सोमवार, 18 जून 2018

पुत्रस्य सङ्ख्याध्ययनम्

अद्यत्वे मत्पुत्रः सङ्ख्यास्वभिरुचिर्दर्शयति। प्रातःकाले यदावाङ्कारयानेन विद्यालयङ्गच्छन्तौ स्वः स अन्यकारयानानां सङ्ख्याः पठति। ताः सङ्ख्यास्तु केवलञ्चतुरङ्कीयाः। स ताः सम्यक्तया पठितुं शक्नोतीति दृष्ट्वाहं पञ्चाङ्कीयाः सङ्ख्याः पठितुं तं प्रोत्साहनमददम्। गृहे श्वेतफलकमस्ति। तस्मिन् पञ्चाङ्कीयाः सङ्ख्या विलिख्य ताः कथं पठ्येरँस्तमहमपाठयम्। केनचिदभ्यासेन स ताः पठितुमशक्नोत्। तदनन्तरं तं षडङ्कीयाः सङ्ख्याः पाठितवान्। ता अपि स पठितुं शक्नोति। प्रतिदिनं श्वेतफलकयावामभ्यासङ्कुर्वहे। द्वित्रदिनाभ्यान्तरे तं सप्ताङ्कीयाः सङ्ख्याः पाठयिष्यामि। साँयकालस्य श्वेतफलकस्य चायमुत्तम उपयोगः।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें