रविवार, 1 जुलाई 2018

लुङ्लकारः

पठ् (लुङ्)
अपठीत् / अपाठीत् अपठिष्टाम् / अपाठिष्टाम् अपठिषुः / अपाठिषुः
अपठीः / अपाठीः अपठिष्टम् / अपाठिष्टम् अपठिष्ट / अपाठिष्ट
अपठिषम् / अपाठिषम् अपठिष्व / अपाठिष्व अपठिष्म / अपाठिष्म्


पठ् (लुङ् कर्मणि)
अपाठि अपठिषाताम् अपठिषत
अपठिष्ठाः अपठिषाथाम् अपठिढ्वम्
अपठिषि अपठिष्वहि अपठिष्महि


पठ् (लुङ् णिजन्ते)
अपीपठत् अपीपठताम् अपीपठन्
अपीपठः अपीपठतम् अपीपठत
अपीपठम् अपीपठाव अपीपठाम


पठ् (लुङ् णिजन्ते कर्मणि)
अपीपठ्यत अपीपठ्येताम् अपीपठ्यन्त
अपीपठ्यथाः अपीपठ्येथाम् अपीपठ्यध्वम्
अपीपठ्ये अपीपठ्यावहि अपीपठ्यामहि

2 टिप्‍पणियां:

  1. धन्यवादः। भवान् कुतः इमानि रूपाणि एकत्र्यकरोत्? न पुस्तकेषु इमानि सर्वाणि रूपाणि दृश्यन्ते।

    जवाब देंहटाएं
    उत्तर
    1. णिजन्तधातूनां लुङ्लकारः पुस्तकेऽस्मिन् प्राप्यते। अन्यानि रूपाणि पुस्तकेषु न प्राप्यन्ते। महता प्रयासेन, भारतस्थैः संस्कृतवैयाकरणैः सह सम्भाष्य रूपाणि मयार्जितानि। भवादृशानां लाभायैव मया सङ्ग्रहीतानि रूपाण्यत्र स्थापितानि।

      https://secure.samskritabharatiusa.org/np/clients/sb594/product.jsp?product=1578&catalogId=19&

      हटाएं