शनिवार, 30 जून 2018

खाद्येषूर्जांशः

दिष्ट्या मम गात्रं स्थूलत्वेन न पीड्यते। तथाप्यहमतिमात्रायामूर्जांशयुक्तानि ('ऊर्जांश' = कार्बोहैड्रेट्स्) खाद्यानि न्यूनतया भुञ्जे। कथं स्थूलत्वं निवारणीयमनया चिन्तया लोको निमग्नः। परन्तु समाधानं त्वतिसरलम्। येषाङ्खाद्यानामूर्जांशो न्यूनस्तानि खादनीयान्यनानि हेयानि। गात्रस्थूलत्वं न्यूनीकरणाय केवलमेकं तथ्यं स्मर्तव्यम्। गृह्यमाणाया ऊर्जाया अपेक्षया व्यय्यमानोर्जाधिकतरा भवतु। इदं तु भौतिकशास्त्रात्। इदङ्कथं साधनीयमिति स्वैरम्। यावदेतस्य यथार्थ्यं भवेत्तावद्गुरुत्वं न्यूनीभवेत्। व्यायामेनोर्जाव्ययो वर्ध्यते। न्यूनोर्जांशान्वितभोजने भक्ष्यमाणे गृह्यमाणोर्जा स्वयमेव ह्रसते।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें