शनिवार, 21 जुलाई 2018

चतुरङ्गम्

सद्यो मम पुत्रस्य रुचिश्चतुरङ्गे वर्धमाना। प्रमुखतस्तस्यैकाग्र्यङ्केवलं प्रतिपक्षिन्याः सेनाया हननेऽस्ति। स सर्वदा पदातिनो हननयुद्युक्तः। सेनासंहरणञ्चतुरङ्गगस्य न प्रमुखलक्ष्यं प्रत्युत राज्ञः पराभूतिरित्यहं तं बोधितवान्। तस्य जिगीषा सुमहती। पराजिते सति स चाक्रन्द्यते। कथँव्विनीततया पराभवितव्यमितोऽपि तेन ज्ञेयम्। स तु केवलं पञ्चवर्षीयः। तया दृष्ट्या स सम्यक्तया क्रीडति। एतद्वीक्ष्य मोदेऽहम्। काफ्यापणेऽप्यावामसकृच्चतुरङ्गङ्क्रीडावः। तद्वीक्ष्य जनास्तं प्रोत्साहनं ददत्यावाभ्यां स्तुतिवचांसि च निगदन्ति। तस्य रुचिः शीर्णा न भूयात्।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें