शनिवार, 14 जुलाई 2018

कपिचेष्टा

अद्य मामक्या भार्यया विद्युद्दीपे जलं पातयन् पुत्रा रूपाभिग्राहितः। अपराह्णे तेन शयितव्यम्। परन्तु सप्ताहान्ते मध्याह्णतन्याः स्वल्पनिद्रायाः सोऽनासक्तः। तस्य प्रकोष्ठे स क्रीडनकैः क्रीडतीति मत्वा निश्चिन्ततया पुस्तकं पठन्नभूवम्। दिष्टया सद्यः शयित्वा जागरापन्ना तस्य माता तस्य प्रकोष्ठयागमत्। तदानीं सा तस्यैषा कपिचेष्टाद्राक्षीत्। सौभाग्यवशात् स विद्युदाघातन्न प्रापत्। आवयोस्तर्जनं प्रागेव स रोदनमारब्ध। यतस्तेन ज्ञातँय्यत्काचित्कपिचेष्टा तेन कृता। सामान्यतः स सर्वदा शिष्टाचरितः। अद्यतनस्य घटना विस्मयजनिका। आवां तमजिज्ञपावाग्निविद्युतौ कदापि न क्रीडितव्ययिति।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें