रविवार, 17 जून 2018

पितृदिवसः

अद्य पितृदिवसः। प्रातःकाले पुत्रं तस्य मातामह्या गृहादानैषम्। स मातामह्या गृहे महदानन्दमनुभूतवान्। यत्किमपीच्छति स तत्र प्राप्नोति। अत्र तु शर्करायुक्तानि खाद्यानि न्यूनतयैव स भुङ्क्ते। तस्यागमनात्परस्तान्मम भार्या सर्वेषाङ्कृते भोजने नवनीतकुक्कुटमपाक्षीत्। सा जानात्यददः खाद्यं मह्यमस्मत्पुत्राय च रोचते। भोजनस्य पुरस्सरमपूपमप्यखादिष्म। पुत्रोऽपि मह्यं शुभाशयपत्रमदात्। इदानीन्तु स बहिः क्रीडारतः। मध्याह्नि संस्कृतशिबिरमपि सम्यक्तया प्राचालीत्। उत्तमो दिनोऽयम्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें