रविवार, 10 जून 2018

पुरातनमित्रम्

ह्यः किञ्चिद्दूरवर्ति पुरातनमित्रं मां दूरवाण्यामाहूतवान्। गतावसरे यदावां सम्भाषावहि स तु पञ्चवर्षेभ्यः पूर्वमासीत्। तत्काले तस्य विवाहविच्छेदञ्जज्ञे। तदनन्तरमावयोः सँल्लापो न जातः। एतावतः समयस्यानन्तरं स किमर्थं मामाह्वयन्नस्तीत्यहमचिन्तयम्। जनाः पुरातनमित्राणि द्वयोरवसरयोः स्मरन्ति - आपत्काले सुसमृद्धिकाले वेत्यहं मन्ये। परङ्कापि तादृशी वार्ता नासीत्। मन्नगरयुदावसितुञ्चिकीर्षुः स इति स न्यगदत्। तदर्थं स मन्नगरस्य विषये बहवः प्रश्ना अपृच्छत्। अहं तस्य सर्वेषां प्रश्नानानामोत्तराण्यददाम्। यदि स मन्नगरयागच्छेत्तत्तु महते सन्तोषाय।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें