्भाषणाय स्थितयः -
१. अद्य सांयकाले गृहे भोजनं करणीयमुत भोजनालये गत्वा भोजनं करणीयम्?
२. जन्मदिनस्य निमन्त्रणम्।
३. अद्याहङ्किङ्कृतवान्?

सोमवार, 15 अक्तूबर 2018

मन्त्रिणो मोहः

अहं पुत्रेण सह नैमित्तिकेन चतुरङ्गङ्क्रीडामि। पूर्वं मयावेदितँय्यन्मन्त्रिणि हन्यमाने पुत्रश्चाक्रन्द्यते। बहुकृत्वः क्रीडित्वापि स मन्त्रिणो मोहन्न परित्यजति। तं मोहं निवारणाय बहुवारँय्यासु क्रीडासु तस्य मन्त्रिणो मया मारितस्तास्वहन्तु कामतस्तञ्जापितवान्। मन्त्रिणि मृतेऽपि जेतुं शक्यतयिति पाठं तं पाठनार्थम्। परन्तु स मन्त्रिणो मोहन्न वर्जयति। तस्य जिगीषा सुमहती। यदि स एष पाठन्नावगच्छति जीवने पौनःपुन्येनाशाभङ्गः प्राप्येत तेन। जीवने सर्वथा जेतुन्न शक्यते। कादाचित्कतया पराभवोऽपि सहनीयः। शीघ्रं सोऽयमवगच्छेदाधिक्येन स जीवने सुखी भविष्यति।

रविवार, 14 अक्तूबर 2018

ऊर्जांशो मासञ्च

अहं पूर्वमुक्तवान् यद्भोजनयूर्जांशो न्यूनीकरणीयः। अहं शाकाहारी नास्मि तथापि मासमाधिक्येन न भुनज्मि। सामान्यतः मासे द्वित्रवारं मांसं भुनज्मि। प्रतिदिनं व्यायामङ्करोमि। तस्मात् पर्याप्तपोषणमावश्यकम्। गतकतिपयेभ्यो दिनेभ्योऽहं प्रतिदिनं मांसमद्मि। ऊर्जांशमपि किञ्चिदाधिक्येन खादामि। अस्य परिणामो मां विस्माययति। अस्माद्गात्रवेदना न्यूना जाता। रात्रौ निद्रापि समीचीनतराभूत्। दीर्घावधिं यावच्छये। जठरे पाचनमपि समीचीनतरमभूत्। इतिवत् खादिष्यामि।

शनिवार, 13 अक्तूबर 2018

नूतनवर्गः-७

श्वस्तने वर्गे पाठनीया अंशाः -

सप्तमीविभक्तेः पुनःस्मरणम्।
अस्ति भवति धातुरूपे। भवती भवति एतयोः शब्दयोः भेदः।
कदा, अद्य, ह्यः, श्वः, परश्वः, प्रपरश्वः, प्रपरह्यः
द्वितीयाविभक्तिः - अहं भवन्तं / भवतीं / तत् पाठयामि।
बालः विद्यालयं गच्छति। बालिका कन्दुकं क्षिपति। भूतकालः।
समयो भवेच्चेद्भविष्यत्कालः।

पुण्यकोटि

यदि तव संस्कृतजगति रुचिः स्यात् त्वन्नूनञ्जानीयाः ‘पुण्यकोटि’ इत्याख्यया किञ्चनानुप्राणितचलनचित्रं रच्यमानमस्ति। एषा निस्सन्देहेनाह्लादका वार्ता। परन्त्वस्य चलनचित्रस्य विषयो गौरनेनाशाभङ्गः प्राप्तो मया। गोभ्यो मम कापि द्वेषभावना नास्ति। परं संस्कृतप्रचारायोत्तमावसरमवकृत इति ममाभिप्रायः। संस्कृतप्राचाराय ये विषया युवकयुवतीभ्या रोचन्ते तानधिकृत्य चलनचित्राणि निर्माणीयानि। अद्यतनेभ्यो युवकेभ्यो गौरुत पौराणिककथा रोचते वा? गवा कथं युवका आकृश्येरन्? एतादृशानि कर्माणि कृत्वा संस्कृतज्ञाः प्रलपन्ति यदद्यतना बालबालिकाः संस्कृते रुचिन्न दर्शयन्ति।

अभिरक्षायोजनानां शुल्कमधिकायते

साम्प्रतिककाले नानाविधा अभिरक्षायोजना अनिवार्याः - यानाभिरक्षायोजना, जीवनाभिरक्षायोजना, गृहाभिरक्षायोजना - न्यूनातिन्यूनमेताः परिपालनीयाः। यदाकदापि एता नवीकरणाय शुल्कं देयं तच्छुल्कं सर्वथाधिकायते। प्रतिवारमुन्नमितस्य शुल्कस्य दानेन मम मनो दूयते।

पर्यवेक्षको गतः

अस्य सप्ताहस्य गुरुवासरादारभ्यागामिसप्ताहस्य शुक्रवासरं पर्यन्तं कार्यालये मम पर्यवेक्षकमाखेटाय गतः। व्याधः स मृगयिष्यमाणेऽहङ्किञ्चित्सौकर्येण कार्यङ्करिष्यामि। सौविध्येनागामिसप्ताहं गमिष्यतीति तर्कयामि।

पुत्राय जलं व्यस्मरम्

प्रतिशुक्रवासरं पुत्रस्तस्य विद्यालयस्य भोजनालये भोजनमत्ति। परन्तु जलकूपी तु तेन नेतव्या। ह्योऽहं ताञ्जलकूपीं तेन सह गमयितुं व्यस्मरम्। स तस्याध्यापिकां बोधितवान् परमतिरिक्ता जालकूपी कक्ष्यायां नास्ति तयोक्तम्। अतः पुत्र आदिनं पिपासितस्तस्थौ। प्रतिदिनं तस्य माता तमानेतुमपराह्णे विद्यालयङ्गच्छति। सा सर्वथा तस्मै जलं नयति। तां मिलित्वा पुत्रः सर्वं तज्जलं पपौ। प्रदोषङ्कार्यालयादागत्य मया ज्ञातङ्कीदृशः प्रमादो मया कृतः। अनुशयोऽन्वभवम्। भविष्यत्काले पुनः एतादृशः प्रमादो मया न क्रियेतेति जानाम्यहम्।

शनिवार, 6 अक्तूबर 2018

नूतनवर्गः - ६

श्वस्तने वर्गे पाठनीया अंशाः -
प्रथमतः परीक्षायोजनीया। तदनन्तरङ्क्रियापदानि पाठनीयानि।

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

यदि समयोऽवशिष्यते सर्वनामानां बहुवचनं पाठनीयम्-
एते, एताः, एतानि, ते, ताः तानि

कूटसमस्या

गतसप्ताहे कार्यालये कयाचित्कूटसमस्यया सह युध्यमान आसमहम्। द्विसहस्रा नूतनाः क्रेतार आस्माकीनाज्जालपुटात्क्रेतुन्न शक्नुवन्तीति मामकेन परिवेक्षकेन मां सूचितम्। केनापि हेतुना क्रेतॄणाङ्क्रयणानुज्ञावधिः (‘बाइङ्ग्-सेशन्-टाइमौट्’) न्यूना जाता। केन कारणेन सोमवासरादारभ्य शुक्रवासरं पर्यन्तमहमन्विष्टवान्। अन्ततः शुक्रवासरे समस्यायाः समाधानं प्राप्तम्। मम परिवेक्षको मया प्रसन्नोऽभवत्। क्रेतारोऽपि प्रसन्ना अभवन्।

प्रतिवेशिनो जन्मदिवसोत्सवः

अद्य प्रतिवेशिनः पुत्रस्य जन्मदिवसोत्सवाय वयमगमाम। तयोः पुत्रस्त्रिवर्षीयोऽभूत्। उत्तम उत्सवः। प्रतिवेशिना नानापशव आहूताः। छागः, कुक्कुट्टाः, शशाः, कादम्बश्च विद्यमानाः। तान् स्पृशन्तो बालबालिका अमोदिषत। अतिथिभ्य उत्तमभोजनमपि परिवेषितम्।

तनयस्य संस्कृताध्ययनम्

गतेभ्यस्त्रिभ्यः सप्ताहेभ्यः पुत्रः संस्कृतवर्गाय गच्छन्नस्ति। वर्गाय गमनं पठनञ्च तस्मै रोचते। प्रतिरात्रावपि स संस्कृतं पठति। देवनागर्या लेखनाभ्यासङ्करोति। इदानीं पर्यन्तं सर्वे स्वराः केचन व्यञ्जनाश्च तेन पठिताः। अस्मान्मुदितोऽहम्। भाविनि काले तस्यासक्तिरनुवर्तिष्यतयित्याशासे।

रविवार, 30 सितंबर 2018

नूतनवर्गः-५

अद्यतने वर्गे पाठनीया अंशाः -

भवान्, भवती
कः का किम्
कस्य, कस्याः
अत्र, कुत्र, तत्र, सर्वत्र, अन्यत्र
अस्ति नास्ति

क्रियापदानि (लट्, लोट्)
गच्छति, वदति, पचति, खादति, पिबति, चलति, धावति, प्रक्षालयति, हरति, वसति
करोमि, वदामि, पठामि, उपविशामि, उत्तिष्ठामि

उपविशतु, पठतु, गच्छतु, आगच्छतु, करोतु
कुर्वन्तु, पठन्तु, गच्छन्तु

शनिवार, 29 सितंबर 2018

पामरयोर्नृशंसता दुष्कर्म च

चिरकालादहं स्वदेशात्प्रोषितः। स्वदेशाद्घोरवार्ता प्राप्ता। काभ्याञ्चित्पामराभ्यां प्रतिवेशिन्यौ निर्घृणं मारिते। माता पुत्री च। मातुः कन्धरा कर्तिता। विकलाङ्गिन्याः पुत्र्याः शिरो भग्नम्। असौ नृशंसता हन्तारौ धनस्य कृते न चक्राते। तौ गृहाद्धन्न निन्यतुः। कश्चनान्य हेतुः। को हेतुः कोऽपि न जानाति। नवत्यधिकनवशताधिकसहस्रवर्षादारभ्य ते मम प्रतिवेशिन्यावास्ताम्। तत्काले तु तयोर्गेहेऽन्ये सदस्या अप्यासन् - पुत्रौ पतिश्च। कतिपयवर्षेभ्यः पूर्वं पतिर्मृतः। सापि विचित्रा कथा। पतिर्मृत उत मारित इति विचिकित्सा। अद्यत्वे पुत्रावन्ययोर्नगरयोर्वसतः। माता पुत्री च गेहयेकले वसतः स्म। अतिदुःखकरिणी वार्तेयम्। मम हृदयं रोरुदीति।

नूतना दूरवाणी

अद्य नूतना दूरवाण्यक्रेषि। पूर्वतन्या दूरवाण्याः फलकं विकलञ्जातम्। बहुभ्यो दिनेभ्यः कथञ्चित्तस्य प्रयोगङ्कृतवान्। परङ्कृच्छ्रेणैव तस्योपयोगङ्कर्तुमशक्नवम्। अतो नूतनदूरवाण्या आवश्यकतासीत्। सप्ताष्टशतशा रुप्यकाणि नाविव्ययिषम्। अतः सार्धद्विशतानि रुप्यकाणि व्ययित्वा जङ्गमदूरवाणी क्रीतवान्। मां तु सा सम्यक्प्रतिभाति। किमर्थञ्जनाः सप्ताष्टशतशा रुप्यकाणि व्ययन्ति न जाने।

रविवार, 23 सितंबर 2018

सुधर्मा

सुधर्मा नाम्ना वार्तापत्रमन्तर्जाले बहुवर्षेभ्यः प्रकाश्यते। अहं तत् प्रतिदिनं पठामि स्म। परं वर्षप्रायं पूर्वं तस्य वार्तापत्रस्य मुद्रणगुणवत्ता हीना जाता। पूर्वं ‘पी-डी-एफ्’ माध्यमेन वार्तापत्रं प्रकाश्यते स्म। अक्षराणि स्फुटानि भवन्ति स्म। आवश्यक्तास्ति चेदक्षराकारो वर्धीकर्तुमपि शक्यते स्म। अद्यत्वे प्रकाशकेन ‘पी-डी-एफ्’ परित्यज्य ‘जे-पेग’ चित्रेण माध्यमेनावरगुणवत्तायुतं तद्वार्तापत्रं प्रकाशमानम्। मुद्रितान्यक्षराण्स्फुटानि। केन कारणेनैतत्परिवर्तनङ्कृतं प्रकाशकेन न ज्ञातं मया। अवरमुद्रणवशादिदानीं तद्वार्तापत्रं पठितुन्न पारयामि।

शनिवार, 22 सितंबर 2018

मुमूत्रिषा

मम मुमूत्रिषाया विषये यूयन्न पिपठिषथेति विभावयामि। परन्त्वन्यैर्मामकीना लेखाः पठितव्याः कदाहमिति विचिन्त्य लेखा लिखितवान्? यदि सा चिन्ता मां बाधते स्म तर्ह्येतादृश्याः कठिनभाषायाः प्रयोगन्न कुर्याम्। अद्यत्वे वातानुकूलपर्यावरणवशात् पिपासा न बाधते। तन्निमित्तं पर्याप्तजलन्न पीयते। पर्याप्तजलं पानीयमिति विद्वद्भिरुद्यते। अतोऽहञ्जलं पिबामि। कार्यालयेऽपि सङ्गणकस्य प्रत्यक्षं बहुभ्यो होराभ्यो नासिसिषाम्यतो भूयो भूयो गत्वा चायपेयञ्जलं वा पिबामि। तुषौषधं सेवनीयमिति वैद्येनादिष्टम्। तस्मायधिकजलमपेक्ष्यते। फलतः समधिका मुमूत्रिषा पीडयति। अपराह्णेऽधिकानि पानीयानि न पातव्यानि मयेति चेष्टे।

सुषुप्तिः

कतिपयरात्रिभ्यः सुषुप्तिः प्राप्ता। कासुचिद्रात्रिषु दीर्घनिद्रापि प्राप्ता। केन कारणेन? अहङ्किञ्चित्परिवर्तनङ्कृतवान्। दिनेऽधिकभोजनङ्खादामि। पर्याप्तोर्जांशेन (‘कार्बोहायड्रेट्स्’) प्रोभूजिनेन (‘प्रोटीन्’) समन्वितानि खाद्यानि खादामि। तुषौषधं (‘फायबर-सप्लीमेण्ट’) न्यूनतया गृह्णामि। तन्निमित्तं रात्रौ वातस्फीतता न्यूना जाता। अतो निशि तेन हेतुना न जागर्मि। पर्याप्तभोजनेन निशि वपुसि वेदना नानुभूयते। परन्त्वेका चिन्ता बाधते। यतोऽधिकं भोजनङ्खादाम्यतो मम भारो वर्धमानः। साशंसं पेशीनाङ्गुरुत्वं वर्धते न तु चर्मवसायाः। मयावधातव्यम्।

रविवार, 16 सितंबर 2018

पनसफलम्-२

पनसफलमखादिष्म। तस्य माधुर्यस्य कारणात् शाकमिव खादनं विलक्षणम्। मां स्वादुर्नाभासीत्।

पनसफलम्

अद्य मम गृहे भार्यया पनसफलं पच्यमानम्। बहुभ्यो वर्षेभ्यः पनसफलं मया न खादितम्। मद्बाल्यकाले माता तत्पचति स्म। भार्या तु पूर्वङ्कदापि पनसफलन्न पक्ववती। अन्तर्जालात्पाकविधिः प्राप्ता। पनसफलङ्कथं पर्यवसास्यतीति द्रष्टव्यम्।

लघुतन्त्रांशस्पर्धा

गतसप्ताहे कार्यालये लघुतन्त्रांशस्पर्धाभवत्। द्वयोर्दिनयोः कञ्चन नूतनतन्त्रांशं रचयित्वा सर्वेषां प्रत्यक्षं दर्शनीय इति नियम आसीत्। दिनद्वये कश्चन प्रकल्पः साधनीय इति तु मामत्योद्विग्नपूर्णकार्यमभात्। आरात्रि कार्यङ्कुर्यामिति मयोहितम्। अतोऽहं तस्यां स्पर्धायां भागन्नावहम्। स्पर्धायां समाप्तायामहं प्रतिस्पर्धिनः पृष्टवाँस्ते कियत्कार्यङ्कृतवन्तः। आरात्रि कार्यङ्कृतवन्त इति सर्वयुक्तवन्तः। अहमलसो न। परङ्कस्यैचिद्वाणिक्संस्थायायारात्रिकार्यकरणं मह्यन्न रोचते।

नूतनवर्गः-४

अद्य सम्भाषणशिबिरं प्रचलिष्यति। गतवर्गे सङ्ख्या पाठयितुन्नाशक्नवम्। अद्यैते विषयाः पाठयिष्यामि -

सङ्ख्या
समयः
सर्वनामानां बहुवचनम् - एते, एताः, ते, ताः, एतानि, तानि
लोटलकार - गच्छतु, उपविशतु, ददातु, करोतु, खादतु, पिबतु, नयतु, लिखतु

सम्भाषणमभ्यासमपि करिष्यामहे। सम्भाषणोपायाः -

१. दिनचर्या
२. परिचयः (अहङ्कः?, कतिवादनयुत्तिष्ठामि?, कुत्र कार्यङ्करोमि? मम कति पुत्राः पुत्र्यः सन्ति?)
३. ह्योऽहङ्किङ्कृतवान्?

शनिवार, 15 सितंबर 2018

अष्टाध्यायी सहजबोध - २

कतिपयदिनेभ्यः पूर्वम् ‘अष्टाध्यायी सहजबोध’ इति पुस्तकं प्राप्तम्। अद्वितीयपुस्तकमिदम्। हिन्दीभाषया पाणिनीयप्रक्रिया पाठ्यतेऽनेन पुस्तकेन। चतुरभागेषु विभक्तो ग्रन्थोऽयम्। चतुर्णां भागानां विषया इमे -

प्रथमभागः - सार्वधातुकतिङ्न्तकृदन्तप्रक्रिया
द्वितीयभागः - आर्धधातुकतिङ्न्तप्रक्रिया
तृतीयभागः - आर्धधातुककृदन्तप्रक्रिया
चतुर्थभागः - तद्धितप्रक्रिया

एतदतिरिच्येतोऽप्यप्रकाशिताश्चत्वारो भागाः। तयिमे -

पञ्चमभागः - स्त्रीसुबन्तप्रत्ययाः
षष्ठभागः - कारकसमासप्रकरणे
सप्तमभागः - स्वरप्रक्रिया
अष्टमभागः - अवशिष्टविषयाः

अप्रकाशितभागाः शीघ्रातिशीघ्रं प्रकाश्यासुः।

चलच्चित्रमन्दिरम्

अद्य पुत्रञ्चलच्चित्रमन्दिरमजीगमम्। एतावत्पर्यन्तं तेन चलच्चित्रमन्दिरे किमपि चलच्चित्रन्न दृष्टम्। विशालफलके चलच्चित्रं दृष्ट्वा सोऽमोदिष्ट। चलच्चित्रमुद्घाटनस्य विंशतिनिमेषेभ्यः परस्तात् पुत्रोऽवादीत्तस्यासन्द उत्तप्त इति। अहमासन्दमस्पृक्षम्। सत्यमोक्तं तेन। विस्मितोऽहम्। केन हेतुनासन्दः परितपतीति विचिकित्सा मन्मनस्युद्भूता। आवामसन्दौ व्यत्यकार्ष्व। तपने तस्मिन्नासन्दयुपविशन्नहमस्विदम्। अर्धघण्टा पश्चादासन्दस्य पार्श्वयेकं रक्तवर्णितँल्लघुविद्युद्दीपमद्राक्षम्। अपि नामासन्द एष विद्युदूष्णितः? तदनु तँल्लघुदीपङ्खर्व्यकार्षम्। प्रायः पञ्चदशनिमेषेभ्योऽनन्तरमासन्दस्य तापमानो न्यूनो जातः। ततः प्रभृत्यावामुभौ चलच्चित्रेऽरंस्वहि।

रविवार, 9 सितंबर 2018

वृष्टिरपप्तत्

ह्यो मयैष्यद्यच्छ्रीघ्रं वृष्टिर्भवेत्। अद्याप्रातर्वृष्टिः पतन्नस्ति। सर्वे पादपाः कुशश्च हरितायन्ते। ह्यः पर्यन्तन्तु ते पाण्डुवर्णिता आसन्। सामान्यतः पुत्रस्तस्य माता चापराह्णे लघुनिद्राङ्कुर्वाते परन्त्वद्य तौ जागरितौ। अद्य साँयकाले चायपेयेन पुरस्सरं समोसाखाद्यानि खादेमेति चिन्तयामि।

सुतः संस्कृतवर्गायागमत्

अद्य संस्कृतवर्गमभूत्। गमनात्प्रागहं पुत्रमप्राक्षँय्यत्स संस्कृवर्गाय जिगमिषति। आमिति सोऽवादीदिति महदाश्चर्यम्। अहन्तु सहर्षं तमनैषम्। गतावसरेऽप्यहं तं पृष्टवान् परं तदा स नाङ्गीकृतवान्। यदि स नियततया गच्छेत्संस्कृतं पठेच्च तन्महते सन्तोषाय।

नूतनवर्गः-३

अद्यतने वर्गे पुनस्मरणीयान्यंशान्येतानि
भवतः नाम किम्?
भवत्याः नाम किम्?
मम नाम रामः।
मम नाम रमा।
भवान् कुत्र कार्यं करोति?
भवती कुत्र कार्यं करोत?
अहं कखग कार्यालये कार्यं करोमि।
अहं कखग संस्थायां कार्यं करोमि।

एतान्यंशान्यद्य पाठनीयानि
सर्वनामानि -
सः रामः। सा रमा।
एषः रामः। एषा घटी।
एतत् पुस्तकम्। तत् फलकम्।
सः कः? सा का? तत् किम्?

भवतः पुत्रस्य नाम किम्?
भवत्याः पुत्रस्य नाम किम्?
कस्य लेखनी, कस्याः पुस्तकम्।
एतस्य लेखनी, एतस्याः पुस्तकम्।
एतत् रामस्य पुस्तकम्।
एतत् रमायाः पुस्तकम्।
नद्याः जलम्।
वृक्षस्य फलम्।
अर्जुनस्य रथः।
भारतदेशस्य राजधानी।
बालिकायाः वस्त्रम्।
महिलायाः शाटिका।

सङ्ख्या
एकम्, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, सप्त, अष्ट, नव, दश, एकादश, द्वादश, त्रयोदश, चतुर्दश, पञ्चदश, षोडश, सप्तदश, अष्टादश, नवदश, विंशतिः।

समयः
एकवादनम्, द्विवादनम्, सपादपञ्चवादनम्, सार्धपञ्चवादनम्, पादोनषड्वादनम्, पञ्चन्यूनदशवादनम्, पञ्चाधिकदशवादनम्।

अहं पञ्चवादने उत्तिष्ठामि।
अहं सार्धसप्तवादने कार्यालयं गच्छामि।

शनिवार, 8 सितंबर 2018

वृष्टिः पत्यात्

एषमो बृहन्निदाघः प्रवर्तमानः। कुशः शुष्कायते। पादपा आश्यानाः। नभसि श्याममेघा दृश्यन्ते परन्तु वृष्टिर्नायाति। गभस्तिमाली तडागेषु जलस्तरन्न्यूनीकरोति। अस्मिन् सप्ताहे वृष्टिरपेक्ष्यते। शीघ्रातिशीघ्रं वृष्टिः पत्यात्।

अलक्सान्डर

ह्यः ‘अलक्सान्डर’ नाम्ना चलच्चित्रमपश्यम्। यथा नाम्नेङ्गितमेतच्चलच्चित्रं पुरातनस्य यवनराज्ञोऽलक्षेन्द्रस्य विषयेऽस्ति। सार्धत्रिघण्टा यावच्चलद्दीर्घञ्चलच्चित्रमिदम्। दिनद्वये मया दृष्टम्। उत्तमञ्चलच्चित्रम्। यवनदेशादारभ्य भारतपर्यन्तमलक्षेन्द्रस्य तस्यानीकस्य च सङ्ग्रामो दर्शितः। प्रायो दशवर्षेभ्यः स तस्यानीकश्च योयुध्याञ्चक्राते। एतावद्भ्यो वर्षेभ्यो युद्ध्वा भारतमागतवति तस्यानीकः परिश्रान्तो बभूव। गङ्गापर्यन्तमागतवत्सु सैनिका न युयुत्सवः। तेषां युयुत्सा शीर्णा जाता। सैनिकास्तेषाङ्कुटुम्बानि द्रष्टुमभिलेषुः। तेषु प्रतिजिगमिषा ववृधे। अन्ततोऽलक्षेन्द्रोऽङ्गीचकार। अतो भारतं पराधीनमङ्कृत्वैव ते यवनदेशं प्रतिजग्मुः। यदि ते न प्रतिजग्मुर्भारतदेशस्य संस्कृतिरद्य कीदृशी स्यात्को जानीयात्?

मंगलवार, 4 सितंबर 2018

अष्टघण्टा यावन्निद्रा

गतरात्रावष्टघण्टा यावन्निद्रालब्धा। एतद्विरलम्। अद्य निद्राहीनः क्लान्तो नाहम्। गतरात्रौ केन हेतुना सम्पूर्णनिद्रा लब्धेति चिन्तयामि। ह्या रात्रावपि स्वप्ना मामजागरयन्। परन्तु प्रतिवारं पुनः स्वपितुमशक्नवम्। किं भिन्नम्? न जाने। गतरात्रौ मम मस्तिष्को वेगेन नाधावत्। ह्यो दिने चलनयन्त्रे मीलद्वयँय्यावदचलम्। अपि नाम तस्माच्छ्रान्तोऽभवम्। ह्यः प्रातराश ऊर्जांशेन परिपूर्ण आसीत्। अपि नाम तद्धेतोः? अष्टघण्टानिद्राकरणविधिरन्वेषणीयः।

सोमवार, 3 सितंबर 2018

लिप्तं श्वेतफलकम्

साँयकालेऽहं पुत्रञ्च श्वेतफलके चित्रविन्यासङ्कुर्वन्तावास्व। कतिपयदिनेभ्यः पूर्वञ्चतसृषु लेखनीषु द्वे शुष्के जाते। अतः केभ्यश्चिद्दिनेभ्यः पूर्वं तेऽधरोत्तरे स्थापितवानहम्। अद्य ताभ्यां विन्यासेऽद्राक्षं ते श्वेतफलके रेखास्त्यजन्त्यावास्ताम्। ता रेखा मार्जं मार्जमपि मार्ष्टुन्नशकम्। लेखनीभिः सह किञ्चित् परिमार्जनद्रव्यङ्क्रीतवानासम्। अद्य यावत्तस्योपयोगः कदापि न कृतम्। अद्य तद्द्रव्यं प्रयोजकं सिद्धम्। तदुपयुज्यावां (अहं भार्या च) श्वेतफलकमार्जिष्व। मरीमृज्यित्वा प्रायः सर्वा रेखा गताः। तथापि फलकङ्किञ्चित्कषायितञ्जातम्।

अलसं दिनम्

प्रातस्तराञ्चतुर्वादनयुत्थाय घण्टायावत्पर्यन्कयेव शयानोऽभूवम्। पञ्चवादने पर्यङ्कं त्यक्त्वा चायपेयमपाक्षमपाञ्च। तदनन्तरं दूरदर्शने काश्चिद्वार्ता अद्राक्षम्। सप्तवादने भार्या पुत्रश्चोदस्थाताम्। ततः प्रातराशमबभक्षाम। अनन्तरङ्घण्टायावच्चलनयन्त्रे मीलद्वयमभ्रमिषम्। परस्तात्स्नात्वा सङ्गणके कञ्चन समयँय्यापितवान् पुत्रेण सह चतुरङ्गमक्रीडिषम्। मध्याह्नभोजनङ्कृत्वा लघुनिद्रामकार्षम्। अनन्तरमुत्थाय चायपेयं पीत्वा वस्त्राणि प्राचिक्षलम्। तदन्वपराह्णतन्यो वार्ता अश्रौषम्। जानाम्यहमलसदिनं प्रतिभाति परं रात्रौ पर्याप्तनिद्राया अभावात्क्लान्तोऽभूवम्। अतः किमपि विशिष्टङ्कर्तुञ्चिकीर्षा नाभूत्। श्वस्तु कार्यालयङ्गन्तव्यम्।

चतुरङ्गेन पीड्यते

गतकतिपयदिनेभ्यो मम पुत्रश्चतुरङ्गन्न क्रीडति। चतुरङ्गक्रीडायां प्रवर्तमानं बृहच्चिन्तनं तं विरक्तोऽकारयत्। ह्यः कथञ्चित्स क्रीडितुं सन्नद्धः। ह्योऽहं तमजापयम्। यतः स ह्यो विजितवानतोऽद्य स पुनः क्रीडनार्थमन्वरुधत्। अहन्तु सहर्षमङ्ग्यकार्षम्। प्रथमक्रीडायामहमजैषम्। यदाकदाचिदपि स क्रीडायां पराभूतः स सर्वदा पुनः क्रीडितुमनुरुणद्धि। अद्यापि तेनैवमकृतम्। द्वितीयक्रीडा प्रवर्तमानासीत्। एतावत्पर्यन्तङ्कोऽपि न विजितप्राय आसीत्। सहसा स आसन्दं प्रक्षिप्योच्चैस्तराङ्क्रन्दनमारब्ध। चतुरङ्गस्य मूर्धन्यचिन्तनं तं पीडयति तस्मिञ्छिरोभ्रमणञ्जनयति चेति तेन हेतुर्दत्तः। अहन्तु विस्मितोऽभूवम्। सामान्यतः शिष्टबालकः स एवन्न व्यवहरति। विद्यालयस्य चतुरङ्गसमूहे तेन भागं वाहयामीति चिन्तयन्नासं परमिदानीन्तु तस्मिन् विचारे संशयमेघा डयमानाः परिलक्ष्यन्ते।

रविवार, 2 सितंबर 2018

अष्टाध्यायी सहजबोध

अद्य ‘अष्टाध्यायी सहजबोध’ इत्याख्यस्य ग्रन्थस्य क्रयणादेशमदाम्। इमङ्ग्रन्थङ्क्रेतुं दीर्घकालादहञ्चिन्तयन्नस्मि। अस्मिन्देशेऽयङ्ग्रन्थः कृछ्रलब्धः। अन्तर्जालेन क्रयणादेशमदाम्। केषुचिद्दिनेषु ग्रन्थ आगच्छेत्। चतुर्षु भागेषु विभक्तो महार्घो सुमहद्ग्रन्थोऽयम्। नवत्यधिकचतुश्शताधिकद्विसहस्र पृष्ठैर्गुम्फितोऽयङ्ग्रन्थो मत्पञ्चाशीती रुप्यकाण्यचिच्यवत्। आदावेतावन्ति रुप्यकाणि चिक्रीषा नासीन्मम परमयङ्ग्रन्थो मयि कौतुकञ्जनयति। प्रवरया वैयाकरण्या श्रीमत्या दीक्षितपुष्पया नूतनविध्या व्याकरणः प्रतिपादितो ग्रन्थेऽस्मिन्। अनेन ग्रन्थेन षण्मासाभ्यन्तरेऽष्टाध्याय्यां दत्ता धातुप्रक्रियावगन्तुं शक्यते तया लेखिकया प्रख्यापितम्। यद्येतत्सत्यं तर्हि पञ्चाशीती रुप्यकाणि त्वल्पमूल्यमेव। किञ्च संस्कृतव्याकरणे नूतनग्रन्थरचनायै प्रोत्साहनार्थमेतस्य धनस्य व्ययेन ममासक्तिर्लघुयोगदानञ्च मया दर्शितम्।

मत्स्यागारः

अहं तनयश्च मत्स्यागारमगमाव। स मत्स्यागारोऽन्तिक एव। पूर्वन्नगच्छावेति विषादोऽनुभूयते। प्रायो वर्षपूर्वं तस्य मत्स्यागारस्य विषयेऽप्रशस्ता वार्ताः पठिता मया। परन्तु तथा किमपि न परिलक्षितम्। अन्येषु महानगरेषु स्थिता मत्स्यागारा इवायं मत्स्यागारो बृहन्नास्ति परन्तु तथापि स्तवनीयं स्थलमदः। नाम्ना तु मत्स्यगारोऽस्ति परन्तु तत्र न केवलं बहुविधा मीना वर्तन्तेऽपरञ्च नानाप्रकारा गोधाः, मकराः, अजगराः, पन्नगाः, बृहत्कच्छपाः, लघुकूर्माः, शुकाः, अन्यपक्षिणश्चापि विद्यमानाः। काँश्चित् पशूनप्यस्पृक्षावावाम्। घण्टाद्वयमव्ययाव काँश्चित्पारदेशिकान् पशूँश्चाद्राक्ष्वेति सन्तोषाय। आवयोः प्रवेशशुल्केनामीषां पशूनाङ्कल्याणं भवेदित्यपि हर्षजनकम्।

जिगमिषा नास्ति

सामान्यतो जनाः सप्ताहान्ते कुत्रचिद्गच्छन्ति। मयि तु कदापि कुत्रापि गमनाय जिगमिषा नास्ति। ह्यस्तु देवालये जन्माष्टमीपर्व आयोजितः। तत्रापि नाजिगमिषम्। गेहे स्थिरीभूय पुस्तककीट इवादिनंं पुस्तकानि पिपठिषामि। यदि बहिर्गमनाय जिगमिषा जायते तर्हि काफ्यापणङ्गत्वा पुस्तकं पठामि। तावदेव मम बहिर्गमनस्य जिगमिषा। प्रायेण गमनाय विरक्तोऽहम्। घोरनिदाघः प्रवर्तते। सर्वत्र जनसम्मर्दो दरीदृश्यते। वाहनस्थापनस्थलन्न लभ्यते। अतो विरक्तो भवाम्यहम्। परन्तु सुतः क्वचिन्नेतव्य इति चिन्तयामि। सर्वदा गृहे स्थानं तस्य क्षेमाय न। अद्य तं मत्स्यागारन्नेष्यामीति चिन्तयामि। अस्मासु केनाप्स्य नगरस्य मत्स्यागारो न दृष्टः।

शनिवार, 1 सितंबर 2018

अगवेष्यो जालपुटः

अस्मिञ्जालपुटे सुतराँल्लिखाम्यहम्। गूगलगवेषकेण सूचीकृतोऽयञ्जालपुटः। तथापि प्रायेणैष जालपुटोऽगवेष्यः। केन कारणेन? गूगलगवेषणपरिपाटिः केवलं सम्पूर्णशब्दानाङ्गवेषणङ्करोति। उदारहणतः ‘दृष्ट्वामोदिषि’ अस्मिञ्छब्दे वस्तुतो द्वौ शब्दौ स्तः - ‘दृष्ट्वा’ ‘अमोदिषि’ च। गूगलगवेषकः ‘दृष्ट्वामोदिषि’ संयुक्तशब्दमेव सूचीकरोति। अतो यदि ‘दृष्ट्वा’ उत ‘अमोदिषि’ इति शब्दाभ्याङ्केनापि गवेषणङ्क्रियते तर्हि ‘दृष्ट्वामोदिषि’ इति शब्देनाधृतजालपुटो न दृश्यते यतो गूगलगवेषकः शब्दान् भागशो न सूचीकरोति। अत एष जालपुटोऽन्तर्जाले वर्तित्वाप्यन्तर्हितः। सोल्लुण्ठनञ्जनास्तेषाञ्जालपुटान् गवेष्यः करणार्थङ्किङ्किन्न कुर्वते। अहन्तु प्रतिकूलङ्करोमि। सन्धिमुपयुज्य मदीयञ्जालपुटमगवेष्यङ्कारयामि। जना एतं पठेयुरित्यहमीहे परन्तु स्वच्छन्दतया स्वोपज्ञलेखनशैलीं प्रयोक्तुं शक्यते मयेत्यस्य जालपुटस्यास्तित्वस्य निदानम्। एष जालपुटोऽन्तर्जाले गवेष्य इत्यस्याङ्गता मह्यम्।

मोहन्जो-दारो

‘मोहन्जो-दारो’ इत्याख्यञ्चलच्चित्रमद्राक्षम्। दृष्ट्वामोदिषि। सिन्धुघाटीसभ्यताविषये केनचिच्चलच्चित्रं निर्मितमिति सन्तोषाय। चलच्चित्रं प्रायेण भूतार्थम्। निर्मातृणा सम्यगनुसन्धानङ्कृत्वैवादश्चलच्चित्रं निर्मितम्। भारतस्याधिकानि चलच्चित्राणि भारतस्यैतिह्यं दर्शयेयुरिति ममाशा। अदश्चलच्चित्रमवश्यं द्रष्टव्यम्।

लघुनिद्रा

मम निद्रासङ्घर्षोऽनुवर्तते। गतरात्रौ घण्टाचतुष्टयं मात्रन्निद्रामलप्सि। दिष्ट्याद्यापराह्णे सार्धैकघण्टा यावदशयिषि।

सोमवार, 27 अगस्त 2018

ममावकरः कस्यचिद्धनम्

अस्मिन् सप्ताहे नगरपालिका निष्प्रयोजकानि वस्तूनि सङ्गृह्णाति। यानि यानि वस्तूनि नावश्यकानि तानि गृहाद्बहिः स्थापनीयानि। नगरपालिकाया अवकरयानं तानि नेष्यति। कल्यमहमेकं दूरदर्शनं, एकं सङ्गणकं, एकञ्चलच्चित्रवृत्तकचालनयन्त्रञ्च (‘डी-वी-डी-प्लैयर्’) गृहाद्बहिरतिष्ठिपम्। तनयं विद्यालयं प्रापय्य कानिचन कार्याणि संसाध्य प्रत्यागत्याद्राक्षं तानि सर्वाणि वस्तूनि गतानि। कश्चन जनः स्वस्मै तान्यनैषीत्। मदीयोऽवकरः कस्मैचिदुपयोगी सिध्येदेतन्न क्लेशाय। प्रायशः स तानि परिष्कृत्य विक्रीणीयाद्धनञ्चार्जयेत्। अस्मिन्नपि कोऽपि क्लेशो नास्ति।

रविवार, 26 अगस्त 2018

नूतनवर्गः-२

नूतनवर्गः प्रवृत्तः। पूर्ववत्प्रथमदिने बहवो जना आगमन्। प्रायः षोडष प्रौढास्तत्येवापत्यानि चावर्तिषत। वर्गस्थलैकः प्रकोष्ठः विशालऽपरस्तदपेक्षया लघीयान् - अतिलघीयान्। वस्तुतो द्वितीयप्रकोष्ठो सम्भारप्रकोष्ठऽस्ति। षोडषजनास्तस्मिन् प्रकोष्ठे कृच्छ्रेणैव सुस्था जाताः। प्रथमदिने तु सर्वदा बहृदोत्साहः दृश्यतेऽधिकतमा जनाश्चागच्छन्ति। आगामिषु वर्गेषु कति जना वर्गे तिष्ठेयुरिति द्रष्टव्यम्। अद्याहमेतान् विषयानपाठिषम् -

भवान्, भवती, भवतः, भवत्याः, करोमि, करोति, कुत्र, मम नाम, संस्थायाम्, कार्यालये, कः, का, किम्।

आगामिनि वर्गैतान् विषयान् पाठयितास्मि -
प्रथमतः पुनस्स्मरणङ्कर्तास्मः। ततः -
सः, सा, तत्, एषः, एषा, एतत्, एतस्य, एतस्याः, तस्य, तस्याः, कस्य, कस्याः, बालकस्य, बालिकायाः
पुत्रः, पुत्री, पुस्तकम्, लेखनी, घटी, अस्ति, नास्ति, रमा, राधिका।

शनिवार, 25 अगस्त 2018

वात्यासारः

चतुर्दशाधिकसहस्रतमे वर्षे साहित्याकादेम्या पुरस्कृतं ‘वात्यासारः’ इत्याख्यं पुस्तकमपठिषम्। ओडियाभाषालेखकेन चन्द्रशेखरदासशर्मावर्येण लिखितं नारायणदाशवर्येण संस्कृतानुवादितं पुस्तकमिदं मम नेत्रे लोतकपूर्णेऽचीकरत्। सामान्यतो लोकप्रियकथानामवसानं सर्वदा हर्षोपेतम्। क्षुल्लका धनं प्राप्नुवन्ति, रोगिण आरोग्यं, परस्परवियुक्तयोः प्रणयिनोरयुक्तिः, परिग्रहात्परं सुखीजीवनम् - नैवास्मिन् ग्रन्थे। बहवः कथा दुःखान्तिकाः। एतद्विरलम्। कथाः सात्त्विका नादर्शिकाः। पाषाणहृदयानपि विद्रावयेयुरिमाः कथाः। पुस्तकं निश्चयेन प्रशस्त्यार्हम्।

नूतनवर्गः-१

श्वो नूतनसंस्कृताभिमुखवर्ग आरब्धा। ऐदम्प्राथम्येन वर्गेऽहमेवाध्यापको भवितास्मि। लेशमात्रमुद्विग्नता नानुभवामि प्रत्युत हर्षमनुभवामि। जना आगम्यासुः संस्कृतं पठ्यासुरिति ममाशा।

गुरुवार, 23 अगस्त 2018

पौर्वाह्णिकी चर्या

दारकस्य विद्यालयङ्गमने सति मामकीनायां पौर्वाह्णिक्याञ्चर्यायां परिवर्तनञ्जातम्। पूर्वतनं विद्यालयङ्गमनार्थमन्तरालं दीर्घमासीत्। सार्धषड्वादनादारभ्य नववादनं पर्यन्तङ्कदाचिदपि गन्तुमशक्नुवावाम्। नूतने विद्यालये तदन्तरालं तदपेक्षया लघुतरम्। सपादसप्तवादनादारभ्य चत्वारिंषदधिकसप्तवादनं पर्यन्तमेव। अहं दारकं सपादसप्तवादने विद्यालयं प्रापयामि यतोऽन्तरालस्यादौ वाहनसञ्चारो न्यूनः। तं विद्यालयं प्रापय्य बहुसमयो वर्तते मत्सकाशे। सार्धसप्तवादने कार्यालयङ्गमनं मह्यन्न रोचते। तत्काले कार्यालयो निर्जनः। अहमेतावच्छीघ्रमागतवानेतदुपलक्षणार्थं तत्र कोऽपि न विद्यमानः। अतः प्रतिदिनमहं दारकं विद्यालयं प्रापय्य काफ्यापणङ्गच्छामि। सार्धसप्तवादनादरभ्य सार्धाष्टवादनं पर्यन्तं तत्रैव स्थिरीभूय काफीपेयं पिबति कश्चन ग्रन्थः पठामि। समयस्य सदुपयोगः कुर्वति मम सन्तोषाय। काफ्यापणः कार्यालयन्निकषा। अतस्तत्तः कार्यालयङ्गमने वाहनसम्मर्दोऽपि न क्लेषाय। पूर्वमहमेव दारकं विद्यालयादानयामि स्म। परमयं विद्यालयस्त्वपराह्णे त्रिवादने छात्राँश्च्यावयति। तस्मिन् काले त्वहङ्कार्यालये स्थातव्यः। अतस्तस्य माता तमानयति। इदानीं यावदेषा दिनचर्या मम सन्तोषाय।

मंगलवार, 21 अगस्त 2018

अध्यापिकानामल्पभृतिः

तनयस्य विद्यालये प्रथमसप्ताहं समाप्तप्रायम्। स तु सोत्साहं विद्यालयङ्गच्छति। तन्महते सन्तोषाय। तस्याध्यापिका कियत्कार्यङ्करोत्येद्वीक्ष्य चकितोऽस्मि। सप्ताहान्तेऽपि सा वैद्युतकपत्रं प्रेषयति। अद्य सांयकाले विद्यालये मातापितॄणाङ्कृते समागमोऽभूत्। तत्रापि सावर्तिष्ट। न केवलमवर्तिष्ट, सर्वान्मातापितॄनपि कक्षामनैषीत्सा। दिनेऽपत्यानि के के पाठाः पाठयतीत्यप्यवादीत्सा। दूरदर्शने ह्यस्तनासु वार्तासु दृष्टवान् यदध्यापिकानां भृतिर्न्यूना। प्रायेण नूतनाध्यापिकाष्टविंशतिसहस्ररूप्यकमात्रं वेतनं प्राप्नोति। एतच्छ्रुत्वा विस्मित आसमहम्। अनुभविन्याध्यापिका अपि केवलं चत्वारिंशत्सहस्ररुप्यकमात्रं वेतनं प्राप्नुवन्ति। मम मनश्चेखिद्यते। अध्यापिका अतिमहत्वपूर्णकार्यङ्कुर्वन्ति। तासां दायित्वं सुमहत्। ताः प्रभूतकार्यङ्कुर्वन्ति। ताभ्योऽधिकं वेतनं देयम्।

सोमवार, 20 अगस्त 2018

जले कामपि मा प्रणौत्सीः

दूरदर्शने दृष्टवान् केचित्सख्यौ युवती कस्मिँश्चित्सेतौ तिष्ठतः। षष्टिपादास्तयोरधः कूलङ्कषा वहति। व्यक्तं रमणाय तस्मात्सेतोर्जनास्तस्यां सरिति कूर्दन्ति। अन्यतरा कूर्दनभयान्ननुचङ्करोति। अपरा तां प्रेरयति। तथापि सा न कूर्दति। आकस्मिकतयापरा तां प्रणुद्य पातयामास। सा मूढा व्यस्मरद्यज्जलेऽकामतः पतनङ्कुट्टिमे पतनमिव। सा वराकी बहून्यस्थीनि भग्नवती। प्रणोदिकारक्षकैर्निगडिता।

रविवार, 19 अगस्त 2018

सम्भाषणशिबिरम्-६

अद्य सम्भाषणशिबिरं पर्यवसितम्। अन्तिमवर्ग उद्यापितः। षड्जना आगमन्। चत्वारो जना गृहकार्यमकृषत्। देवनागरीटङ्कनं तानभ्ययुक्त। प्रायेण जनाः सम्यक्तया नाकृषत्तथापि तेषां प्रयासास्तेषामुद्धाराय। आगामिनः सप्ताहादारभ्यो नूतनवर्गं प्रचलिष्यति। अहं प्रौढान् पाठयिष्यामि मम सहकरः शिशूँश्च। आगमिष्यामाना वर्गाः सश्शुल्कं प्रचलिष्यन्तीति मत्सन्तोषाय। बहवो जना आगच्छेयुः संस्कृतस्य कृते धनं देयासुः संस्कृतज्ञानमवाप्यासुश्च।

शुक्रवार, 17 अगस्त 2018

निश्शुल्कमुत सशुल्कम्?

अहं दूरवाण्या संस्कृतवर्गं पाठयामि। स वर्गो निश्शुल्कः। भवन्तश्चिन्तयन्त्येतच्छ्लाघनीयम्। अभ्युपगच्छामि परं निश्शुल्कवर्गः समस्या जनयति। निश्शुल्के वर्गे सति जना गभीरतया न तँव्विभावयन्ति। ते नियततया नागच्छन्ति, नियततया गृहकार्याणि न कुर्वते। निश्शुल्कन्न पाठनीयमिति चिन्तयामि। इमाङ्कक्षान्निवृत्य सशुल्कमभिमुखकक्षां पाठयिष्यामि। यर्हि जनाः शुल्कं दद्युस्तर्हि तयागच्छेयुः। नागच्छेयुश्चेन्न्यूनातिन्यूनं संस्कृतप्रचारस्य कृते धनं त्वर्जेत्।

गुरुवार, 16 अगस्त 2018

आत्मजस्य विद्यालये प्रथमदिनम्

अद्यात्मजस्य सार्वकारिकविद्यालये प्रथमदिनमभूत्। एतावत्पर्यन्तमपि स कस्मिंश्चिद्विद्यालये गच्छति स्म परन्तु स तु प्रायेण शिशुपालनकेन्द्रमासीत्। तथापि स उत्तमो विद्यालयः। आत्मजस्तत्र बहून् विषयानधीतवान्। अद्य स सार्वकारिकविद्यालये प्रथमकृत्वोऽगमत्। स व्याकुलोद्विग्नग्रस्तो भविष्यतीत्यहमचिचिन्तं परं स तु महदोत्साहेन नूतनविद्यालयमगमत्। लेशमात्रन्नाक्रन्दील्लवमात्रन्न विह्वलोऽभूत्सः। प्रहृष्टं सोऽगमत्। मय्यपि काचनोद्विग्नताभूद्यतोऽपत्यानां नयनानयनसमये विद्यालयं परितोऽतिमात्रँव्वाहनसञ्चारमवरीवृतिष्ट। समधिको वाहनसञ्चारस्त्वभूत्परङ्कोऽपि विशेषक्लेशो नाभूत्। अद्य स आवाञ्च जीवनस्य नूतने प्रकरणे प्राविक्षाव।

मंगलवार, 14 अगस्त 2018

दूरवाण्या अङ्कीकारकः

अद्य घण्टाद्वयँय्यावज्जङ्गमदूरवाण्या विषयेऽनुसमधिषि। अन्तर्जालेन ज्ञातँय्यत प्रायेण दूरवाण्याः ‘अङ्कीकारकः’ (‘डिजिटैज़र’) इत्यंशो विकलो जातः। सोऽंशः पुनराधानीयः। परन्तु स्वेन करणङ्कृच्छ्राय। केनचन समीकरणापणेन परिष्कर्तव्या दूरवाण्यसौ। स तु न्यूनातिन्यूनं शतरुप्यकाणि याचेत। पञ्चवर्षकल्पां दूरवाणीं परिष्करणार्थमेतादृशं धनं व्ययितुं मम मनो नाभ्युपगच्छते। इदानीं तु दूरवाण्या उपयोगङ्कर्तुं शक्नोम्यतस्तदेव कुर्वे।

सोमवार, 13 अगस्त 2018

जङ्गमदूरवाणी विकला जाता

मज्जङ्गमदूरवाण्याः फलकङ्केषुचित्स्थानेष्वङ्गुलिस्पर्शन्न पञ्जीकरोति। असौ जङ्गदमदूरवाणी पञ्चवर्षकल्पा। प्रायेण जना जङ्गमदूरवाणी एतावते कालाय न प्रयुञ्जते। प्रतिवर्षन्नूतनदूरवाणी क्रेतव्येति मयि कापि मनीषा न जायते। अहं त्विदानीं पर्यन्तं सूनृतमसावुपयुञ्जन्नासम्। भाविनिकालेऽप्यसौ मया प्रयोजनीयमिति चिन्तयामि। इदानीं तु कथञ्चिदमुष्या उपयोगङ्कर्तुं शक्नोमि। परन्तु कियन्ति दिनानि यावत्कर्तुं शक्ष्यामि न जानेऽहम्। समीपवर्तिनि भाविनिकाले शतशा रूप्यकाणि व्ययनीयानीति प्रतिभाति।

नैपुण्यवर्गम्

गतसप्ताहान्ते संस्कृतनैपुण्यवर्गस्य कृतेऽन्यन्नगरमगच्छम्। दिनद्वयँय्यावत्प्रचलददः शिबिरमति रुचिकरि मनोरञ्जकञ्चासीत्। संस्कृतं स्वजीवने कथं योजनीयं तस्य प्रचारङ्कथङ्करणीयमिति पठितं मया शिबिरेऽस्मिन्। अध्यापको बह्वनुभव्यासीत्। स हास्यजनका चाप्यासीत्। कैश्चिन्नूतनैर्जनैः सहाप्यहं सँल्लापङ्कृतवान्। षण्निमेषा यावदहं संस्कृतेन मामका विचाराः सर्वेषां पुरस्तादभिव्यक्तवान्।

मंगलवार, 7 अगस्त 2018

स्फोरकपत्राणि

संस्कृतभाषाया ज्ञानवर्धनाय द्वाभ्यां मासाभ्यामारभ्याहं स्फोरकपत्राणां (फ्लैशकार्ड्स्) रचनायां निरतः। प्रत्यहँय्यदा कदा मया कश्चन नूतनशब्दः परिलक्ष्यते तत्कालैव तस्य स्फोरकपत्रं रचयामि। ‘आन्की’ नाम्ना जङ्गमदूरवाण्यावृत्तावहं स्फोरकपत्राण्युत्सृजामि। एतावत्पर्यन्तमुपद्विसहस्राणि स्फोरकपत्राणि मया रचितानि। प्रतिदिनङ्कानिचन स्फोरकपत्राणि पठामि। अस्मान्मम शब्दज्ञानँव्वरीवृर्ध्यते।

सम्पर्कः

पराम्बाश्रीयोगमायया विरचितं ‘सम्पर्कः’ इत्यभिहितं पुस्तकमपठिषम्। वस्तुत इदं मम द्वितीयं पठनम्। वर्षात् पूर्वमेवापि पठितवानहं परन्तु तस्मिन् काले मम संस्कृतज्ञानं न्यूनमासीत्। तस्मात्कथाः पूर्णतया नावगताः। अतः पुनःपठनीयमित्यचिन्तयम्। पुस्तकेऽस्मिन् सन्धेः सम्यक्प्रयोगो दृश्यते। एतादृशः प्रयोग आधुनिकसाहित्ये विरलतया लभ्यते। एतन्निभाल्यामोदिष्यहम्। पुस्तके सर्वाः कथा नारीणां विषये। तासां सामाजिकसमस्यानां विषये। प्रायः सर्वाः कथाः सन्निभाः। कथा यथायथं नारीणां सामाजिकस्थितिं द्योतयन्ति।

शनिवार, 4 अगस्त 2018

अर्धकथानकम्

बनारसीदासस्य ‘अर्धकथानक’ इत्यात्मकथायाः संस्कृतानुवादमपठम्। अयमनुवादा राधावल्लभत्रिपाठीवर्येण कृतः। बनारसीदासः सप्तदशशताब्दयुत्तरभारते कश्चन वणिज्। जीवनस्यापरे भागे तेन केचन ग्रन्था रचिताः। भ्रजभाषायां स्वस्यात्मकथामपि रचयामास। मनुष्यस्य सम्पूर्णवयो दशाधिकशतवर्षाणीति जैनधर्मस्य प्रत्ययः। बनारसीदासो जैनधर्मानुयाय्यासीत्। यस्मिन् काले स इमामात्मकथाँल्लिलेख स पञ्चपञ्चाशद्वर्षदेशीय आसीत्। अतः 'अर्धकथानक' इति तेन स्वीया कथा संज्ञप्ता। कथा लघुः परं तस्मिन् काले जीवनङ्कीदृशमासीदिति द्योतयति। कीदृशञ्जीवनम्? कठिनम्। अतिकठिनम्। अर्वाचीनकालस्य नानासौविध्यानि न बभूवुस्तस्मिन्काले। तस्य द्वे भार्ये नवापत्यानि च दिवञ्जग्मुः। महती व्यथा तेनानुभूता। तदानीन्तनकाले विकरालरोगा व्याप्ताः। काले काले सर्वे रोगग्रस्तास्तस्थुः। बहुशो मम्रुश्च। स सप्तपञ्चाशद्वर्षदेशीय आसीद्यदा स जगन्मुमोच। तस्य कथा पठित्वा मम नेत्रेबाष्पकुलेऽभवताम्।

अभिनवशुकसारिका-२

‘अभिनवशुकसारिका’ पठनं समाप्तम्। यत्प्रागेव मयोक्तं तद्वयतिरिक्तँव्वदितुङ्किमपि नास्ति।

रविवार, 29 जुलाई 2018

अभिनवशुकसारिका-१

साम्प्रतकाले ‘अभिनवशुकसारिका’ इति नाम्ना पुस्तकपठने निरतोऽहम्। अदः पुस्तकं राधावल्लभत्रिपाठीवर्येण लिखितम्। तस्यान्यानि पुस्तकानीवेदं पुस्तकमप्याह्लादका भाषा प्रयोजयति पाठकाँश्च रमयति। अदः पुस्तकं ‘शुकसप्तति’ इति प्राचीनग्रन्थेन प्रेरितम्। तद्वदस्मिन् पुस्तकेऽपि कश्चन शुकः कथाः श्रावं श्रावं मुख्यनायिकां गृहाद्बहिर्गमनाद्रुणद्धि। पुस्तकं द्वयोर्भागयोर्विभाजितम्। प्रथमभागो मह्यमरोरुच्यत्। अमुष्मिन् भागे कथा लघवा रुचिकारिण्यश्च। द्वितीयभागः कथाकारेण केभ्यश्चिद्वर्षेभ्योऽनन्तरमलिख्यत्। स भागः प्रथमभागस्यापेक्षया भिन्नः। कथा दीर्घाः। बहवः कथा नाटकविषये। लेखकः स्वयमेव नाटकशास्त्रनिपुणः। नाटकशास्त्रस्य शोधकर्ता सः। नाटकास्तस्य हृद्गता इति स्पष्टम्। द्वितीयभागे कासुचित्कथासु बहून्नाटकान् वर्णनं दरीदृश्यते। तेषां नाटकानाङ्कथाभिः सह कोऽपि न सम्बन्धः। तथापि नाटकानाँव्वर्णनं दीर्घम्। तन्नीरसमभान्माम्। पुस्तकपठनं समाप्तप्रायम्। पठनं परिसमाप्य पुनः पुस्तकविषये किञ्चिद्वदिष्यामि।

शनिवार, 21 जुलाई 2018

सङ्गणकं देवनागरी च

सङ्गगणके दूरवाण्याञ्च भारतीया जना भारतीयभाषा प्रायो लैटिनमातृकयोट्टङ्कयन्ति। एतद्दृष्ट्वा मम मनश्चेखिद्यते। भारतीया जनाः स्वस्या लिप्या स्वेषां भाषान्न लिखन्ति। शोचनीया स्थितिरियम्। बहवो जनास्तु सङ्गणके देवनागरी कथमुट्टङ्कनीयेति न जानन्ति। न जानन्तीति न दुःखकरि परं स्वस्याँल्लिप्यामासक्तिर्न दर्शयन्ति, तस्याष्टङ्कनङ्कथङ्कर्तुं शक्यतयिति ज्ञानाय प्रयत्ना न कुर्वन्त्येतच्छोचनीयम्। देवनागर्यन्या भारतीया लिपयश्च सुन्दर्यो लिपयः। तासाण्टङ्कने गर्वोऽनुभवितव्योऽस्माभिः।

कथालहरी

नागराजराववर्येण विरचितं ‘कथालहरी’ इत्याख्यया पुस्तकमपठम्। पुस्तकेऽस्मिन्नुत्कृष्टभाषा दृश्यते। प्रायः सर्वासाङ्कथानां विषयो विवाह एव। तेनाहन्नोत्सहे। द्वित्राः कथा एकस्य विषये भवेयुश्चेत्तत् स्वीकरणीयं परन्तु सर्वाः कथा यदि तथा भवेयुस्तल्लेखकस्य कल्पनाशक्तौ संशयं दधाति। अन्तिमकथां तु यातँय्यातम् पठितुन्नाशक्नवम्। सा काचित्पौराणिककथा। कथाया विषय इतस्ततो भ्रमति। भाषापि कठिना। भाषाकाठिन्यं तु लेखकस्य दोषो न - ममैव। तथाप्यर्वाचीनकाले लेखकाः संस्कृतेन कथा रचयन्ति तन्महते सन्तोषाय। इदं पुस्तकं पठनार्हम्।

चतुरङ्गम्

सद्यो मम पुत्रस्य रुचिश्चतुरङ्गे वर्धमाना। प्रमुखतस्तस्यैकाग्र्यङ्केवलं प्रतिपक्षिन्याः सेनाया हननेऽस्ति। स सर्वदा पदातिनो हननयुद्युक्तः। सेनासंहरणञ्चतुरङ्गगस्य न प्रमुखलक्ष्यं प्रत्युत राज्ञः पराभूतिरित्यहं तं बोधितवान्। तस्य जिगीषा सुमहती। पराजिते सति स चाक्रन्द्यते। कथँव्विनीततया पराभवितव्यमितोऽपि तेन ज्ञेयम्। स तु केवलं पञ्चवर्षीयः। तया दृष्ट्या स सम्यक्तया क्रीडति। एतद्वीक्ष्य मोदेऽहम्। काफ्यापणेऽप्यावामसकृच्चतुरङ्गङ्क्रीडावः। तद्वीक्ष्य जनास्तं प्रोत्साहनं ददत्यावाभ्यां स्तुतिवचांसि च निगदन्ति। तस्य रुचिः शीर्णा न भूयात्।

शनिवार, 14 जुलाई 2018

कपिचेष्टा

अद्य मामक्या भार्यया विद्युद्दीपे जलं पातयन् पुत्रा रूपाभिग्राहितः। अपराह्णे तेन शयितव्यम्। परन्तु सप्ताहान्ते मध्याह्णतन्याः स्वल्पनिद्रायाः सोऽनासक्तः। तस्य प्रकोष्ठे स क्रीडनकैः क्रीडतीति मत्वा निश्चिन्ततया पुस्तकं पठन्नभूवम्। दिष्टया सद्यः शयित्वा जागरापन्ना तस्य माता तस्य प्रकोष्ठयागमत्। तदानीं सा तस्यैषा कपिचेष्टाद्राक्षीत्। सौभाग्यवशात् स विद्युदाघातन्न प्रापत्। आवयोस्तर्जनं प्रागेव स रोदनमारब्ध। यतस्तेन ज्ञातँय्यत्काचित्कपिचेष्टा तेन कृता। सामान्यतः स सर्वदा शिष्टाचरितः। अद्यतनस्य घटना विस्मयजनिका। आवां तमजिज्ञपावाग्निविद्युतौ कदापि न क्रीडितव्ययिति।

रविवार, 8 जुलाई 2018

अनुभववीथिः

राधावल्लभत्रिपाठीवर्येण विरचितम् ‘अनुभववीथिः’ नाम्ना लघुपुस्तकमपठम्। ‘स्मितरेखा’ इवोत्कृष्टभाषोपेतमेकत्रिंशत्पृष्ठाः परिमिताः पुस्तकमिदन्न केवलं हासजनकं सामाजिकसमस्या अपि च द्योतयति। यद्यपि पुस्तकादौ दत्तायां भूमिकायां लेखकः पाठकान् सूचयति यत् पुस्तके विवृता अनुभूतयस्तस्य न प्रत्युत काल्पनिकास्तथापि ता अनुभूतीः पठित्वा कृच्छ्रेणैव प्रतिपादनमेतद्विश्वसितुं शक्नोमि। तदनवेक्षमाह्लादकमेतत्पुस्तकमवश्यं पठनीयम्।

बुधवार, 4 जुलाई 2018

स्फोतकोत्सवः

ह्यः स्फोतकोत्सवं (फायरवर्क्स्) दर्शनार्थमगच्छाम। परिसरयेव तदुत्सव आयोजितः। सहस्रशा जना आगच्छन्। शतशानि कारयानान्यवर्तन्त। वयं तु पादाभ्यामेव गतवन्तः। रात्रौ तपप्राखर्यं मर्षणीयमासीत्। गमनागमने मीलप्रायो यावद्दूरमटितवन्तो वयम्। पुत्रो नभे स्फोटनानि दृष्टवा प्रसन्नचित्तोऽभवत्। ऐदम्प्राथम्येन स एतादृशानि स्फोटनानि दृष्टवानिति मन्ये। तस्य वदनं दर्शनार्हमासीत्।

रविवार, 1 जुलाई 2018

सम्भाषणशिबिरम्-५

अभ्यासाय गृहकार्यमददाम्। दशसु सप्तछात्रा गृहकार्यमकुर्वत। प्रायः सर्वैः सम्यक्तया कृतवन्तः। गृहकार्यमुत्तममेति मतं बहूनाम्। अद्यतने वर्गे दशछात्रा उपास्थुः। वर्गस्य निर्वहणं सुष्ठ्वभूत्। क्रियापदानि विचारितानि। लटलोटलकारावपीपठ्येताम्।

लुङ्लकारः

पठ् (लुङ्)
अपठीत् / अपाठीत् अपठिष्टाम् / अपाठिष्टाम् अपठिषुः / अपाठिषुः
अपठीः / अपाठीः अपठिष्टम् / अपाठिष्टम् अपठिष्ट / अपाठिष्ट
अपठिषम् / अपाठिषम् अपठिष्व / अपाठिष्व अपठिष्म / अपाठिष्म्


पठ् (लुङ् कर्मणि)
अपाठि अपठिषाताम् अपठिषत
अपठिष्ठाः अपठिषाथाम् अपठिढ्वम्
अपठिषि अपठिष्वहि अपठिष्महि


पठ् (लुङ् णिजन्ते)
अपीपठत् अपीपठताम् अपीपठन्
अपीपठः अपीपठतम् अपीपठत
अपीपठम् अपीपठाव अपीपठाम


पठ् (लुङ् णिजन्ते कर्मणि)
अपीपठ्यत अपीपठ्येताम् अपीपठ्यन्त
अपीपठ्यथाः अपीपठ्येथाम् अपीपठ्यध्वम्
अपीपठ्ये अपीपठ्यावहि अपीपठ्यामहि

शनिवार, 30 जून 2018

खाद्येषूर्जांशः

दिष्ट्या मम गात्रं स्थूलत्वेन न पीड्यते। तथाप्यहमतिमात्रायामूर्जांशयुक्तानि ('ऊर्जांश' = कार्बोहैड्रेट्स्) खाद्यानि न्यूनतया भुञ्जे। कथं स्थूलत्वं निवारणीयमनया चिन्तया लोको निमग्नः। परन्तु समाधानं त्वतिसरलम्। येषाङ्खाद्यानामूर्जांशो न्यूनस्तानि खादनीयान्यनानि हेयानि। गात्रस्थूलत्वं न्यूनीकरणाय केवलमेकं तथ्यं स्मर्तव्यम्। गृह्यमाणाया ऊर्जाया अपेक्षया व्यय्यमानोर्जाधिकतरा भवतु। इदं तु भौतिकशास्त्रात्। इदङ्कथं साधनीयमिति स्वैरम्। यावदेतस्य यथार्थ्यं भवेत्तावद्गुरुत्वं न्यूनीभवेत्। व्यायामेनोर्जाव्ययो वर्ध्यते। न्यूनोर्जांशान्वितभोजने भक्ष्यमाणे गृह्यमाणोर्जा स्वयमेव ह्रसते।

समधिककार्यम्

गतसप्ताहे कार्यालये समधिककार्यमवर्तत। ह्यो दशहोराभ्यः कार्यमकरवम्। पुत्रमपि विद्यालयादानेतुन्नाशक्नवम्। भार्यया तमानाययम्। व्यायाममपि नाकरवम्। एतत्तु मज्जीवनेऽसामान्यम्। सामान्यतोऽहं प्रतिदिनं षड्ढोरा यावत्कार्यङ्करोमि। विशेशतः शुक्रवासरे केवलञ्चतुर्होराभ्यः कार्यङ्करोमि। अतो ह्योऽन्यविधं दिनम्। अद्य कयोश्चन बालिकयोर्जन्मदिवसमहोत्सवङ्गन्तव्यं मया। सप्ताहान्ते कार्यन्न क्रियासम्!

रविवार, 24 जून 2018

स्मितरेखा-३

अद्याहं ‘स्मितरेखा’ इति पुस्तकस्य लेखकाय सङ्गगणकपत्रं व्यमुचम्। तस्य पुस्तकपठनाद्महत्सन्तोषमन्वभवमित्यलेखिषम्। तस्य प्रत्युत्तर आगमत्। तस्मिन् पत्रे लिखितँय्यदेज्ज्ञात्वा स प्रसन्नोऽभूत्। स्वरचिताः काश्चनान्याः कथा अपि स मह्यं प्रेषयिष्यतीति तेन लिखितम्।

सम्भाषणशिबिरम्-४

अद्यतनस्य वर्गः सम्यक्तया प्राचालीत्। दशजना आगमन्। द्वौ नूतनछात्रावप्युपस्थितवन्तौ। प्रायो ये छात्रा गतवर्गयासँस्तेषु पञ्चषाश्छात्रा अद्य नावर्तिषत। सर्वे ते वर्गशुल्कं न ददुरिति तु स्पष्टम्। अमुकश्छात्रस्तु कस्माच्चिदन्यनगरादागच्छति। अभ्यासाय छात्रेभ्यो गृहकार्यं देयम्। तदहं सज्जीकरिष्यामि।

शनिवार, 23 जून 2018

सम्भाषणशिबिरम्-३

श्वः सम्भाषणशिबिरस्य द्वितीयवर्गं भविता। गतवर्गे पञ्चदशजना अवर्तन्त। श्वः कति जना आगन्तारः श्व एव ज्ञास्यते। सामान्यतः प्रथमवर्गे बहवो विद्यार्थिनो वर्तन्ते। गच्छता कालेन छात्रसङ्ख्या न्यूना जाता। निश्शुल्कवर्गयेतद्दृश्यं दृश्यते। परमयँव्वर्गस्तु न निश्शुल्कः। छात्रसङ्ख्या ध्रुवा भवेदिति मन्ये।

पर्यवेक्षकस्यानुपस्थितिः

कार्यालये मम पर्यवेक्षकः सप्तदिनयात्रायै युरोपमहाद्वीपङ्गतः। कञ्चनोपशममनुभवामि यतः स सूक्ष्मतया संविधत्ते। तस्यागमनात् प्राङ्मम पूर्वपर्यवेक्षकस्त्वतिव्यस्त आसीत्। सूक्ष्मतया संविधातुं तत्समीपे समय एव नासीत्। अतोऽस्य पर्यवेक्षकस्य कार्यविधिर्मह्यं विशेषतो न रोचते। गतद्वाभ्यां दिनाभ्यामहं व्यस्त आसम्। साशंसमगामिषु त्रिषु दिनेषु किञ्चिन्न्यूनङ्कार्यं भवेत्। तस्मात् पर्यवेक्षकस्यानुपस्थितेर्लाभान्वितो भवेयम्।

स्मितरेखा-२

‘स्मितरेखा’ इति पुस्तकस्य पठनं समापम्। पठितेषु पुस्तकेषु पुस्तकमिदं मम प्रियतमं बभूवेति न काप्यतिशयोक्तिः। अत्युत्कृष्टभाषया सुसज्जितमदः पुस्तकं मां परमानन्दमदात्। अनेन पुस्तकेनोपपञ्चशता नूतनशब्दा मत्स्मृतौ समाविष्टा इति मन्ये। कृच्छ्रेण महदोद्यमेन पुस्तकं पठितवानहँय्यतो मां कठिनाभात् पुस्तकभाषा। यथा कठोरव्यायामस्य पश्चात् सम्पूर्णगात्रं परितपति परन्तु तेनानन्दमनुभूयते तथैवास्य पठनात् परं मस्तिष्को वेदनामन्वभवत्परन्त्वानन्दोऽप्यन्वभूयत्। पुस्तके तु केवलमुपशताः पृष्ठा वर्तन्ते परन्त्वेकमासप्रायो व्ययितो मया पठने। काश्चन कथास्तु द्विवारमपठम्। ‘स्मितरेखा’ इति शब्दस्यार्थस्तु मन्दहास एवास्तीतीदानीमहञ्जाने। उदर्केऽप्येतादृशानि पुस्तकानि पठ्यासम्।

सोमवार, 18 जून 2018

पुत्रस्य सङ्ख्याध्ययनम्

अद्यत्वे मत्पुत्रः सङ्ख्यास्वभिरुचिर्दर्शयति। प्रातःकाले यदावाङ्कारयानेन विद्यालयङ्गच्छन्तौ स्वः स अन्यकारयानानां सङ्ख्याः पठति। ताः सङ्ख्यास्तु केवलञ्चतुरङ्कीयाः। स ताः सम्यक्तया पठितुं शक्नोतीति दृष्ट्वाहं पञ्चाङ्कीयाः सङ्ख्याः पठितुं तं प्रोत्साहनमददम्। गृहे श्वेतफलकमस्ति। तस्मिन् पञ्चाङ्कीयाः सङ्ख्या विलिख्य ताः कथं पठ्येरँस्तमहमपाठयम्। केनचिदभ्यासेन स ताः पठितुमशक्नोत्। तदनन्तरं तं षडङ्कीयाः सङ्ख्याः पाठितवान्। ता अपि स पठितुं शक्नोति। प्रतिदिनं श्वेतफलकयावामभ्यासङ्कुर्वहे। द्वित्रदिनाभ्यान्तरे तं सप्ताङ्कीयाः सङ्ख्याः पाठयिष्यामि। साँयकालस्य श्वेतफलकस्य चायमुत्तम उपयोगः।

रविवार, 17 जून 2018

पितृदिवसः

अद्य पितृदिवसः। प्रातःकाले पुत्रं तस्य मातामह्या गृहादानैषम्। स मातामह्या गृहे महदानन्दमनुभूतवान्। यत्किमपीच्छति स तत्र प्राप्नोति। अत्र तु शर्करायुक्तानि खाद्यानि न्यूनतयैव स भुङ्क्ते। तस्यागमनात्परस्तान्मम भार्या सर्वेषाङ्कृते भोजने नवनीतकुक्कुटमपाक्षीत्। सा जानात्यददः खाद्यं मह्यमस्मत्पुत्राय च रोचते। भोजनस्य पुरस्सरमपूपमप्यखादिष्म। पुत्रोऽपि मह्यं शुभाशयपत्रमदात्। इदानीन्तु स बहिः क्रीडारतः। मध्याह्नि संस्कृतशिबिरमपि सम्यक्तया प्राचालीत्। उत्तमो दिनोऽयम्।

सम्भाषणशिबिरम्-२

अद्य संस्कृतसम्भाषणशिबिरमायोजितः। प्रथमवर्गः प्रवृत्तः। प्रायाः पञ्चविंशतिश्छात्रा आगमन्। एतादृशी सङ्ख्या तु मया नापेक्षिता यतो द्वाभ्यां दिनाभ्यां पूर्वङ्केवलं त्रिजनाः पञ्जीकृतवन्तः। बहवो जना गतौ दिनौ पञ्जीकृतवन्त इति प्रतिभाति। एतावति सङ्ख्यायाञ्जना आगतवन्तस्तत्तु महते सन्तोषाय। सर्वंय्यथाव्यवस्थितं सञ्जातम्। छात्रेष्वोत्साहोऽदृश्यत। साशंसमागामिषु सप्ताहेष्वप्ययमोत्साहोऽनुवर्तेत।

शनिवार, 16 जून 2018

सम्भाषणशिबिरम्

श्वः संस्कृतसम्भाषणशिबिरमारप्स्यते। शिबिरशुल्कं पञ्चसप्तत्यधिकशतरुप्यकाणि। मन्ममतावेतावत्शुल्कमधिकतरम्। शिबिरसञ्चालकौ मया मन्त्रणा न कृतवन्तौ। एतावत्पर्यन्तङ्केवलं त्रिजनैः पञ्जीकृताः। अहमाश्चर्यचकितो नास्मि। संस्कृतस्य कृते जना एतावद्धनन्न व्ययेयुः। मन्मतौ शिबिरं निश्शुल्कन्न भवेत् परन्त्वेतावत्शुल्कमपि न भवेत्। अधिकतमं शतरुप्यकाणि परिमितानि शुल्कं सुष्ठ्विति मन्येऽहम्। शिबिरार्थङ्कति जना आग्नतारः श्वो द्रष्टास्मि।

पुत्रो गतः

मत्पुत्रस्तस्य मातामह्या गृहङ्गतः। तस्य गमने कदाचिदहं प्रसन्नो भवामि यतः कञ्चन समयमात्मने प्राप्स्यामि। परन्तु यदा स गतस्तदा तस्यानुपस्थितिर्मां दुनोति। दिने बहुसमयमस्तीति प्रतिभाति। तस्योपस्थिते समयः क्षिप्रङ्गच्छति यतो भ्रमणार्थमावां बहिरुद्यानङ्गच्छावः। अनेकशः काफ्यपाणमपि गच्छावः। स श्वः प्रतियाता। अन्यच्च तस्मिन् विद्यालये ह्यः पित्रदिवसोत्सव आचरितः। विद्यालययावां साकं प्रातराशिङ्खादिवन्तौ। स त्वतिप्रसन्न आसीत्। 'भवान् विश्वे सर्वोत्तमपिता' इति स मामकथयत्।

रविवार, 10 जून 2018

चित्रकथाः

पुत्रस्य कृते कानिचन बालसंस्कृतपुस्तकान्यक्रीणाम्। तेषु ‘चित्रकथाः’ अन्यतमम्। सोत्साहमहं पुत्रेण सह तत्पुस्तकपठनमारब्धवान्। धार्मिककथा मह्यन्न रोचते विशेषतः पुत्रस्य कृते। प्रथमे द्वे कथे तु कृष्णस्यापारमहिमनो विषये। विस्तरेण बकसर्पयोर्विदारणं दर्शयन्त्याविमे कथे कथँव्वत्सानाङ्कृते सन्ति न जानेऽहम्। कथमप्यहं ते पठितवान्। अग्रेऽपि पुस्तके कश्चन देवस्य कृतेऽमुकः स्वकीयस्य भुजाङ्कर्तयन्नपश्यमहम्। रक्तस्रावोऽपि दर्शितवान् पुस्तके। ततः शराघातेन कश्चन भूमौ पतितन्नरं दृष्टवान्। पुस्तकपठनं स्थगितवानहम्। एतादृशानि हिंसायुक्तानि पुस्तकानि धर्मनाम्नापत्यानाङ्कृते विहितानीति दुःखकारि।

पुरातनमित्रम्

ह्यः किञ्चिद्दूरवर्ति पुरातनमित्रं मां दूरवाण्यामाहूतवान्। गतावसरे यदावां सम्भाषावहि स तु पञ्चवर्षेभ्यः पूर्वमासीत्। तत्काले तस्य विवाहविच्छेदञ्जज्ञे। तदनन्तरमावयोः सँल्लापो न जातः। एतावतः समयस्यानन्तरं स किमर्थं मामाह्वयन्नस्तीत्यहमचिन्तयम्। जनाः पुरातनमित्राणि द्वयोरवसरयोः स्मरन्ति - आपत्काले सुसमृद्धिकाले वेत्यहं मन्ये। परङ्कापि तादृशी वार्ता नासीत्। मन्नगरयुदावसितुञ्चिकीर्षुः स इति स न्यगदत्। तदर्थं स मन्नगरस्य विषये बहवः प्रश्ना अपृच्छत्। अहं तस्य सर्वेषां प्रश्नानानामोत्तराण्यददाम्। यदि स मन्नगरयागच्छेत्तत्तु महते सन्तोषाय।

इन्सोम्निया

‘इन्सोम्निया’ इति चलच्चित्रमपश्यम्। बहुसम्यक् चलच्चित्रम्। अलास्काप्रदेशे काचन मृतकन्याया विचारणा कुर्वाणः कश्चनारक्षकोऽकामतस्तस्य सहकर्मकरिणं ममार। पूर्वङ्कस्मिँश्चिद्विषये तयोः किञ्चिद्विवादं बभूव। कोऽपि न मन्येत यत् स तं स्वच्छन्दतया न ममारेति विचिन्त्य स हननस्य तिरोधानञ्चक्रे। यः पुरुषस्ताङ्कन्यां ममार सोऽमुमारक्षकं सूचयामास यत् स जानात्यारक्षकेण किङ्कृतम्। परस्परं साहाय्यङ्करणीयमावाभ्यां स बभाण। अहं त्वया कृतन्न कथयामि त्वं मया कृतं मा वादीर्हन्ता निजगाद। अग्रे किं प्रवृत्तमहन्न कथयामि। चलच्चित्रं दृश्यताम्।

रविवार, 3 जून 2018

ऐन्स्टैनः

दूरदर्शने ‘ऐन्स्टैन्स्-मैन्ड्’ इति वृत्तान्तं दृष्टवान्। ऐन्स्टैनवर्येण प्रतिपादितस्य ‘रिलेटिविटि’ सिद्धान्तस्य विषये वृत्तान्तोऽयम्। ऐन्स्टैनवर्यः १९१५ तमे वर्षयिममं सिद्धान्तं ददौ। रिलेटिविटिसिन्द्धान्तं रोरुच्यते मह्यम्। आ बाल्यादहमस्मिन् विषये काले काले पठामि। अस्मिन्विषये बहूनि पुस्तकान्यपि मत्सकाशे वर्तन्ते। कस्मिँश्चिद्भविष्यत्दिवसेऽहमेष सिद्धान्तं सम्यकतया परिशीलयामीत्यहमभिलषामि। भौतिकशास्त्रपठनं बहुसमयँय्याचते। इदानीन्तु कुटुम्बजीविकयोर्दायित्वौ वर्तेते। स्यान्नाम सेवानिवृत्तेरनन्तरं पठितुं शक्तास्मि।

शनिवार, 2 जून 2018

परीक्षा

केभ्यश्चिद्गतप्ताहेभ्योऽहं संस्कृतवर्गं पाठयामि। परीक्षया विना विद्वत्ता न वर्धतयति मन्येऽहम्। अतः पुस्तकस्य प्रतिपाठं प्रपाठ्याहं परीक्षायोजयामि। छात्राः परीक्षाभयात् पठन्ति स्मरणीया अंशाः स्मरन्ति च। सर्वे छात्राः परीक्षायोजनार्थं मह्यङ्कृतज्ञता दर्शयन्ति। परीक्षातीवोपयोगिनी ते विभावयन्ति। अहञ्छात्रोत्साहं द्रष्टुं शक्नोमि। आस्माकीनस्य समयस्य सदुपयोगं भवति नूतनजनानां संस्कृतज्ञानँव्वर्धते च तत्तु महते सन्तोषाय।

अवसन्नता

निरामयचिरजीवनार्थं व्यायामस्य महत्वपूर्णता तु लोकज्ञाता। तन्निमित्तमहं प्रतिदिनं व्यायामङ्करोमि। पूर्वमहमार्धघण्टा यावद्व्यायामङ्करोमि स्म। तत एकघण्टा यावदारभे। परन्तु यदि घण्टा यावद्व्यायामङ्क्रियेत शरीराङ्गेषु वेदनामनुभवामि। यदि घण्टा यावच्चलनयन्त्रे चलामि तर्हि दक्षिणजानुगुल्फयोर्वेदनामनुभवामि। यदि घण्टा यावल्लौहभारमुद्धरामि तर्हि वामबाहौ वेदनामनुभवामि। अधिकव्यायामेन मद्रक्तचापं न्यूञ्जायते, सम्यङ्निद्रापि मया प्राप्यते। मम गुरुत्वन्न्यूनायते। शारीरिकहानिभयादहमधिकव्यायामकरणस्य विषयेऽभिशङ्के। पूर्वोक्तँल्लाभाँश्च्युतिर्मामवसन्नङ्करोति।

अपव्ययितजीवनम्

दूरदर्शने ‘ईवल्-जीनियस्’ नाम्ना धनकोषलुण्ठनस्य विषये वृत्तान्तं दृष्टवान्। २००३ तमे वर्षे न केवलं धनकोषलुण्ठनं प्रववृते कस्माच्चिद्दुर्भाग्यवतः पुरुषादपराधिनो विस्फोटेन तज्जीवनमप्यपजह्रुः। प्रमुखापराधिनी ‘मार्जरी-आर्मस्ट्रोंग’ नाम्ना काचन स्त्री। यौवने सा सुन्दरी बुद्धीमती च। विश्विद्यालये सोत्तमा छात्रा। परन्तु मान्सिकासन्तुलनवशात् सा नैतिकमार्गं तत्याज। सा कूटयोजना रचयामास। तस्याञ्जीवने बहवो जना मृत्युं प्रापुः - तन्निमित्तम्। अन्ततः सर्वकारस्ताङ्कारागारे पातयामास। सा तस्या जीवनमपव्ययीकृतवती। यथा पूर्वोक्तं सा बुद्धिमती सुन्दरी च। नैतिकमार्गेणैव सा सर्वं प्राप्तुमशक्ष्यत्। अपव्ययितजीवनं तस्याः।

शुक्रवार, 1 जून 2018

शीलारजनीशौ

दूरदर्शने रजनीशो नाम्ना कश्चनाध्यात्मिकगुरुर्विषये वृत्तान्तं दृष्टवान्। ‘व्हैल्ड्-व्हैल्ड्-कन्ट्री’ इति १९८० तमे दशके सात्त्विकघटनास्वाधारितोऽद्भुतवृतान्तः। गुरोस्तस्य मुख्यकर्मकरिण्याः शीलायाश्च नेतृत्वे किङ्किं प्रवृत्तमिति दृष्ट्वा मम चिबुकं तु भूतले पतितवान्। लोकः कञ्चन मनुष्यङ्कथमीश्वरायतयिति दृष्ट्वा विस्मितोऽस्मि। जना गतानुगतिकतया किमपि कर्तुं सज्जाः। शीलारजनीशौ स्वच्छन्दतया बहूनि दुष्कर्माणि चक्रतुः। तावुछृङ्खलौ बभूवतुः। रजनीशस्य विश्वसितकर्मकरिण्याः शीलायाः कथने तस्य भक्ता अन्याञ्जनान् संहर्तुमपि सज्जिताः। ते कृत्स्नग्रामं विषं ददुः। शीला सम्पूर्णग्रामं संहरणमादिदेश, सर्वकारीणि कार्यालये विस्फोटङ्कारयञ्चकार, सर्वकार्यधिकारिणो हननकपटप्रबन्धं रचयामास तथापि सा केवलं सार्धत्रीणि वर्षाणि यावत्कारागारे समयँय्यापयञ्चकार! स गुरुरपि किमपि दण्डन्न प्राप! अहो, एनयोः सौभाग्यम्! विस्तरेभ्यो वृत्तान्तं वीक्षस्व, जीवने किङ्किन्न करणीयं तदवगतयेऽपि वीक्षस्व।

रविवार, 27 मई 2018

स्मितरेखा

अद्यत्वे राधावल्लभत्रिपाठीरचितं ‘स्मितरेखा’ इति पुस्तकं पठन्नस्मि। काल्पनिककथाभ्य उपेतमदः पुस्तकम्। कथा धार्मिका न सन्ति प्रत्युत दैनन्दिनजीवनविषये सन्ति। पुस्तकभाषा नातिसरला नातिकठिना। तत्तु मम क्षेमाय। एतादृशी भाषा पर्याप्ताभिग्रहं मम दिशि निक्षिपति। त्वरया पठितुं न शक्नोमि। बहवो नूतनशब्दा वर्तन्ते। तेषामर्थज्ञानाय शब्दकोशे द्रष्टव्यम्। तस्मान्मम शब्दज्ञानँव्वर्धेत। सन्धिसमासलङलिटलकारा उपयुज्यन्ते पुस्तकेऽस्मिन्। तेऽपि मम व्याकरणज्ञानँव्वर्धयन्ति। मुहुर्मुहुः पठामि बहूनि वाक्यानि यत एतादृशं पुस्तकं विरलतया लभ्यते। अमुष्मात्पुस्तकात् संस्कृतभाषाया ज्ञानवर्धनस्यावकाशँव्वर्तते। अहं तु पुस्तकस्य शीर्षकस्यार्थोऽपि न जानामि। जानामि यत ‘स्मित’ इत्युक्ते मन्दहासः। ‘रेखा’ इत्युक्ते काचन पङ्क्तिः। तर्हि ‘स्मितरेखा’ किम्? मन्दहसन्ती रेखा? सा का? प्रायः ‘रेखा’ शब्दस्यात्राभिप्रायः ‘रेखाचित्रम्’। ‘मन्दहसत् रेखाचित्रम्’ इति युक्तं प्रतिभाति। पुस्तकं पठने बहुदिवसा आवाश्यका भाषाकाठिन्यन्निमित्तेन। साशंसं पुस्तकं पठित्वा शीर्षकस्यार्थञ्ज्ञास्यामि।

शनिवार, 26 मई 2018

यमवामनग्रहः

‘चेज़िङ्ग-न्यू-होरायज़न्स्’ इति पुस्तकमपाठिषम्। यमवामनग्रहम् (प्लूटो-ड्वार्फ्-प्लैनेट्) उद्दिश्य 'न्यू-होरायज़न्स' नामान्तरिक्षयानस्य यात्राया विषये पुस्तकमदः। यमवामनग्रहमुद्दिश्यान्तरिक्षयानं प्रेषणाय कियाञ्छ्रमः सहस्रा जनाश्चक्रुरमुष्मिन् पुस्तके विवृतम्। एलनस्टर्न-डेविडग्रिनस्पूनवर्याभ्याँल्लिखितं पुस्तकमिदं मानवस्य सर्वोच्चतमां सिद्धिँव्वर्णयति। १९८९ वर्षादारभ्य यमवामनग्रहङ्गमनाय योजना परिकल्पिता। यमवामनग्रहस्य सन्निद्धौ यानमुपगमय्य २०१५ तमे वर्षे सा योजना साधिता। वैज्ञानिकैरनन्तास्तन्त्रज्ञानिका वैज्ञानिकाश्च बाधाः सम्मुखीकृताः। किञ्च बहवा राजनैतिका आर्थिकाश्च बाधा अपि सम्मुखीकृताः। एताः सर्वाः बाधा विजित्य त्रिमहार्बुदमीलपरिमिता यात्रा कृत्वा मानवनिर्मितयानँय्यमवामनग्रहमुपायात्। एतादृशे कालेऽहञ्जीवाम्यस्मै धन्योऽस्मि।

रविवार, 20 मई 2018

प्रेरयन्ती वार्ता

अद्य प्रातःकाले दूरदर्शने काञ्चन प्रेरयन्तीं वार्तामश्रौषम्। कस्यचित् पुरुषस्य गुरुत्वं पञ्चशतपौन्डपरिमिता आसीत्। स स्वप्रयासेन तल्पादप्युत्थातुमसमर्थ आसीत्। तदानीं स शनैः शनैः स्वस्य शारीरिकक्रियाँव्वर्धितुं प्रयासमकुरुत। प्रथमतः स गृहयेव चलनमारभत, तदनन्तरङ्गृहाद्बहिः। अनन्तरं स धावनमरब्धवान्, तदनन्तरमर्धधदीर्घधावन्स्पर्धायां (हाफ-मैरेथोन्) धावनम्, तदनन्तरं दीर्घधावन्स्पर्धायां। तत्पश्चात् स ‘आयरन-मैन्’ इति स्पर्धायां भागं पर्युपास्त। ‘आयरन-मैन्’ स्पर्धायां न केवलं धावनमपि च तरणं द्विचक्रिकाचालनञ्चाप्यपेक्ष्येते। स एतत्सर्वं सार्धद्वयोर्वर्षयोः साधितवान्। किञ्च स पञ्चसप्तत्यधिकद्विशतपौन्डपरिमिता गुरुत्वमत्यजत्। ‘श्लाघ्नीयोपलब्धिः’ तस्मायेतौ शब्दावपर्याप्तौ। असम्भवानि लक्षितानि कार्याण्यपि कर्तुं शक्यन्तयिति पाठोऽस्मात् पुरुषादस्माभिर्लब्धव्यः।

सत्कथाः

‘सत्कथाः’ इति पुस्तकमपाठिषम्। अमुष्मै पुस्तकाय मन्मनसि द्वैधीभावो वर्तते। यतो व्याकरणस्य दृष्टया पुस्तकमुत्तमा भाषोपेतं परङ्कथानां विषयाः केवलं धार्मिकमेव। केचन कथा मह्यमोरचन्त परं प्रायशः कथा नारोचन्त यतोऽहं धार्मिको नास्मि। पुस्तकस्य भाषायाँल्लुङलिडौ दृश्येतयति तु महते सन्तोषाय यतः सामान्यतोऽमू लकारावर्वाचीनसाहित्ये न दृश्येते। उत्तमभाषानिमित्तेनैवाहङ्कथमपि पुस्तकं सम्पूर्णतयापाठिषम्।

शर्कराया व्याप्तिर्लिप्सा च

अर्वाचीनकाले सर्वासु दिक्षु सर्वेषु खाद्येषु शर्करा दृश्यते। शर्कराया आसक्तिर्मानवोद्विकासस्य लक्षणः। प्राचीनकाले भोजनं दुर्लभमबभूव। गात्रस्य कृते मानवः पर्याप्तोर्जाङ्कदापि न लेभे। तन्निमित्तमस्मद्मस्तिष्कः शर्करामभिलषति। परन्त्वद्यत्वे तु भोजनस्यतिशयो दृश्यते। वणिच्संस्था भोजनमधिकमात्रायाँव्विक्रयणार्थमदः स्वादुङ्करणार्थमुष्मिन् बहुमात्रायां शर्करा पातयन्ति। शर्करा व्यसनजनयन् पदार्थः। अनभिज्ञतयाद्य वयं सर्वः शर्कराधीनाः। शर्करा महते हानये भवेत् (मधुमेहः स्थूलत्वमित्यादयः)। वयं सर्वोऽपि शर्कराया भेया यतः साति हानिकारिणी। पच्यामाने भोजनेऽल्पमात्रायां शर्करोपयोजनीया। कार्यालये, अन्येषाङ्गृहेषु, उपाहारगृहेषु शर्करायुक्तानि खाद्यानि परिहरणीयानि। मिष्ठानि विरलतया खादनीयानि। सर्वे सन्तु निरामयाः!

जन्मदिवसोत्सवः

ह्यः पुत्रस्य जन्मदिवसोत्सव स्वगृहयाचरत्। पुत्रः पञ्चवर्षीयऽभूत्। बहवो जना कस्मिँश्चिदुपाहारगृहे तेषामपत्यानाञ्जन्मदिवसोत्सवमायोजयन्ति। तन्मह्यन्न रोचते यतः प्रायो द्वे घण्टे यावदेव समयो दीयतयुपाहारगृहेण। द्वे घण्टे पश्चात् सर्वैर्गन्तव्याः। उपाहारगृहे तस्मिन्नेव काले बहवऽन्ययुत्सवाः प्रचलन्तः सन्तीत्यतः कोलहालँव्वर्तते। गृहे एतादृशा बन्धना न सन्ति। अपि च सर्वा व्यवस्थाः स्वानुसारेण कर्तुं शक्यन्ते। कोलाहलमधिकन्नास्ति। जनाः स्वेच्छयागच्छेयुस्तिष्ठेयुर्गच्छेयुश्च। ह्यस्तनोत्सवे विंशतिर्जना आगच्छन् तत्तु महते सन्तोषाय। सर्वेऽरमन्त। केचन जना अन्यस्मान्नगरादप्यागच्छन्। तदर्थङ्कृतज्ञोऽस्मि। पुत्रं तु नूनमतिप्रसन्नचिदभवद्यतस्तेन बहून्युपायनान्यलभ्यन्त।

रविवार, 13 मई 2018

निवासस्थलम्

हवाईराज्ये ज्वालामुखी प्रतिदिनं दन्दह्यते वर्धते च। जनाः किमर्थं तादृशे स्थाने निवसन्ति न जानेऽहम्। नैसर्गिकसौन्दर्यस्य कृते? ज्वालामुख्या विनापि द्वीपे जीवनङ्कठिनम्। सर्वेषाँव्वस्तूनां मूल्यान्यधिकतराणि - शाकफलानां वाहनेन्धनस्य प्रभृति। चतसृषु दिक्षु जलवशात् कुत्रचिदपि गमनाय विमानमारोहणीयम्। विमानचिटिकापि बहुमूल्यमपेक्षते। काले काले द्वीपा झञ्जावातेन विनाशमनुभूयन्ते। प्राणधनहानिरनुभूयन्ते। सेन-फ्रान्सिस्कोनगरी धनवत्युन्नतनगरी च। सा तु ज्वालामुख्यां तिष्ठति। आगामिषु त्रिंशद्वर्षेषु सा ज्वालामुखी स्फोटयेदिति महती सम्भावना। तस्यां नगर्यामपि सर्वं बहुमूल्यमपेक्षते। आयकरोऽप्युच्चतरः। तथापि प्रतिदिनञ्जनास्तत्र धनर्जनाय गच्छन्ति। प्रायः सुष्ठु वातावरणँव्वशाज्जनास्तत्र गच्छन्ति। न ह्यहम्। अहं नीरसनगर्यामुषित्वा सन्तुष्टोऽस्मि। तादृशं (ज्वालामुखीस्थम्, बहुमूल्यमपेक्षमानम्) जीवनं मह्यन्न रोचते।

अद्यतनस्याः प्रातःक्रिया

अद्य प्रातःकाले वातावरणं सुष्ठ्वभूत्। मत्पुत्रेण बहिर्गन्तव्य इत्यहमैषिषम्। परं स दूरदर्शनमददृक्षीत्। कथमपि स बहिर्गमनायाङ्ग्यकार्षीत्। आवामुद्यानेऽटनार्थमगमाव। मीलपरिमितमचालिष्व। उत्कूलं निकूलञ्चाटिष्व। तेन कञ्चन व्यायाममलप्स्वहि। तदनन्तरङ्काफ्यापणमगमाव। तत्राहङ्काफीपेयमपां स किञ्चित्खाद्यमखादीत्। काफ्यापणे चतुरङ्गमक्रीडिष्व। तत्तु महते सन्तोषाय यतो दूरदर्शनं वीक्षणस्यापेक्षया काचिन्मस्तिष्कोपयोज्या क्रिया पुत्रेण कृता। तिस्रो घण्टा यावदावां बहिरभूव। आवयोर्मनसोः शरीरयोश्च व्यायाममभूत्। प्रतिदिनं स कञ्चचन समयं बहिर्यापयेदिति मदीया वाञ्छा।

शनिवार, 12 मई 2018

सन्दोहः

‘सन्दोहः’ इति जनार्दनहेगडेवर्यरचितं पुस्तकमपठम्। यद्यप्यदः पुस्तकं संस्कृतकार्यकतॄणाङ्कृते लिखितं तथापि पुस्तकेऽमुष्मिन् पाठ्यमानाः पाठाः सर्वेभ्य उपयोगिनः। यतः समस्तपुस्तकं संस्कृतविषये न प्रत्युतेतिकर्तव्यताविषये कार्यनीतिविषये च। फलापेक्षया विनास्वार्थभावेन कथङ्कार्यङ्करणीयमिति मार्गो दर्शितः। लेखकस्य कार्यनैतिकताश्लाघ्नीया। आलस्यं परित्यज्य, फलस्यापेक्षया विना यावदपेक्षितं तत्सर्वं तेन क्रियते। तदेव पठितृभिः कर्तव्यमिति सन्देशः। अमुष्मिन् पुस्तके ये पाठाः पाठ्यन्ते ते सर्वे दैनन्दिनजीवनेऽप्युपोगिनः। एतत्पुस्तकङ्कस्याचिद्बृहदोद्यौगिकसंस्थाया अध्यक्षेन (जेफबेजोस्, बिलगेट्स् इत्यादयः) लिखितमिति यद्युद्येत तत्तु विश्वसनीयं भासेत् - एतादृशी कार्यनीतिर्विवृता। विवृतकार्यनीतिर्लेखकेन स्वजीवने व्यापृतेति तु स्पष्टम्। एतादृशा जना यदि संस्कृतहिताय कार्यङ्कुर्युः संस्कृतस्य भविष्यत्सुरक्षितं भवेत्। यदि वयमपि दैनन्दिनजीवनयेषा कार्यनीतिं स्वीकुर्वीमहि तर्हि जीवनस्य सर्वेषु क्षेत्रेषु साफल्याय भवेत्। अस्य कार्यनीतेः केचनांशाः -

१. ‘यावच्छक्यङ्करोमि’ इति न ‘यदपेक्षितं तत्सर्वङ्करोमि’ इति वरमभिवृत्तिः पालनीया।
२. फलापेक्षया विना कार्यङ्करणीयम्। श्रमपूर्वकंङ्कृतङ्कार्यं स्वयमेव फलमावापस्यति।
३. प्रथमतोऽनुभविनामनुसरणेन कौशलः प्रापनीयः। तदनन्तरं स्वस्याः कार्यशैली विकसितव्या।
४. यत्र कार्यसाधनस्य मार्गो न दृश्यते तत्र नूतनमार्गः स्रष्टव्यः।
५. कौशलानुभवौ प्राप्यान्येषाङ्कौशलो विकसितव्यः।
६. कार्ये समस्या न भवेयुरिति न चिन्तनीयम्। कार्ययागमिष्यमानाः समस्याः कथं परिह्रियेरन्निति चिन्तितव्यम्।
७. नूतने कार्ये प्राप्ते विचारेण विना कार्यन्नारम्भणीयम्। कार्ये कीदृशाः समस्या आगच्छेयुस्तासां परिहाराय किङ्किङ्कुर्वीरनिति परिशील्यानुभविभिः सह समालोक्याग्रे गन्तव्यम्।
८. असाधिते कार्ये तदसाफल्यमन्येषु नारोपणीयम्। अपितु परिहाराय चिन्तनीयम्।
९. साधिते कार्येऽहमहमिका न पालनीया। कार्यकर्तॄणां समुद्रेऽहमेकं तरङ्गमिवेति चिन्तनीयम्।
१०. क्रियमाणेन कार्येण सन्तुष्टिः प्रापनीया न तस्य फलेन।
११. आलस्यं त्यक्तव्यम्।

इदं पुस्तकमन्यासु भाषासु अनूद्येतेति मन्ये। पुस्तकं मया द्विवारमपठ्यत। प्रायेण पुनः पठिष्यामि।

शनिवार, 5 मई 2018

कृत्रिमप्रकाशः

कृत्रिमप्रकाश आधुनिकजीवनस्य परमसुखम्। प्राचीनकाले साँयकाले रात्रौ च जना बहूनि कार्याणि कर्तुन्न शेकुर्यतः पर्याप्तप्रकाशो न वर्तते स्म। दुर्जना गाढान्धकारे बहवोऽपराधा अपि चक्रुः। अद्यत्वे विद्युद्दीपैर्वयङ्किमपि कर्तुं शक्नुमः - गृहकार्याणि, पुस्तकपठनम्, दूरदर्शनवीक्षणम्, भोजनपचनं प्रभृति कार्याणि - सूच्यनन्ता। परन्त्वस्मिन् प्रपञ्चे सर्वेषाँव्वस्तूनाँल्लाभहानावुभौ वर्तेते। कृत्रिमप्रकाशवशादद्यत्वेऽस्माकञ्जीवनं सदा व्यस्तः। पुरातनकालेऽन्धकारवशाज्जना बहूनि कार्याणि कर्तुन्न शेकुरतस्ते कुटुम्बकेन सह समयं व्ययीचक्रिरे परन्त्विदानीङ्कृत्रिमप्रकाशवशाज्जनाः स्वकार्ये व्यस्ता वर्तन्ते - कश्चन दूरदर्शनं पश्यत्युद्युक्तः, काचन सङ्गणके, काचन पुस्तकपठने, गृहिणी गृहकार्ये। कुटुम्बसदस्या न्यूूनतया साकं समयँय्यापयन्ति। कौटुम्बिकारोग्यङ्खिद्यते। केवलमेतन्न। अपिच कृत्रिमप्रकाशेन निद्रापि क्षयति। मानवोद्विकासवशादास्माकीना निद्रा सूर्यप्रकाशेन सहान्विता। आ प्राचीनकालाद्वयं सूर्योदयेन जागराञ्चकृम सूर्यास्तेन शिश्यिमहे। अद्यत्वे न। रात्रावपि गृहे सर्वत्र सर्वाणि वस्तूनि प्रकाशन्ते। तेनास्माकं मस्तिष्को मुह्यति। दिनरात्रयोः सामञ्जस्यः परिक्लिश्यते। रात्रौ चिरेण शेमहे प्रातःकाले चिरेण जागृम उत घट्टिकाध्वनिना जागर्यामहे। निद्रा सम्पूर्णतया न लभ्यते। अस्माकमारोग्यमुपभुङ्कते। गृहे सूर्यास्तस्य पश्चात् साँयकाले कृत्रिमप्रकाशं न्यूनङ्करणीयम्। केवलमावश्यकतानुसारेण विद्युद्दीपा ज्वालयितव्याः। प्रदीप्तश्वेतप्रकाशमाना दीपाः केवलं दिने ज्वालनीयाः, रात्रौ सौम्यपीतदीपा ज्वालनीयाः। साँयकाले सङ्गणकदूरदर्शनयोरुपयोगं न्यूनङ्करणीयम्। निद्रारोग्यञ्च वर्धेयाताम्।

रविवार, 29 अप्रैल 2018

व्यायामं सुकारय

सर्वे जानन्ति व्यायामः कियानावश्यक इति। स आयुं तनोत्यारोग्यँव्वर्धयति च। एतज्ज्ञात्वापि वयं व्यायामकरणयालस्यमनुभवामः। एतत् कथं परिहरणीयम्? अहमेतदकरवम्। गृहस्यैकस्मिन् प्रकोष्ठे चलनयन्त्रम् (ट्रैडमिल) अस्थापयम्। तस्मिन् प्रकोष्ठयेव व्यायामाय केचन लौहभारा अस्थापयम्। गृहयेव व्यायामुपकरणानि सन्ति चेत्तर्हि व्यायामगृहङ्गमनयालस्यं परिहर्तुं शक्यते। चलनयन्त्रस्य पुरतो दूरदर्शनमपि स्थापितम् मया। दूरदर्शने कार्यक्रमं पश्यँश्चलनयन्त्रे चलामि। दूरदर्शनञ्चलनक्रिया सुकारयति। काले काले दूरदर्शने सङ्गीतञ्चालयित्वा चलनयन्त्रे वेगेन धावामि। यदि कदा वेगेन गन्तुन्नेच्छामि तदा दूरदर्शने कञ्चन दीर्घकार्यक्रमञ्चालयित्वा शनैः शनैरुत्कूलञ्चलामि। यदा कदा दूरदर्शनमीक्षितुमिच्छामि प्रायश्चलनयन्त्रयेव तद्वीक्षे। एतत्कृत्वाहं प्रतिदिनं व्यायामङ्कर्तुं शक्नोमि। दूरदर्शनाद्व्यायामे नीरसता न्यूनाभवत्।

शनिवार, 28 अप्रैल 2018

अशोधितसम्पत्तिकरः - पुनः

सर्वकारोऽशोधितसम्पत्तिकरमारोपयतीत्यस्मिन् विषये पूर्वमलिखमहम्। अतः पुनस्सर्वे वितर्का न ददामि। परन्त्वस्मिन् वारं प्रमाणं सुस्पष्टमस्ति। इदं प्रमाणं दर्शयित्वारोपितस्सम्पत्तिकरोऽशोधित इति प्रमाणीकरोमि। सर्वकारो गृहस्यापणमूल्याधारे सम्पत्तिकरङ्गणयति। केन विधिना स गणना करोति मया न ज्ञायते। परन्तु मद्गृहस्य पुरतो मद्गृहेण सदृशङ्किञ्चिद्गृहम्। तद्गृहम क्रयणायोपलभ्यम्। यन्मूल्यममुष्य गृहस्य स्वामिनापेक्ष्यते तस्यापेक्षया सर्वकारेण मम गृहस्य मूल्यं दशप्रतिशतमधिकमूह्यते। इतोऽप्यदो गृहन्न विक्रीतम्। स्यान्नाम तस्य मूल्यमितोऽपि न्यूनतरं भवेत्। इदानीमहमयं तर्कस्सर्वकारं दत्तुन्न शक्नोमि। ददामि चेत् स कथयेत् ‘एतावत्पर्यन्तङ्गृहन्न विक्रीतमतो वयं भवद्गृहस्य मूल्यमूहितुं तस्य गृहस्य मूल्यं प्रयोक्तुन्न शक्नुमः।’। सम्पत्तिकरस्य विरोधकरणस्यावधिश्शीघ्रं समापयिष्यति। तत्पश्चाद्विरोधन्न कर्तुं शक्नोमि। यद्यागामिवर्षे तमयं तर्कं दास्यामि तदा स कथयेत् ‘इदं गृहं तु वर्षपूर्वं विक्रीतमतस्तस्य मूल्यस्योपयोगङ्कर्तुं न शक्नुमः।’ अहङ्किमपि कर्तुन्न शक्नोमि। एतादृशोऽशोधितसम्पत्तिकरः सर्वकारेण चालयन्ती घोरवञ्चना कपटयोजना च लक्षिता।

शनिवार, 21 अप्रैल 2018

वयमटनार्थम्

आधुनिकजीवनं प्राचीनजीवनादतिभिन्नम्। अद्यत्वे वयं महत्कालमुपविशामः - सङ्गणकस्य पुरतः, दूरदर्शनस्य पुरतः। बहवो जनाः कार्यालयेषु कार्यङ्कुर्वन्ति। अष्टघण्टाभ्यो यावद्वयमासन्दयुपविशामः। एतदनैसर्गिकमसहजञ्च। यतो वयमटनार्थम्। गतपञ्चाशद्वर्षेभ्यः पूर्वं भोजनाभावो मानवान् सर्वदा बाधते स्म। केवलमाधुनिककालयेव धान्यस्याधिक्यँव्वर्तते। सम्पूर्णेतिहासे मानवो भोजनस्य गवेषनार्थमटति स्म - आखेटरूपेण, जलार्जनस्य कृते, नरभक्षीभ्यः पशुभ्यः पलायनस्य कृते। दिनस्य चतुर्विंशतिषु घण्टासु मानवो न्यूनातिन्यूनमष्टदशा घण्टाः परिमिता अटति स्म - स्यान्नामधिकम्। अस्माकं शरीरेऽस्मत्टङ्के दीर्घतमाववयवौ। केन कारणेन? मानवोद्विकासेन। यतो धावनम्, दूरँव्व्रजनं मानवस्यावशयकतासीत्। अस्माकमारोग्यङ्कियद्दूरँव्वयञ्चलामोऽस्मिन्नवलम्बितः। बहव आधुनिकरोगा (मधुमेहः, उच्चरक्तचापः, स्थूलत्वम्, हृदयरोगाः) व्रजनेन परिहर्तुं शक्यन्ते। प्रतिदिनं त्रिचतुरान् मीलाँश्चलनीयमुत धावनीयम्। जनाश्चिकित्सायां बहुधनँव्व्ययन्त्यौषधान्यपि सेवन्ते परन्त्वेतन्नानिवार्यम्। केवलञ्चलनमनिवार्यम् - प्रतिदिनम्। कृत्वा पश्यत, युष्माकं सर्वे रोगा अपगच्छेयुः।

रविवार, 15 अप्रैल 2018

स्वप्नाः

सर्वे रात्रौ स्वप्नगता भवन्ति। स्वप्नानाङ्किं प्रयोजनम्? सद्यः कृतानि शोधकार्याणि दर्शयन्ति यत् स्वप्ना अति महत्वपूर्णाः। ते न निर्प्रयोजनम्। स्वप्नाः प्रायो वेगचक्षुसहितनिद्रायां (रेपिड-आय-मूवमेन्ट) दृश्यन्ते। वेगचक्षुसहितनिद्रा प्रमुखत उत्तररात्रौ भवति। अतः स्वप्नाः प्रायः प्रातःकाले दृश्यन्ते। मानवमस्तिष्के ‘एमिग्डिला’ नाम्ना कश्चनावयवः। स मस्तिष्कस्य भावभययोः केन्द्रः। गतदिवसे या घटना वृत्तान्ताश्चास्मान् भाययन्ति तेषां सम्बन्धितानां भावानां परिहाराय मस्तिष्कः स्वप्नाञ्जनयति। उद्विग्नजनयन्तीनाङ्घटनानां सम्बन्धितान् स्वप्नान् दृष्ट्वा तासाङ्घटनानामुद्विग्नता न्यूना भवति। आगामिदिने ता एव घटना अस्मान् पूर्वदिनमिव न बाबाध्यन्ते। न्यूनतया बाधन्ते। एतत् स्वप्नकारणात्। मानसिकविषादग्रस्ता जना अधिकाः स्वप्ना अनुभवन्ति यतस्तेषां मनस्सु बहवो नकारात्माकभावा भयानि च वर्तन्ते। स्वप्नदर्शनस्थितौ शरीरयुद्विग्नसम्बन्धितानि रसायनानि वहन्ति। यतो मानसिकविषादग्रस्तजना अधिकाः स्वप्ना अनुभवन्त्यतस्तेषां शरीरयिमानि रसायनान्यधिकानि वहन्ति स्वप्नदर्शनकाले। परन्त्वेतादृशानि रसायनान्यधिकमात्रायां हानिकारीणि। अत इमे जना बहुशः प्रातःकाले स्वप्नावस्थायाञ्जाग्रति। तेषां मस्तिष्कस्ताञ्जागरयति। तस्मात्ते पूर्णतया निद्रान्न प्राप्नुवन्ति। इत्यस्मात्तेषामुद्वेग्ना वर्धते। तेषाञ्जीवनयिदङ्कुचक्रञ्जायते। एतन्निवारणार्थं दिवसे साकारात्मकविचाराश्चिन्तनीयाः। वृथा भयानि न पालनीयानि। यदा यदा किञ्चिद्वस्तु काचित्स्थितिर्वा भाययति तत्सम्मुखीकृत्य प्रयत्नाः कृत्वेमानि भयानि परिहरणीयानि। तर्हि दुस्स्वपना न्यूना भवेयुः सम्पूर्णनिद्रा च प्राप्येत। स्वस्थजनेषु स्वप्ना लाभकारिणो न हानिकारिण इति स्मर्तव्यम्। स्वप्ना रहस्यमया इति न चिन्तनीयं तेभ्यो न भेयञ्च।

रविवार, 8 अप्रैल 2018

निर्णयास्तेषां परिणामाश्च

कश्चन निर्णयः साधुरसाधुर्वा कथं निश्चिनोषि? तस्य निर्णयस्य परिणामं निरीक्ष्य? यद्युत्तमपरिणामः प्राप्यते तर्ह्युत्तमनिर्णयो बभूव ननु? आपातेनेदं समीचीनं भासते परन्त्वयं सिद्धान्तो भाग्यस्य पात्रमुपेक्षते। कस्मिँश्चित् परिणामे द्वे वस्तू महत्वपूर्णे - प्रयत्नो भाग्यञ्च। यदि परिणामे केवलं प्रयत्नस्य पात्रमस्ति तर्ह्येवायं सिद्धान्तः सत्त्वं दर्शयति। परन्तु वस्तुतस्तथा न। प्रयत्नेभ्यः पश्चादपि कदा कदापेक्षितः परिणामो न लभ्यते - दैववशात्, भाग्यवशात्। यदि यथाशक्ति प्रयत्नाः कृत्वापि यथेच्छा परिणामो न लभ्यतेऽस्मिन् सन्दर्भे किं ‘निर्णयः सम्यङ्नासीत्’ इति वदेः? न खलु। सन्दर्भेऽस्मिन्निर्णयः समीचीनः परन्तु भाग्यवशादपेक्षितः परिणामो नालभ्यत। अतः परिणामान् वीक्ष्य निर्णयानामौचित्यमनौचित्यन्न निर्धारणीयम्। तर्हि कथं निर्धारणीयम्? निर्णयकाले याः सूचना या मतिश्चासन् किं सर्वा उपयुज्य निर्णयः कृतः? किं स निर्णय उत्तमपरिणामस्य सम्भावनामधिकतमाकुरुत? यद्यनयोः प्रश्नयोर्त्तरं ‘आम् / बाढम् / नूनम्’ अस्ति तर्हि त्वयोत्तमनिर्णयोकृतः - निर्णयस्य फलँव्विहाय।

सोमवार, 2 अप्रैल 2018

ई-पुस्तकमुत कागदपुस्तकम्?

अहं बहूनि पुस्तकानि पठामि। तस्माद्बृहन्मात्रायां पुस्तकानि क्रीणामि। दैवात् पुस्कतानां मूल्यैरहन्न क्लिश्ये परन्तु तथापि कश्चन द्वैधीभावो मां बाधते। पुस्तकेभ्यो गृहेऽवकाशस्यावश्यकता। बहूनि पुस्तकानि बृहदवकाशँय्याचन्ते। अधिकवस्तूनि न सङ्ग्रहणीयानीति मम चित्तवृत्तिः। अतः कस्माच्चित्कालात् पूर्वमहं ‘ई-पाठक’ (ई-रीडर) अक्रीणि। तस्मिन् कानिचन पुस्तकान्यपठम्। कापि समस्या नाबाधत परन्तु य आनन्दः कागदपुस्तकानि पठित्वान्वभवं तादृश आनन्द ई-पाठके पठित्वा नान्वभवम्। किं ब्रवीमि? ई-पाठके समस्तपुस्तकन्न दृश्यते केवलमेकः पृष्ठो दृश्यतेऽस्मात् सन्तुष्टिर्न प्राप्यते। अपि च पुस्तकपठनं समाप्य तत्पुस्तकमदृश्यमिव भवति यतः कागदपुस्तकमिव तस्य भौतिकास्तित्वं नास्ति। पुस्तकपठनात् केभ्यचिद्दिनेभ्यः पश्चात्तस्य विषये मनसि कोऽपि विचारो नागच्छति। परन्त्वेषा समस्या कागदपुस्तकेषु न दृश्यते। तानि पुस्तकनिधानयुपविशन्ति। काले काले तानि पुस्तकानि दृष्ट्वा तेषाँव्विषये चिन्तयामि। काले काले केषाञ्चित् पुस्तकानाङ्केचन भागाः पुनरपि पठामि। परन्तु प्रायेणैकवारमात्रं पठितानि सर्वाणि पुस्तकानि निधानयुपविशन्नवकाशमपि समाश्रयन्ति किमप्यन्यप्रयोजनन्न साधयन्ति। इदं मह्यन्न रोचते। गृहत्यजनसमये तानि सर्वाणि पुस्तकानि नूतनगृहं नेतव्यानि। किङ्करणीयम्? एकः समाधानः। पुरातनानि पुस्तकानि विक्रेतव्यानि। इदानीं पर्यन्तमहमिदङ्कदापि न कृतवान्। स्यान्नाम एतत्करणीयम्। परन्तु यदि विक्रयणङ्करणीयं तर्हि ‘ई-पुस्तके’ को दोषः? अपितु ‘ई-पुस्तकानि’ विक्रयणस्यावश्यकता नास्ति। हा हन्त! कीदृशो द्वैधीभावः? तव काद्यता - ई-पुस्तकान्युत कागदपुस्तकानि? केन कारणेन?

रविवार, 1 अप्रैल 2018

जीवने किं महत्वपूर्णम्?

जीवने किं महत्वपूर्णमिति प्रश्नो यदि पृच्छ्येत क उत्तरो दीयताम्? धनम्, शौर्यम्, यशः, विशालगृहम्, सुखीजीवनम्, सुन्दरजीवनसहयातृ, अपत्यानि, उत्तमोद्योगः, शान्तिपूर्णनिद्रा, विशालकुटुम्बः, बहूनि मित्राणि, आरोग्यम् - कः साधूत्तरः? वस्तुत एषु कोऽपि एको न साधूत्तरः। भिन्नजनैर्भिन्नवस्तूनि महत्वपूर्णता दीयन्ते। कस्मैचिद्धनं महत्वपूर्णम्, कस्मैचिदारोग्यम्, कस्मैचिच्छौर्यम्, कस्मैचिद्यशः, कस्मैचिदुद्वेगरहितञ्जीवनम्, कस्मैचिदुत्तमोद्योगः, कस्मैचित्कुटुम्बायापत्येभ्यश्च बृहत् समयः। अतस्तव जीवने किं महत्वपूर्णमस्य प्रश्नस्योत्तरङ्केवलं त्वमेव दत्तुं शक्नोषि। केनाप्यन्येन त्वाञ्जातु न एतत्कथयितव्यम्। गभीरतया विचिन्त्य निश्चिनुष्व तव जीवने केषां महत्वमधिकम् । ततः परं तन्महत्वपूर्णवस्तुषु जनेष्वेव समयँव्व्ययस्व। तव जीवनसन्तुष्टिरानन्दश्च वर्धिष्येते। अहँव्वृथावस्तुषु जनेषु समयमव्ययेऽयँव्विशादो मरणशय्यायां तव मनसि नागमिष्यति।

रचनात्मकता

जीवने रचनात्मकता महत्वपूर्णा। रचनात्मका जनाः समस्या नूतनोपायैर्निवारयन्ति समाधानानि च दत्तुं शक्नुवन्ति। केचन जना अतिरचनात्मकाः केचन जना न्यूनतया रचनात्मकाः। केन कारणेन? ये जना न्यूनतया रचनात्मका रचनाशक्तिँव्वर्धनार्थं तैः किमपि कर्तुं शक्यते वा? नूनम्। यदातिभिन्नविषया युज्यन्ते तदा रचनात्मका विचारा उद्भवन्ति। येषाँव्विषयानां सामान्यतः किमपि परस्परं सम्बन्धं न भासते तेषु विषयेषु यः सम्बन्धं स्थापयितुं शक्नोति स पूर्वमचिन्तिता विचारा दत्तुं शक्नोति। तस्मात् स अन्यैः रचनात्मको भास्यते। एतत् कथं साधनीयम्? नानाविषयान् योजनार्थं तान् विषयाञ्ज्ञानमनिवार्यम्। जानस्य कृते तान् विषयानधिकृत्य पठनीयं तेषु क्षेत्रेषु कश्चनानुभवोऽपि प्रापणीयः। तर्ह्येवैषु विषयेषु परस्परं सम्बन्धो द्रष्टुं शक्यते। पूर्णतया निद्रापि लम्भनीया। वेगगतिचक्षुसहितनिद्रायामेव (रेपिड-आय-मूवमेन्ट) मस्तिष्को भिन्नविषयान् युनक्ति नूतनविचाराश्च रचयति। सामान्यतरेषा निद्रास्थितिर्निद्राया अन्ते भागे वर्तते। अता रचनात्मककार्यचिकीर्षवः प्रातःकालयुषायाः पूर्वभागयुत्थाय कार्यङ्कुर्वीरन्।

किमर्थं शेमहे

‘व्हॉय व्ही स्लीप’ इति पुस्तकमपठम्। किमर्थं शेमहयिति प्रश्नस्योत्तरो विस्तरेण ददाति पुस्तकमिदम्। राबर्टव्हाकरवर्योऽस्य पुस्तकस्य लेखकः कश्चन निद्रावैज्ञानिकः। अस्मिन् पुस्तके स द्योतयति मस्तिष्कस्यारोग्ये निद्रा महत्वपूर्णं पात्रमनुष्ठते। निद्रायाः प्रमुखतो द्वे प्रकारे - वेगगतिचक्षुरहिता (नान-रेपिड-आय-मूवमेन्ट), वेगगतिचक्षुसहिता (रेपिड-आय-मूवमेन्ट) च। प्रथमायां मस्तिष्को दिवसे ज्ञातानि नूतनतथ्यानि दृढीकरोति। द्वितीयायां स तानि तथ्यानि पूर्वतनैरनुभवैस्सह तनित्वा नूतना प्रज्ञा बुद्धिश्च जनयति। निद्राभावो बहवा रोगाणामाधारः - हृदयरोगाः, मस्तिष्करोगाः, मधुमेहः, स्थूलत्वम्, उच्चरक्तचापः, अर्बुदरोगाः प्रभृतयः। अष्टघण्टाः परिमिता निद्रावश्यँल्लम्भनीयेत्यपि पुस्तकस्य सन्देशः। ये जना अष्टघण्टाभ्यो न्यूनावधिं शेरते ते तेषां शरीरं बहुहानिर्ददति। स्वास्थायाष्टघण्टापरिमिता निद्राति महत्वपूर्णास्मिन्न कोऽपि संशय इत्यास्माभिर्ज्ञातव्यम्। अद उत्तमपुस्तकमवश्यं पठनीयम्।

रविवार, 25 मार्च 2018

‘ए फर्स्ट क्लास कटैस्ट्रोफि’

ह्यर्डायनाहैनरीक्या लिखितं ‘ए फर्स्ट क्लास कटैस्ट्रोफि’ इति पुस्तकस्य मम पठनं समाप्तम्। १९८७ वर्षस्यौक्टोबरमासस्योनविंशतिदिनाङ्केऽमेरिक्यंशापणः २२.६% पतयामास। कथङ्किमर्थञ्च तत्पतनञ्जज्ञयित्यस्मिन् पुस्तके विवृतम्। बहृच्छोधकार्यङ्कृत्वा लेखिकयैतत्पुस्तकँल्लिखितम्। अंशापणस्य पतनस्य बहुवर्षेभ्यः पूर्वङ्किङ्किञ्जज्ञिरे तानि कथङ्कथमंशापणं पतनस्य समीपे निन्युरिति विस्तृतरूपेण दत्तमस्मिन् पुस्तके। १९८७ तमे वर्षे ‘डावजोन्स-इन्डेक्स’ केवलमुपद्विसहस्राङ्का डयते स्म। इदानीन्तु स उपपञ्चविंशतिसहस्राङ्का डयमानोऽस्ति। एतादृशमारोहणं मय्याश्चर्यञ्जनयति। अंशापणस्य विषये मया बहूनि पुस्तकानि पठितानि। सर्वाणि पुस्तकानि मया सम्पूर्णतयावगतानि परन्त्विदं पुस्तकं भिन्नम्। पुस्तके स्थाने स्थाने गहनविषया मया नावगताः। पुस्तकस्य न दोषः। ममैव दोषः। केचन गहनविषयाः पाठं पाठमेवागमनीयाः। तदर्थं भविष्यत्काले पुस्तकमिदं मया पुनः पठनीयम्।

शनिवार, 24 मार्च 2018

शैकल्टनः

अर्नेस्टशैक्लटनः को यदि न जानासि, ज्ञायताम्। स नेतृश्रेष्ठः। वीरोत्तमः सः। अर्नेस्टशैकल्टनोऽसाधरणः पुरुष आसीत्। १९१४ वर्षस्यौक्टोबरमासयिङ्ग्लेण्डदेशादेन्टार्टिकमहाद्वीपं तरणार्थं ‘एन्ड्योरेन्स’ इति नाम्ना नवि स सप्तविंशत्या जनैः सह जगाम। सा यात्रात्यन्ता दुर्भाग्यवती सिद्धा। १९१५ वर्षस्य जनवरीमासे शैकल्टनस्य नौर्हिमशिलासु मध्ये परिलग्निता बभूव। बहुमासेभ्यः सा नौर्हिमशिलास्ववस्थिता। हिमकारणान्नौः कुत्रापि गन्तुन्न शशाक। अस्मिन् काले न्यूने तापमाने शैकल्टनस्य नेतृत्वे सप्तविंशतिर्जनाः कथमपि जिजीवुः। १९१५ तमे वर्षे नवम्बरमासे हिमस्तेषां नावं पिपेष। सर्वे जना नावं तत्यजुः। सा समुद्रे निममज्ज। शैकल्टनस्तस्य सप्तविंशतिर्जनाश्च बहुमासेभ्यो समुद्रे हिमशिलासूषुः। ते भूमौ न ववृतिरे। तत्रापि शैकल्टनस्योत्तमनेतृत्वात् कोऽपि जनो न मृतो न व्रणितो बभूव। एतत्सर्वमेन्टार्टिकमहाद्वीपे प्रवृतँय्यत्रातिशीतं सर्वत्र सर्वदा बबाधे। तदानीँय्यदा ग्रीष्मकाले हिमशिला दुद्रुवुस्तदा शैकल्टनस्तस्य जनाश्च तिसृषु जीवनरक्षानौषु ‘एलिफेन्ट’ इति द्वीपञ्जग्मुः। परन्तु स द्वीपो निर्जन आसीत्। तस्मिन्द्वीपेऽधिकभोजनञ्जलमपि न ववृताते। तदानीं शैकल्टनः पञ्चभिरन्यैः सह ‘जेम्सकेयर्ड’ इत्येकस्यां नावि ‘साउथज्यौर्जिया’ इति द्वीपस्य दिशि ययौ। पञ्चदशदिवसेषु विंशत्यधिकसप्तशतान्नाविकक्रोशकाँस्तीर्त्वा ते भूमिप्राप्ताः। तत्रापि चण्डवातात्तेषां नौरापदि पतयामास। कथमपि ते भूमाववतेरुः। तदानीं षट्त्रिंशद्घंटाभ्यो हिमपर्वतेषु चलित्वा ते तस्मिन् द्वीपे कञ्चन सर्वकारीयकार्यालयं प्रापुः। साहाय्यार्थं स कार्यालयस्तदानीमन्यजनानाङ्कृते काचन नौरेलिफेन्टद्वीपं प्रेषयाञ्चकार । तथापि हिमवशान्नौरेलिफेन्टद्वीपं गन्तुं न शशाक। तृतीयप्रयासयेव सैलिफेन्टद्वीपं प्राप। अन्ततः १९१६ वर्षस्यागस्तमासे सर्वे जना रक्षिताः। कोऽपि न मृतः। केवलमेकजनो हिमध्वस्तात्तस्य हस्तं तत्याज। शैकल्टनस्य साहसं धैर्यं श्रमो नेतृत्वञ्चाद्वितीयाः। तस्मादस्माभिः प्रेरणा लम्भनीया।

रविवार, 18 मार्च 2018

रक्तचापः

सूचना - अहं न चिकित्सकः, न वैद्यः, न वैज्ञानिकः। अस्मिँल्लेखे दत्ता सूचना मदनुभवमेव दर्शयति। एषा सूचना वैद्यनिर्देशो न भावयितव्या।

आधुनिककाले बहवो जना उच्चरक्तचापेन पीड्यन्ते। जना रक्तचापस्य नियन्त्रणायौषधं सेवन्ते। तथापि तेषां रक्तचापः सामान्यो न भवति। उच्चरक्तचापस्य प्रमुखतो द्वे कारणे - व्यायामस्याभावो लवणयुतं भोजनञ्च। कतिपयेभ्यो वर्षेभ्यः पूर्वं मम रक्तचापोऽपि वर्धित आसीत्। उच्चरक्तचापेन मयापीड्ये। स १२०/९० अस्ति स्म। अद्यत्वे स १००/७५ अस्ति। अहङ्किमप्यौषधन्न सेवितवान्। केवलमिमे द्वे कार्ये कृत्वा रक्तचापो नियन्त्र्यक्रियत मया।

१. प्रतिदिनं न्यूनातिन्यूनँस्त्रिशन्निमेषेभ्यो वेगेन चलितव्यः।
२. पच्यमाने भोजनेऽल्पमात्रायाँल्लवणं प्रयोक्तव्यम्। खादति भोजने कदापि लवणन्न क्षेप्तव्यम्। भोजनोत्पीठिकाया लवणकूप्यपहरणीयम्।

शनिवार, 17 मार्च 2018

धनव्ययः

अहं सदैव धनव्ययन्नस्मीति भासते। प्रतिदिनङ्कश्चन व्ययः कर्तुमावश्यकतास्ति। कदाचिज्जलोर्जेन्धनाङ्कृते। कदाचित् पुत्रस्य कृते। गृहस्वामित्वङ्कारणाद्गृहैव बहवो व्ययाः करणीया मया। उदाहरणतो गतदिनेष्वेव नूतनाश्चुल्लिका, भोजनोष्णयन्त्रम् (माइक्रोवेवः), दूरदर्शनञ्चाक्रीणम्। मत्कुटुम्बकँव्विरलेन भोजनार्थमाहारगृहं बहिर्गच्छति। वयँव्व्यर्थेन वस्तून्यपि न क्रीणीमस्तथापि प्रतिदिनङ्किञ्चन धनं व्ययीकरोमि। अहन्तु भागवान् यद्दैवाद्मत्समीपे धनमस्ति परन्तु काले कालेऽहञ्चिन्तयामि दीनजनाः कथञ्जीवनँय्यापयन्तीति। धनाभावात् कीदृश्यः समस्यास्तैरनुभूयन्ते।

यत्र नार्यस्तु पूज्यन्ते

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥

सन्धिविच्छेदितरूपम् -
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्र ताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः॥

एतत्सुभाषितं नारीणां महत्वं द्योतयति।
प्रथमवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ क्रियेते तत्र स्वयं देवा निवसन्ति।
द्वितीवाक्यस्यार्थः - यत्र नारीणामादरसम्मानौ न क्रियेते तत्र सर्वाणि कार्याणि असफलानि भवन्ति।

आ प्राचीनकालान्नारी पुरुषस्याधीना तस्मिन्नाश्रिता च। यः पुरुषस्ताङ्कथयामास सा चकार। एवं मानवसमाज आसीत्। आधुनिककाले नार्यः स्वाधीनता तस्या महत्वञ्चास्माभिर्ज्ञेये ज्ञापयनीये च। तस्यायादरसम्मानौ देयौ। सा वस्त्विव न भावयितव्या। यद्यस्मिन् काले वयमेतत् कर्तुन्न शक्नुमस्तर्हि का प्रगतिः साधिता मानवैः?

रविवार, 11 मार्च 2018

पेयानि

अद्यत्वे बहूनि पेयान्युपलब्धानि। अधिकतमा जना अचिन्तया तानि पिबन्ति। तेषाँव्विषये चिन्तनार्हङ्किमस्तीति पृच्छ्येत। वदामि। कस्यापि पेयस्य पानात् पूर्वं ‘अमुष्मिन् पेये कियती शर्करा वर्तते?’ इति प्रच्छनीयम्। शर्करा वपुषेऽतिहानिकारिण्यस्ति। सा मधुमेहस्य कारणं भवेत्। सद्य शोधकार्याणि दर्शयन्ति यद्बह्योऽन्या हानयोऽपि तया क्रियन्ते। मस्तिष्के हृदये चापि हानिकारकः प्रभावस्तया क्रियते। तया दन्ता यकृच्चापि क्षीयन्ते। शर्करास्थिषु वेदना जनयति। शर्करायामूर्जा वर्ततेऽतः सा वपुषस्स्थूलत्वस्य कारणमपि भवेत्। यद्यपि शर्करायामूर्जा वर्तते तथापि तस्याः सेवनं पश्चादलसमनुभूयते। ये जनाः शर्करायुक्तानि पेयान्युपसेवन्ते तयिमाः सर्वा हानीरनुभवन्ति। अतः शर्करायुक्तानि पेयानि न पातव्यानि। तर्हि किं पातव्यम्? सुलभोत्तरः। यानि पेयानि सहस्रवर्षाः पूर्वमुपलब्धानि तान्येव पातव्यानि। तानि कानि? जलम्, क्षीरम्, नारिकेलजलम्, फलरसश्चायकाफीपेये च। मदिरापि पातुं शक्यते परन्तु लेश एव। मदिराफलरसौ वर्जयित्वामीषु पेयेषु शर्करा न्यूना। मदिराफलरसौ केवलमल्पमात्रायां प्रयोक्तव्यौ। फलरसः परित्यज्य तत्स्थाने फलानि खादनीयानि। पीयमानानि पेयानि नियन्त्रीकृत्य वपुषो बहवा रोगानपगमयितुं शक्यन्ते।

आयकरः

आयकरोऽद्यतनस्य जीवनस्य कटुसत्यमस्ति। कस्मायप्यायकरो न रोचते। स्यान्नाम सर्वकाराय रोचते यतः स प्रजाभ्यो धनं प्राप्नोति। मह्यमायकरा रोचतयिति तु नाहङ्कथयामि परन्त्वायकरं प्रति मम मनसि द्वेषभावना न वर्तते। प्रतिवर्षमायकरः काचन गणितसमस्या प्रस्तौति। सर्वान् नियमान् पालयन्नपि कथं न्यूनतमायकरो मया दातव्यमिति। अवैधविध्या विना सर्वकाराय कथं न्यूनतं धनं देयमिति। असौ समस्या मां रुचिकारिणी भासते। न्यूनतमायकरं दानाय वर्षस्यादावेवास्मिन् विषये चिन्तनीयम्। योजना रचयितव्या। योजना कथं प्रचलतीति वर्षे काले काले बहुवारङ्गणयितव्यम्। आवश्यकतास्ति चेद्योजना परिवर्तनीया। योजनयैव धनं परिरक्षितुं शक्यते वृथा चाधिकधनं न दीयेत। योजनां सज्जीकरणे कश्चन परिश्रम आवश्यकः। ये जनाः परिश्रमभयाद्योजना न रचयन्ति ते प्रतिवर्षमायकरेऽधिकधनं ददति - प्रायर्बहुसहस्ररुप्यकाणि । ते जना एवेतस्ततोऽल्पधनं परिरक्षितुँय्यायत्यन्ते। सोल्लुण्ठनमस्ति ननु?

रविवार, 4 मार्च 2018

युयुत्सुः साहाय्यमपेक्षते

कुरुक्षेत्रे युद्धं प्रचलति। युयुत्सू भीमदुर्योधनौ स्पर्धेते। तौ परस्परमभिमुखमवतिष्ठेते। तदा भीमभयाद्दुर्योधनोऽधस्तेन दत्तेन मार्गेण पलायते।

स पञ्चाशद्मीटरपरिमितङ्कौबेर्यां धावति। ततः पञ्चाशद्मीटरपरिमितमैशान्याम्। ततः पञ्चाशद्मीटरयावद्याम्याम्। ततः स नैर्ऋत्यां पलायते।

दिङ्मूढतावशाद्भीमसेनः स्पर्धास्थानात् पञ्चाशद्मीटरयावद्वारुण्याङ्गच्छति। ततः पञ्चाशद्मीटरनिमितमाग्नेय्याम्। ततश्शतमीटरपरिमितं माहेन्द्र्याम्।

दुर्योधनस्य मार्गे दुर्योधनं मेलनार्थं वायव्यां भीमसेनेन कियद्दूरङ्गम्येत? उभयोर्वेगावनवधेयौ।

शनिवार, 24 फ़रवरी 2018

मङ्गलगामकौ

“भव्यं दृश्यम्। मङ्गलग्रहो मया बहुवारँव्वाननिरीक्षण्या सङ्गणकफलके च दृष्टं परन्तु प्रत्यक्षदर्शनस्यानन्दोऽद्वितीयः।” - अन्तरिक्षयानं मङ्गलग्रहेऽवतारयितुं सन्नाहाः कुर्वन् भानुकुमारोऽवदत्।

“सत्यमुक्तम्। मङ्गलग्रहोऽतिसुन्दरः। भवाँस्तु शाश्वतँव्विश्वविख्यातो यशस्वी च भविष्यति। नीलार्मस्ट्रौंगादपि महत्तरा प्रसिद्धिः प्राप्स्यति। ‘भानुकुमारः - मङ्गलग्रहे प्रथममानवः’ ईदृशी वार्ता पृथ्व्याः सर्वेषु वार्तापत्रेषु पठिष्यते।” - भानोः सहान्तरिक्षयात्री हरिप्रसादो याननियन्त्रणसङ्गणके कार्यङ्कुर्वन् भानुमुद्दिश्यावदत्।

“भवानपि मङ्गलग्रहे द्वितीयमानवो भविष्यति। एषापि न लघुसिद्धिः।”

“हा! भवान् मङ्गलग्रहे प्रथममवतरिष्यति तस्मादेतद्वदति। जगत् केवलं प्रथममानवं स्मरति। कोऽपि द्वितीयमानवस्य नाम न स्मरिष्यति। किं भवान् वक्तुं शक्यते चन्द्रमसि द्वितीयमानवः कः?” हरिप्रसादः प्रत्युत्तरः प्राददात्।

“आवां पृथ्व्या द्वाविंशतिः कोटयः किलोमीटरदूरं स्वः। संपर्कविलम्बवशात् पृथ्व्याः साहाय्यँल्लब्धुन्न शक्यते। आवाभ्यां सर्वं यथाव्यवस्थितङ्कर्तव्यम्। एतत् स्थानं द्वेषीर्षाभ्यां नास्ति। आवां मानवभावना न्यूनीकृत्य केवलमावयोः कर्तव्यपालनङ्करणीयम्। योजनानुसारेण सर्वाणि कार्याणि करणीयान्येतदावयोः कर्तव्यम्।”

“आम्। आम्। मया ज्ञायते। मम कर्तव्यङ्किं भवता स्मारयितुमावश्यकता नास्ति।” - हरिर्विरोधं प्रादर्शयत्। “अन्तरिक्षवर्मणी सन्नाहाय परङ्कक्षे गच्छामि। सम्प्रति तु एतन्मम कर्तव्यम्।” एतदुक्त्वा हरिः परङ्कक्षेऽगच्छत्।

विंशतिनिमेषा अतीताः। तदानीं परङ्कक्षाद्धावन् हरिरागत्य भानुमवदत् - “भानो! अन्तरिक्षवर्मणी निरीक्षमाणे मया दृष्टँय्यद्भवतोऽन्तरिक्षवर्मणि छिद्रमस्ति!”

“किङ्कथयति भवान्? एतत् कथं शक्यते? पृथ्व्यां सर्वं सूक्ष्मतया नीरिक्षितं। तदानीन्तु छिद्रन्नास्ति! अधुना छिद्रङ्कुत आगतम्?”

“अहन्न जाने।” स्कन्धावुत्क्षिप्य हरिः स्पष्ट्यकरोत्।

भानुरश्रद्धेयतया हरिमपश्यत्। तस्य चक्षुषी क्रोधेन रक्तवर्णिते जाते।

“सम्प्रति किङ्कर्तव्यमावाभ्याम्?” हरिरपृच्छत्।

“योजनानुसारेणैवावाभ्यामग्रे गमनीयौ। यत् पूर्वं परिकल्पितं तदेव करणीयम्। आवयोर्वपुषी समाकारे। अतोऽहं तवान्तरिक्षवर्म धृत्वा मङ्गलग्रहेऽवतरिष्यामि। यदाहं प्रत्यागमिष्यामि तदा भवान् गन्तुं शक्यते।” - भानुना प्रस्तावो दत्तः।

“नैवं शक्यते। भवतो वर्म समीचीनं नास्त्यिदं भवतो दौर्भाग्यम्। प्रथममहङ्गमिष्यामि।”

“हरिप्रसाद! अहन्न मूर्खः। छिद्रङ्कुत उत्पन्न अहञ्जाने। त्वयैवैतद्दुष्कर्म कृतम्।” भानुरगर्जत्।

“भानो! केनाधारेण त्वं मय्येष दोष आरोपयसि? एतन्न सत्यम्।” हरिर्विरोधः कृतवान्।

“असूया त्वां बाधते। मङ्गगलग्रहे कतरः प्रथममवतरिष्यति पृथ्व्यामेवेति यदृच्छयान्तरिक्षसंस्थया निश्चितङ्कृतं त्वञ्जानासि। अस्तु। यथेच्छा कुरु। त्वमेव प्रथमङ्गच्छ। त्वमेव मङ्गलग्रहे प्रथममानवो भविष्यति।” भानुरुक्तवान्।

यानं मङ्गलग्रहेऽवतार्य हरिर्यानद्वारमुद्घाट्य मङ्गलग्रहे तस्य पादस्स्थापितवान्। तस्य मनोऽमोमुद्यत। “अहं मङ्गलग्रहे प्रथममानवोऽभूवम्।” सोऽमोदत। हरिर्यानात् किञ्चिद्दूरे गत्वा वैज्ञानिकप्रयोगा आरब्धवान्। अनन्तरं भानुर्यानयुपविशन् क्रोधेनासीदत्। स हरयेऽकुप्यत्। तदानीं स यानसङ्गणकफलके दृष्टवान् यद्भयङ्करं सिकताचण्डमरुदागच्छन्नासीत्। सङ्गणको मरुतो वेगङ्गणयित्वापत्सङ्केतोऽनादयत्। सङ्गणकफलकमदर्शयद्यत् सिकताचण्डमरुत् त्रिंशन्निमेषा अनन्तरँय्यानङ्घोरहानिः कुर्यात्। ततः पूर्वं प्रस्थानमावश्यकम्। भानुराकाशवाण्यां हरिं सम्पर्कः कृतवान्।

“हरे! सिकताचण्डमरुदागच्छन्नस्ति। सकृत् प्रस्थानङ्करणीयम्। यानपर्यन्तं पुनरागमनाय कियान् समय आवश्यकः?”

“अहँय्यानात् पञ्चशतमीटरदूरे स्थितः। विंशतिनिमेषा आवश्यकाः। प्रतीक्षस्व।” हरिरसूचयत्।

“एतावान् समयो नास्ति। सङ्गगणकं दर्शयति सिकताचण्डमरुद्यानं पञ्चदशनिमेषेषु तोत्स्यति। यानङ्घोरहानिरपेक्ष्यते। ततः पूर्वमावाङ्गन्तव्यौ। शीघ्रमागच्छ।” भानुरसूचयत्।

“भानो! कृपया मया विना मा गच्छ।” हरिः प्रार्थयत।

“त्रयोदशनिमेषेभ्योऽहं भवते प्रतीक्षे। तत्पश्चान्मया गन्तव्यम्। अन्यः कोऽपि न विकल्पः। ततः पूर्वं धावित्वागच्छ।” भानुरवदत्।

त्रयोदशनिमेषा अतीताः। सिकताचण्डमरुद्यानं सप्तदशनिमेषाः पश्चात् तोत्स्यतीति सङ्गणफलकं दर्शयन्नासीत्।

“हरे! भवान् कुत्रास्ति?”

“अहं प्रतियानं धावामि। पञ्चनिमेषा अनन्तरँय्यानं प्राप्नुयाम्। प्रतीक्षस्व।”

“क्षमस्व मित्र। सिकतामरुत् सम्प्रति यानं तोत्स्यति। मया गन्तव्यम्। अन्यथा भवता सहाहमपि मरिष्ये। भवतः क्षमा याचे।” इति कथयित्वा भानुर्यानस्य द्वारं पिधाय यन्त्रं प्रारभ्य हरिणा विना मङ्गलग्रहमत्यजत्।

"हरे! त्वमेव मङ्गलग्रहे प्रथमो मानवोऽभूस्त्वमेव मङ्गलग्रहे प्रथमो मरिष्यन् मानवो भविष्यसि।" पृथ्व्या दिशि गच्छन् भानुश्चिन्तितवान्।

"बुभुक्षामि। किञ्चिदभोजनङ्खादेयम्।" इति चिन्तयन् भानुर्भोजनपोटलिकाँल्लब्ध्वा तामुद्घाटितवान्। “एतत् किम्? भोजनपोटलिकायां बहूनि छिद्राणि दृश्यन्ते। कुत आगतानि छिद्राणि?” सोऽचिन्तयत्। तदानीं स भूतले धावन्तं मूषकं दृष्टवान्। “अहो दौर्भाग्यम्! दुष्टमूषका मङ्गलग्रहं पर्यन्तं मानवमनुसृतवन्तः!” भानुश्चीतकृतवान्। तत्क्षणे तेन किङ्कृतमिति विचिन्त्य तस्य मनो विषादे न्यमज्जत्। "एतन्मया किङ्कृतम्? कथमपि हरिरानेतव्यः।" इति निश्चित्य भानुकुमारो यानं मङ्गलग्रहस्य दिशि प्रत्यावर्तत।