Nouns

अकारान्त

नर (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
नरःनरौनराः
नरम्नरौनरान्
नरेणनराभ्याम्नरैः
नरायनराभ्याम्नरेभ्यः
नरात्नराभ्याम्नरेभ्यः
नरस्यनरयोःनराणाम्
नरेनरयोःनरेषु
हे नरहे नरौहे नराः
जल (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
जलम्जलेजलानि
जलम्जलेजलानि
जलेनजलाभ्याम्जलै:
जलायजलाभ्याम्जलेभ्यः
जलात्जलाभ्याम्जलेभ्यः
जलस्यजलयोःजलानाम्
जलेजलयोःजलेषु
हे जलहे जलेहे जलानि

आकारान्त

विश्वपा (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
विश्वपाःविश्वपौविश्वपाः
विश्वपाम्विश्वपौविश्वपः
विश्वपाविश्वपाभ्याम्विश्वपाभिः
विश्वपेविश्वपाभ्याम्विश्वपाभ्यः
विश्वपःविश्वपाभ्याम्विश्वपाभ्यः
विश्वपःविश्वपोःविश्वपाम्
विश्वपिविश्वपोःविश्वपासु
हे विश्वपाःहे विश्वपौहे विश्वपाः
  
लता (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
लतालतेलताः
लताम्लतेलताः
लतयालताभ्याम्लताभिः
लतायैलताभ्याम्लताभ्यः
लतायाःलताभ्याम्लताभ्यः
लतायाःलतयोःलतानाम्
लतायाम्लतयोःलतासु
हे लतेहे लतेहे लताः

इकारान्त

अग्नि (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
अग्निःअग्नीअग्नयः
अग्निम्अग्नीअग्नीन्
अग्निनाअग्निभ्याम्अग्निभिः
अग्नयेअग्निभ्याम्अग्निभ्यः
अग्नेःअग्निभ्याम्अग्निभ्यः
अग्नेःअग्नयोःअग्नीनाम्
अग्नौअग्नयोःअग्निषु
हे अग्नेहे अग्नीहे अग्नयः
मति (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
मतिःमतीमतयः
मतिम्मतीमतीः
मत्यामतिभ्याम्मतिभिः
मतये, मतयैमतिभ्याम्मतिभ्यः
मतेः, मत्याःमतिभ्याम्मतिभ्यः
मतेः, मत्याःमत्योःमतीनाम्
मतौ, मत्याम्मत्योःमतिषु
हे मतेहे मतीहे मतयः
वारि (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
वारिवारिणीवारीणि
वारिवारिणीवारीणि
वारिणावारिभ्याम्वारिभिः
वारिणेवारिभ्याम्वारिभ्यः
वारिणःवारिभ्याम्वारिभ्यः
वारिणःवारिणोःवारीणाम्
वारिणिवारिणोःवारिषु
हे वारिहे वारिणीहे वारीणि

ईकारान्त

पपी (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
पपीःपप्यौपप्यः
पपीम्पप्यौपपीन्
पप्यापपीभ्याम्पपीभिः
पप्येपपीभ्याम्पपीभ्यः
पप्यःपपीभ्याम्पपीभ्यः
पप्यःपप्योःपप्याम्
पपीपप्योःपपीषु
हे पपीःहे पप्यौहे पप्यः
नदी (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
नदीनद्यौनद्यः
नदीम्नद्यौनदीः
नद्यानदीभ्याम्नदीभिः
नद्यैःनदीभ्याम्नदीभ्यः
नद्याःनदीभ्याम्नदीभ्यः
नद्याःनद्योःनदीनाम्
नद्याम्नद्योःनदीषु
हे नदिहे नद्यौहे नद्यः
सुधी (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
सुधिसुधिनीसुधीनि
सुधिसुधिनीसुधीनि
सुधिनासुधिभ्याम्सुधिभिः
सुधिनेसुधिभ्याम्सुधिभ्यः
सुधिनःसुधिभ्याम्सुधिभ्यः
सुधिनःसुधिनोःसुधीनाम्
सुधिनिसुधिनोःसुधिषु
हे सुधिहे सुधिनीहे सुधीनि

उकारान्त

भानु (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
भानुःभानूभानवः
भानुम्भानूभानून्
भानुनाभानुभ्याम्भानुभिः
भानवेभानुभ्याम्भानुभ्यः
भानोःभानुभ्याम्भानुभ्यः
भानोःभान्वोःभानूनाम्
भानौभान्वोःभानुषु
हे भानोहे भानूहे भानवः
धेनु (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
धेनुःधेनूधेनवः
धेनुम्धेनूधेनूः
धेन्वाधेनुभ्याम्धेनुभिः
धेन्वै, धेनवेधेनुभ्याम्धेनुभ्यः
धेन्वाः, धेनोःधेनुभ्याम्धेनुभ्यः
धेन्वाः, धेनोःधेन्वोःधेनूनाम्
धेन्वाम्, धेनौधेन्वोःधेनुषु
हे धेनोहे धेनूहे धेनवः
मधु (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
मधुमधुनीमधूनि
मधुमधुनीमधूनि
मधुनामधुभ्याम्मधुभिः
मधुनेमधुभ्याम्मधुभ्यः
मधुनःमधुभ्याम्मधुभ्यः
मधुनःमधुनोःमधूनाम्
मधुनिमधुनोःमधुषु
हे मधुहे मधुनीहे मधूनि

ऊकारान्त

वर्षाभू (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
वर्षाभूःवर्षाभ्वौवर्षाभ्वः
वर्षाभ्वम्वर्षाभ्वौवर्षाभ्वः
वर्षाभ्वावर्षाभूभ्याम्वर्षाभूभिः
वर्षाभ्वेवर्षाभूभ्याम्वर्षाभूभ्यः
वर्षाभ्वःवर्षाभूभ्याम्वर्षाभूभ्यः
वर्षाभ्वःवर्षाभ्वोःवर्षाभ्वाम्
वर्षाभ्विवर्षाभ्वोःवर्षाभूषु
हे वर्षाभूःहे वर्षाभ्वौहे वर्षाभ्वः
वधू (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
वधूवध्वौवध्वः
वधूम्वध्वौवधूः
वध्वावधूभ्याम्वधूभिः
वध्वैवधूभ्याम्वधूभ्यः
वध्वाःवधूभ्याम्वधूभ्यः
वध्वाःवध्वोःवधूनाम्
वध्वाम्वध्वोःवधूषु
हे वधुहे वध्वौहे वध्वः
सुलू (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
सुलुसुलुनीसुलूनि
सुलुसुलुनीसुलूनि
सुलुनासुलुभ्याम्सुलुभिः
सुलुनेसुलुभ्याम्सुलुभ्यः
सुलुनःसुलुभ्याम्सुलुभ्यः
सुलुनःसुलुनोःसुलूनाम्
सुलुनिसुलुनोःसुलुषु
हे सुलुहे सुलुनीहे सुलूनि

ऋकारान्त

पितृ (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
पितापितरौपितरः
पितरम्पितरौपितॄन्
पित्रापितृभ्याम्पितृभिः
पित्रेपितृभ्याम्पितृभ्यः
पितुःपितृभ्याम्पितृभ्यः
पितुःपित्रोःपितॄणाम्
पितरिपित्रोःपितृषु
हे पितःहे पितरौहे पितरः
मातृ (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
मातामातरौमातरः
मातरम्मातरौमातॄः
मात्रामातृभ्याम्मातृभिः
मात्रेमातृभ्याम्मातृभ्यः
मातुःमातृभ्याम्मातृभ्यः
मातुःमात्रोःमातॄणाम्
मातरिमातरोःमातृषु
हे मातःहे मातरौहे मातरः
कर्तृ (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
कर्तृकर्तृणीकर्तॄणि
कर्तृकर्तृणीकर्तॄणि
कर्तृणाकर्तृभ्याम्कर्तृभिः
कर्तृणेकर्तृभ्याम्कर्तृभ्यः
कर्तृणःकर्तृभ्याम्कर्तृभ्यः
कर्तृणःकर्तृणोःकर्तॄणाम्
कर्तृणिकर्तृणोःकर्तृषु
हे कर्तृहे कर्तृणीहे कर्तॄणि

एकारान्त

स्मृते (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
स्मृतेःस्मृतयौस्मृतयः
स्मृतयम्स्मृतयौस्मृतयः
स्मृतयास्मृतेभ्याम्स्मृतेभिः
स्मृतयेस्मृतेभ्याम्स्मृतेभ्यः
स्मृतेःस्मृतेभ्याम्स्मृतेभ्यः
स्मृतेःस्मृतयोःस्मृतयाम्
स्मृतयिस्मृतयोःस्मृतेषु
हे स्मृतेहे स्मृतयौहे स्मृतयः
सुस्मृते (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
सुस्मृतिसुस्मृतिनीसुस्मृतीनि
सुस्मृतिसुस्मृतिनीसुस्मृतीनि
सुस्मृतया, सुस्मृतिनासुस्मृतिभ्याम्सुस्मृतिभिः
सुस्मृतये, सुस्मृतिनेसुस्मृतिभ्याम्सुस्मृतिभ्यः
सुस्मृतेः, सुस्मृतिनःसुस्मृतिभ्याम्सुस्मृतिभ्यः
सुस्मृतेः, सुस्मृतिनःसुस्मृतयोः, सुस्मृतिनोःसुस्मृतयाम्
सुस्मृतयि, सुस्मृतिनिसुस्मृतयोः, सुस्मृतिनोःसुस्मृतिषु
हे सुस्मृते, सुस्मृतिहे सुस्मृतिनीहे सुस्मृतीनि

ऐकारान्त

रै (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
राःरायौरायः
रायम्रायौरायः
रायाराभ्याम्राभिः
रायेराभ्याम्राभ्यः
रायःराभ्याम्राभ्यः
रायःरायोःरायाम्
रायिरायोःरासु
हे राःहे रायौहे रायः
रै (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
रारायौरायः
रायम्रायौरायः
रायाराभ्याम्राभिः
रायेराभ्याम्राभ्यः
रायःराभ्याम्राभ्यः
रायःरायोःरायाम्
रायिरायोःरासु
हे राःहे रायौहे रायः
प्ररै (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
प्ररिप्ररिणीप्ररीणि
प्ररिप्ररिणीप्ररीणि
प्ररिणाप्ररिभ्याम्प्ररिभिः
प्ररिणेप्ररिभ्याम्प्ररिभ्यः
प्ररिणःप्ररिभ्याम्प्ररिभ्यः
प्ररिणःप्ररिणोःप्ररीणाम्
प्ररिणिप्ररिणोःप्ररासु
हे प्ररिहे प्ररिणीहे प्ररीणि

ओकारान्त

गो (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
गौःगावौगावः
गाम्गावौगाः
गवागोभ्याम्गोभिः
गवेगोभ्याम्गोभ्यः
गोःगोभ्याम्गोभ्यः
गोःगवोःगवाम्
गविगवोःगोषु
हे गौःहे गावौहे गावः
द्यो (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
द्यौःद्यावौद्यावः
द्याम्द्यावौद्याः
द्यवाद्योभ्याम्द्योभिः
द्यवेद्योभ्याम्द्योभ्यः
द्योःद्योभ्याम्द्योभ्यः
द्योःद्यवोःद्यवाम्
द्यविद्यवोःद्योषु
हे द्यौःहे द्यावौहे द्यावः
प्रद्यो (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
प्रद्युप्रद्युनीप्रद्यूनि
प्रद्युप्रद्युनीप्रद्यूनि
प्रद्युनाप्रद्युभ्याम्प्रद्युभिः
प्रद्युनेप्रद्युभ्याम्प्रद्युभ्यः
प्रद्युनःप्रद्युभ्याम्प्रद्युभ्यः
प्रद्युनःप्रद्युनोःप्रद्यूनाम्
प्रद्युनिप्रद्युनोःप्रद्युषु
हे प्रद्युहे प्रद्युनीहे प्रद्यूनि

औकारान्त

ग्लौ (पुँल्लिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
ग्लौःग्लावौग्लावः
ग्लावम्ग्लावौग्लावः
ग्लावाग्लौभ्याम्ग्लौभिः
ग्लावेग्लौभ्याम्ग्लौभ्यः
ग्लावःग्लौभ्याम्ग्लौभ्यः
ग्लावःग्लावोःग्लावाम्
ग्लाविग्लावोःग्लौषु
हे ग्लौःहे ग्लावौहे ग्लावः
नौ (स्त्रीलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
नौःनावौनावः
नावम्नावौनावः
नावानौभ्याम्नौभिः
नावेनौभ्याम्नौभ्यः
नावःनौभ्याम्नौभ्यः
नावःनावोःनावाम्
नाविनावोःनौषु
हे नौःहे नावौहे नावः
सुनौ (नपुंसकलिङ्ग)
एकवचनम्द्विवचनम्बहुवचनम्
सुनुसुनुनीसुनूनि
सुनुसुनुनीसुनूनि
सुनुनासुनुभ्याम्सुनुभिः
सुनुनेसुनुभ्याम्सुनुभ्यः
सुनुनःसुनुभ्याम्सुनुभ्यः
सुनुनःसुनुनोःसुनूनाम्
सुनुनिसुनुनोःसुनुषु
हे सुनुहे सुनुनीहे सुनूनि

2 टिप्‍पणियां: